pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śāṁti parva
mōkṣadharma parva
adhyāya 237
sāra
saṁnyāsiya ācaraṇegaḷu mattu jñānavaṁta saṁnyāsiya praśaṁse (1-36).
12237001 śuka uvāca।
12237001a vartamānastathaivātra vānaprasthāśramē yathā।
12237001c yōktavyō'tmā yathā śaktyā paraṁ vai kāṁkṣatā padam।।
śukanu hēḷidanu: “vānaprasthāśramadalliruvaṁteyē naḍedukoṁḍiddu parama padavannu bayasuvavanu yathāśakti tanna manassannu ātmanalli hēge toḍagisikoḷḷabēku?”
12237002 vyāsa uvāca।
12237002a prāpya saṁskāramētābhyāmāśramābhyāṁ tataḥ param।
12237002c yatkāryaṁ paramārthārthaṁ tadihaikamanāḥ śr̥ṇu।।
vyāsanu hēḷidanu: “ī eraḍu āśramagaḷalli1 saṁskāragaḷannu paḍedukoṁḍa naṁtara paramārtha siddhigāgi ēnu māḍabēku ennuvudannu ēkamanaskanāgi kēḷu.
12237003a kaṣāyaṁ pācayitvā tu śrēṇisthānēṣu ca triṣu।
12237003c pravrajēcca paraṁ sthānaṁ parivrajyāmanuttamām।।
hiṁdina mūru meṭṭilugaḷalli dōṣagaḷannu bēyisi saṁnyāsaveṁba anuttama parama sthānakke ērabēku.
12237004a tadbhavānēvamabhyasya vartatāṁ śrūyatāṁ tathā।
12237004c ēka ēva carēnnityaṁ siddhyarthamasahāyavān।।
adara kuritu kēḷu. adhyayana māḍu mattu hāgeyē naḍedukō. siddhige yāra sahāyavannū paḍeyadē nityavū ēkākiyāgirabēku.
12237005a ēkaścarati yaḥ paśyanna jahāti na hīyatē।
12237005c anagniranikētaḥ syād grāmamannārthamāśrayēt।।
ēkākiyāgiruvavanu yārannū tyajisuvudilla. yāriṁdalū tyajisalpaḍuvudilla. agnigaḷillada mattu maneyillada avanu annakkāgi mātra grāmavannu āśrayisabēku.
12237006a aśvastanavidhānaḥ syānmunirbhāvasamanvitaḥ।
12237006c laghvāśī niyatāhāraḥ sakr̥dannaniṣēvitā।।
nāḷegeṁdu ēnannū iṭṭukoḷḷabāradu. muniya bhāvavannu hoṁdirabēku. svalpavē tinnabēku. niyatāhāriyāgirabēku. dinadalli oṁdē bāri tinnabēku.
12237007a kapālaṁ vr̥kṣamūlāni kucēlamasahāyatā।
12237007c upēkṣā sarvabhūtānāmētāvadbhikṣulakṣaṇam।।
bhikṣāpātre, vr̥kṣagaḷa buḍadalli vāsa, haḷeya baṭṭeyannu uṭṭiruvudu, yāra sahāyavū illadiruvudu, sarvabhūtagaḷa kuritū upēkṣe – ivu bhikṣuvina lakṣaṇagaḷu.
12237008a yasminvācaḥ praviśaṁti kūpē prāptāḥ śilā2 iva।
12237008c na vaktāraṁ punaryāṁti sa kaivalyāśramē vasēt।।
bāvige eseda kallu hēge hiṁdirugi baruvudillavō hāge avanigāḍida mātugaḷannu āḍidavanige punaḥ hiṁdirugisadē iruvaṁthavanu kaivalyāśramadalli vāsisabēku.
12237009a naiva paśyēnna śr̥ṇuyādavācyaṁ jātu kasya cit।
12237009c brāhmaṇānāṁ viśēṣēṇa naiva brūyātkathaṁ cana।।
avanu itararannu nōḍuvudilla. itarara mātannu kēḷuvudilla. avācyavādudannu, adarallū viśēṣavāgi brāhmaṇarige, eṁdū nuḍiyuvudilla.
12237010a yad brāhmaṇasya kuśalaṁ tadēva satataṁ vadēt।
12237010c tūṣṇīmāsīta niṁdāyāṁ kurvanbhēṣajamātmanaḥ।।
brāhmaṇarige kuśalavādudannē satatavū mātanāḍabēku. niṁdeya mātugaḷannu kēḷidāga summaniddu manassige ciketsemāḍikoḷḷabēku.
12237011a yēna pūrṇamivākāśaṁ bhavatyēkēna sarvadā।
12237011c śūnyaṁ yēna janākīrṇaṁ taṁ dēvā brāhmaṇaṁ viduḥ।।
sarvadā obbaṁṭiganāgiddarū pūrṇa ākāśadaṁtiruva mattu janariṁda tuṁbiruva sthaḷavannū śūnyaveṁdu bhāvisuvavanannu dēvategaḷu brāhmaṇaneṁdu tiḷiyuttāre.
12237012a yēna kēna cidāccannō yēna kēna cidāśitaḥ।
12237012c yatrakvacanaśāyī ca taṁ dēvā brāhmaṇaṁ viduḥ।।
yāvudu siguttadeyō adariṁdalē dēhavannu muccikoḷḷuva, yāvudu siguttadeyō adannē tinnuva, elleṁdaralli malaguvavanannu dēvategaḷu brāhmaṇaneṁdu tiḷiyuttāre.
12237013a ahēriva gaṇādbhītaḥ sauhityānnarakādiva।
12237013c kuṇapādiva ca strībhyastaṁ dēvā brāhmaṇaṁ viduḥ।।
hāvannu kaṁḍu bhayapaḍuvavanaṁte janasamudāyakke hedaruva, narakakke bhayapaḍuvavanaṁte mr̥ṣṭānna bhōjanakke hedaruva, mattu heṇavannu kaṁḍu dūrahōguvaṁte strīyarannu kaṁḍu dūrahōguvavanannu dēvategaḷu brāhmaṇaneṁdu tiḷiyuttāre.
12237014a na krudhyēnna prahr̥ṣyēcca mānitō'mānitaśca yaḥ।
12237014c sarvabhūtēṣvabhayadastaṁ dēvā brāhmaṇaṁ viduḥ।।
sammānitanādare harṣisadiruva mattu apamānitanādare kupitanāgadiruva hāgū sarvabhūtagaḷigū abhayavannu nīḍuvavanannu dēvategaḷu brāhmaṇaneṁdu tiḷiyuttāre.
12237015a nābhinaṁdēta maraṇaṁ nābhinaṁdēta jīvitam।
12237015c kālamēva pratīkṣēta nidēśaṁ bhr̥takō yathā।।
maraṇavannu abhinaṁdisabāradu. jīvikeyannu abhinaṁdisabāradu. oḍeyana nirdēśanakke kāyuva sēvakanaṁte kālavannē pratīkṣisuttirabēku.
12237016a anabhyāhatacittaḥ syādanabhyāhatavāktathā।
12237016c nirmuktaḥ sarvapāpēbhyō niramitrasya kiṁ bhayam।।
anabhyāhata cittanū, anabhyāhata mātuḷḷavanū āgirabēku. sarvapāpagaḷiṁdalū nirmuktanāda niramitranige yāva bhayavu?
12237017a abhayaṁ sarvabhūtēbhyō bhūtānāmabhayaṁ yataḥ।
12237017c tasya dēhādvimuktasya bhayaṁ nāsti kutaścana।।
sarvabhūtagaḷigū abhayanāda mattu bhūtagaḷiṁda abhayanāda ā dēhamuktanige yāriṁdalū bhayaviruvudilla.
12237018a yathā nāgapadē'nyāni padāni padagāminām।
12237018c sarvāṇyēvāpidhīyaṁtē padajātāni kauṁjarē।।
12237019a ēvaṁ sarvamahiṁsāyāṁ dharmārthamapidhīyatē।
12237019c amr̥taḥ sa nityaṁ vasati yō'hiṁsāṁ pratipadyatē।।
anya padagāmigaḷa hejjeya gurutugaḷellavū āneya hejjeya gurutugaḷalli muccihōguvaṁte ella dharmārthagaḷū ahiṁseyalli aḍagihōguttave. nityavū ahiṁseyannu pratipādisuvavanu amr̥tadalli nelesiruttāne.
12237020a ahiṁsakaḥ samaḥ satyō dhr̥timānniyatēṁdriyaḥ।
12237020c śaraṇyaḥ sarvabhūtānāṁ gatimāpnōtyanuttamām।।
ahiṁsaka, sama, satya, dhr̥timān, niyatēṁdriya, mattu sarvabhūtagaḷa śaraṇyanu anuttama gatiyannu paḍeyuttāne.
12237021a ēvaṁ prajñānatr̥ptasya nirbhayasya manīṣiṇaḥ।
12237021c na mr̥tyuratigō bhāvaḥ sa mr̥tyumadhigaccati।।
hīge prajñānatr̥pta nirbhaya manīṣiṇiyannu mr̥tyuvū atikramisi hōguvudilla. avanē mr̥tyuvannu atikramisuttāne.
12237022a vimuktaṁ sarvasaṁgēbhyō munimākāśavat sthitam।
12237022c asvamēkacaraṁ śāṁtaṁ taṁ dēvā brāhmaṇaṁ viduḥ।।
sarvasaṁgagaḷiṁda vimuktanāda, ākāśadaṁte nirliptanāda, tannadennuvudilladiruva, ēkākiyāgi saṁcarisuva, śāṁta muniyannu dēvategaḷu brāhmaṇaneṁdu tiḷiyuttāre.
12237023a jīvitaṁ yasya dharmārthaṁ dharmō'ratyarthamēva ca3।
12237023c ahōrātrāśca puṇyārthaṁ taṁ dēvā brāhmaṇaṁ viduḥ।।
yāra jīvanavu dharmada saluvāgiyē iruvudō, yāra dharmavu arthakkāgillavō, mattu hagalu-rātrigaḷannu puṇyakarmagaḷalli toḍagisiruvavanannu dēvategaḷu brāhmaṇaneṁdu tiḷiyuttāre.
12237024a nirāśiṣamanāraṁbhaṁ nirnamaskāramastutim।
12237024c akṣīṇaṁ kṣīṇakarmāṇaṁ taṁ dēvā brāhmaṇaṁ viduḥ।।
āsegaḷillada, karmagaḷannu āraṁbhisada, namaskāragaḷillada, stutigaḷillada, kṣīṇisada, karmagaḷannu kṣīṇisikoṁḍiruvavanannu dēvategaḷu brāhmaṇaneṁdu tiḷiyuttāre.
12237025a sarvāṇi bhūtāni sukhē ramaṁtē sarvāṇi duḥkhasya bhr̥śaṁ trasaṁti।
12237025c tēṣāṁ bhayōtpādanajātakhēdaḥ kuryānna karmāṇi hi śraddadhānaḥ।।
sarvabhūtagaḷū sukhadalli ramisuttave. ellavū duḥkhagaḷige atiyāgi hedaruttave. śraddadhānanu bhayōtpādanadiṁda khēdagoḷḷuva karmagaḷannu māḍabāradu.
12237026a dānaṁ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha।
12237026c tīkṣṇāṁ tanuṁ yaḥ prathamaṁ jahāti sō'naṁtamāpnōtyabhayaṁ prajābhyaḥ।।
bhūtagaḷige abhayarūpada dakṣiṇeyannu koḍuva dānavē illi ella dānagaḷigiṁtalū migilādudu. moṭṭamodalu tanna tīkṣṇateyannu tyajisuvavanu prajegaḷige anaṁta abhayavannu nīḍuttāne.
12237027a uttāna āsyēna havirjuhōti lōkasya nābhirjagataḥ pratiṣṭhā।
12237027c tasyāṁgamaṁgāni kr̥tākr̥taṁ ca vaiśvānaraḥ sarvamēva prapēdē।।
mēlmukhanāgi bāyiyiṁdalē havissannu svīkarisi hōmamāḍikoḷḷuttāne. lōkada nābhiyāgiruva, jagattina neleyāgiruva, jagattina aṁga-pratyaṁgagaḷū, kārya-kāraṇavū āgiruva vaiśvānaranāgi ellavannū hoṁduttāne.
12237028a prādēśamātrē hr̥di niśritaṁ yat tasmin prāṇānātmayājī juhōti।
12237028c tasyāgnihōtraṁ hutamātmasaṁsthaṁ sarvēṣu lōkēṣu sadaivatēṣu।।
ātmayājiyu nābhiyiṁda hr̥dayadavaregina pradēśavannu āśrayisiruva vaiśvānaraneṁba caitanya jyōtiyalli prāṇagaḷannu hōmamāḍuttāne. ā prāṇāgnihōtravu tanna śarīradalliyē naḍedarū, avanu viśvātmaka vaiśvānarāgniyē āgiruvudariṁda adara mūlaka avanu dēvategaḷoṁdigina sarva lōkagaḷa prāṇāgnihōtravannu māḍidaṁtāguttade.
12237029a daivaṁ tridhātuṁ trivr̥taṁ suparṇaṁ yē vidyuragryaṁ paramārthatāṁ ca।
12237029c tē sarvalōkēṣu mahīyamānā dēvāḥ samarthāḥ sukr̥taṁ vrajaṁti4।।
vāta-pitta-kaphagaḷeṁba mūru dhātugaḷiṁda kūḍida mattu sattva-rajas-tamōguṇagaḷiṁda āvr̥tanāda suparṇarūpī śrēṣṭha paramārthasvarūpavannu tiḷidavanu sarvalōkagaḷa gauravakke pātranāguttāne mattu samartha dēvategaḷū avana sukr̥tavannu hogaḷuttāre.
12237030a vēdāṁśca vēdyaṁ ca vidhiṁ ca kr̥tsnam athō niruktaṁ paramārthatāṁ ca।
12237030c sarvaṁ śarīrātmani yaḥ pravēda tasmai sma dēvāḥ spr̥hayaṁti nityam।।
vēdagaḷu, vēdya, vidhi, vēdaśabdārthagaḷu mattu parabrahmatattva – ellavū tanna śarīradalliruvudannu tiḷidukoṁḍiruvavanannu dēvategaḷū nōḍabayasuttāre.
12237031a bhūmāvasaktaṁ divi cāpramēyaṁ hiraṇmayaṁ yō'ṁḍajamaṁḍamadhyē।
12237031c patatriṇaṁ pakṣiṇamaṁtarikṣē yō vēda bhōgyātmani dīptaraśmiḥ।।
bhūmiyalli āsaktanallada, diviyalli apramēyanāgiruva, brahmāṁḍada madhyadalli aṁḍaja hiraṇmaya pakṣirūpada paramātmanannu bhōgātmaka śarīrada hr̥dayākāśadalli kāṇuvavanu tējōmaya raśmigaḷiṁda prakāśisuttāne.
12237032a āvartamānamajaraṁ vivartanaṁ ṣaṇṇēmikaṁ dvādaśāraṁ suparva।
12237032c yasyēdamāsyē pariyāti viśvaṁ tatkālacakraṁ nihitaṁ guhāyām।।
niraṁtara tiruguttiruva, ajaravāda, āyussannu kṣīṇisuttiruva, r̥turūpada āru guṁbhavuḷḷa, māsarūpada hanneraḍu arekālugaḷuḷḷa, darśa-pūrṇamāsādi parvagaḷuḷḷa kālacakravu buddhirūpada guheyalli aḍagikoṁḍide. ā kālacakrakke viśvavē āhārarūpadalli hōgi bīḷuttiruttade.
12237033a yaḥ saṁprasādaṁ jagataḥ śarīraṁ sarvānsa lōkānadhigaccatīha।
12237033c tasmin hutaṁ tarpayatīha dēvāṁs tē vai tr̥ptāstarpayaṁtyāsyamasya।।
jagattina śarīrarūpanāgiruva, prasannateyannuṁṭumāduva parabrahmaparamātmanu sarvalōkagaḷannu atikramisi niṁtiddāne. avanalli māḍuva iṁdriyādigaḷa hōmavu dēvategaḷannu tr̥ptigoḷisuttade mattu hāge tr̥ptarāda dēvategaḷu avana mukhavannu jñānāmr̥tadiṁda siṁpaḍisi tr̥ptigoḷisuttāre.
12237034a tējōmayō nityatanuḥ purāṇō lōkānanaṁtānabhayānupaiti।
12237034c bhūtāni yasmānna trasaṁtē kadā cit sa bhūtēbhyō na trasatē kadā cit।।
aṁtaha tējōmaya nityatanu purāṇanu abhayavāda anaṁta lōkagaḷannu paḍeyuttāne. yāriṁda yāva prāṇigaḷū bhayapaḍuvudillavō aṁthavanu yāva prāṇigaḷigū bhayapaḍuvudilla.
12237035a agarhaṇīyō na ca garhatē'nyān sa vai vipraḥ paramātmānamīkṣēt।
12237035c vinītamōhō vyapanītakalmaṣō na cēha nāmutra ca yō'rthamr̥ccati।।
tānū niṁdyanāgadē itararannū niṁdisidavanē vipranu. avanē paramātmanannu kaṁḍukoḷḷuttāne. mōhavannu kaḷedukoṁḍu kalmaṣarahitanāgiruvavanu iha mattu paralōkagaḷa bhōgagaḷannu bayasuvudilla.
12237036a arōṣamōhaḥ samalōṣṭakāṁcanaḥ prahīṇaśōkō5 gatasaṁdhivigrahaḥ।
12237036c apētaniṁdāstutirapriyāpriyaś carannudāsīnavadēṣa bhikṣukaḥ।।
avanu rōṣa-mōhagaḷilladavanu. maṇṇina heṁṭe mattu cinnavannu samānavāgi kāṇuvavanu. śōkavannu kaḷedukoṁḍiruvavanu. snēga-hagegaḷilladavanu. niṁdā-stutigaḷannu lekkisadiruvavanu. priya-apriyagaḷilladavanu. yāvāgalū udāsīnanāgi saṁcarisuttiruvanu. ivanē saṁnyāsiyu.”
samāpti
iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi śukānupraśnē saptatriṁśādhikadviśatatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli śukānupraśna ennuva innūrāmūvattēḷanē adhyāyavu.
-
kelavaru brahmacarya-gr̥hasthāśramagaḷeṁdu anuvādisiddāre (bhārata darśana). kelavaru gahasthāśrama-vānaprasthāśramagaḷeṁdu sūcisiddāre (bibēk debrōy). ↩︎
-
dvipā (bhārata darśana). ↩︎
-
dharmō haryarthavēva ca। (bhārata darśana). ↩︎
-
dēvāḥ samaryāḥ sukr̥taṁ vadaṁti। (bhārata darśana). ↩︎
-
prahīṇakōśō (bārata darśana). ↩︎