233: śukānupraśnaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

mokṣadharma parva

adhyāya 233

sāra

karma mattu jñānagal̤a aṃtara; mokṣaprāptiya upāya (1-20).

12233001 śuka uvāca|
12233001a yadidaṃ vedavacanaṃ kuru karma tyajeti ca|
12233001c kāṃ diśaṃ vidyayā yāṃti kāṃ ca gaccaṃti karmaṇā||

śukanu hel̤idanu: “karmavannu māḍu mattu tyajisu ènnuva èraḍū vākyagal̤u vedagal̤allivè. jñānada mūlaka sādhakaru yāva kaḍègè hoguttārè? karmamāḍuvavaru yāva kaḍè hoguttārè?

12233002a etadvai śrotumiccāmi tadbhavān prabravītu me|
12233002c etattvanyonyavairūpye vartate pratikūlataḥ||

nānu idannu kel̤abayasuttenè. nīnu adannu nanagè hel̤abeku. ī èraḍū vākyagal̤ū òṃdakkòṃdu anurūpavāgillade pratikūlave āgivè.””

12233003 bhīṣma uvāca|
12233003a ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam|
12233003c karmavidyāmayāvetau vyākhyāsyāmi kṣarākṣarau||

bhīṣmanu hel̤idanu: “hīgè praśnisalu parāśarasutanu tanna sutanigè hīgè uttarisidanu: “karmamārgavu kṣaravu. jñānamārgavu akṣaravu. ivèraḍannū vivarisuttenè.

12233004a yāṃ diśaṃ vidyayā yāṃti yāṃ ca gaccaṃti karmaṇā|
12233004c śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetadaṃtaram||

putra! jñānigal̤u yāva dikkinalli hoguttārè mattu karmamāḍuvavaru èlligè hoguttārè ènnuvudannu ekamanaskanāgi kel̤u. ivèraḍara aṃtaravu gahanavāgidè.

12233005a asti dharma iti proktaṃ nāstītyatraiva yo vadet|
12233005c tasya pakṣasya sadṛśamidaṃ mama bhavedatha1||

dharmavu idè èṃdu hel̤uva śāstradalli dharmavilla èṃdu hel̤idaṃtè karmavannu māḍu mattu karmavannu biḍu ènnuva ī vākyagal̤u gòṃdalakkīḍumāḍuttadè èṃdu toruttadè.

12233006a dvāvimāvatha paṃthānau yatra vedāḥ pratiṣṭhitāḥ|
12233006c pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ||

pravṛtti lakṣaṇavul̤l̤a dharma mattu nivṛtti lakṣaṇavul̤l̤a dharma ī èraḍū mārgagal̤u vedagal̤alli cènnāgi pratiṣṭhitavāgivè.

12233007a karmaṇā badhyate jaṃturvidyayā tu pramucyate|
12233007c tasmātkarma na kurvaṃti yatayaḥ pāradarśinaḥ||

karmagal̤iṃda jaṃtuvu baṃdhanakkòl̤agāguttadè mattu jñānadiṃda baṃdhanamuktavāguttadè. ādudariṃda saṃsārada daḍavannu kaṃḍukòṃḍiruva yatigal̤u karmagal̤annu māḍuvudilla.

12233008a karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ|
12233008c vidyayā jāyate nityamavyayo hyavyayātmakaḥ||

karmagal̤annu māḍuvavanu maraṇānaṃtara ṣoḍaśātmaka mūrta śarīravannu paḍèdukòl̤l̤uttānè. jñānadiṃda avanu nityanū, avyayanū, avyayātmakanū āguttānè.

12233009a karma tveke praśaṃsaṃti svalpabuddhitarā narāḥ|
12233009c tena te dehajālāni ramayaṃta upāsate||

alpabuddhiya nararu karmavòṃdanne praśaṃsisuttārè. ekèṃdarè avaru dehajālagal̤alli ramisuvudanne bayasi, adanne upāsisuttārè.

12233010a ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ|
12233010c na te karma praśaṃsaṃti kūpaṃ nadyāṃ pibanniva||

ādarè śreṣṭha buddhiyannu paḍèdu dharmanaipuṇyatèyannu kaṃḍukòṃḍavaru nadiya nīrannu kuḍiyuvavanu bāviya nīrannu praśaṃsisadaṃtè karmagal̤annu praśaṃsisuvudilla.

12233011a karmaṇaḥ phalamāpnoti sukhaduḥkhe bhavābhavau|
12233011c vidyayā tadavāpnoti yatra gatvā na śocati||

karmagal̤iṃda sukha-duḥkha, huṭṭu-sāvu mòdalāda phalagal̤u dòrèyuttavè. jñānadiṃda manuṣyanu èlligè hodarè śokavillavo alligè hoguttānè.

12233012a yatra gatvā na mriyate yatra gatvā na jāyate|
12233012c na jīryate yatra gatvā yatra gatvā na vardhate||

èlli hogi nāśavāguvudillavo, èlli hogi punaḥ huṭṭuvudillavo, èlli hogi jīrṇanāguvudillavo mattu èlli hogi vardhisuvudillavo alligè jñāniyu hoguttānè.

12233013a yatra tad brahma paramamavyaktamajaraṃ dhruvam|
12233013c avyāhatamanāyāsamamṛtaṃ cāviyogi ca||

èlli avyaktavāda, acalavāda, sthiravāda, avikāriyāda, ayāsarahitavāda mattu viyogarahitavāda parabrahmavastuviruvudo ā paramapadavannu jñāniyu paḍèyuttānè.

12233014a dvaṃdvairyatra na bādhyaṃte mānasena ca karmaṇā|
12233014c samāḥ sarvatra maitrāśca sarvabhūtahite ratāḥ||

alli manassina karmagal̤iṃdāda dvaṃdvagal̤a bhādègal̤iruvudilla. sarvatra samanāda mitrabhāvadiṃda avaru alli sarvabhūtahitaratarāgi iruttārè.

12233015a vidyāmayo'nyaḥ puruṣastāta karmamayo'paraḥ|
12233015c viddhi caṃdramasaṃ darśe sūkṣmayā kalayā sthitam||

magū! ivanu jñāni puruṣanu. anya innòbbanu karmamaya puruṣa. avanu kṛṣṇapakṣadalli òṃdòṃde kalèyannu anudinavū kal̤èdukòl̤l̤uttā amavāsyèyaṃdu sūkṣma kalāyuktanāgi punaḥ śuklapakṣadalli òṃdòṃde kalèyannu anudinavū saṃgrahisikòṃḍu pūrṇimèyalli pūrṇarūpadalli bèl̤aguva caṃdranaṃtè èṃdu til̤i.

12233016a tadetadṛṣiṇā proktaṃ vistareṇānumīyate|
12233016c navajaṃ śaśinaṃ dṛṣṭvā vakraṃ taṃtumivāṃbare||

amavāsyèya naṃtara pratipadèya rātri vakravāda dāradaṃtè kāṇuva caṃdranannu noḍi ṛṣiyòbbanu idannu vistarisi hel̤iddānè.

12233017a ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ|
12233017c mūrtimāniti taṃ viddhi tāta karmaguṇātmakam||

ayyā! hadināru kalègal̤a bhāravannu hòttukòṃḍa karmāsaktanu hannòṃdu vikāragal̤iṃda yuktanāgi amavāsyèya naṃtarada pāḍyada caṃdrana rūpadalli karmaguṇātmaka śarīravannu paḍèdu huṭṭuttānè èṃdu til̤i.

12233018a devo yaḥ saṃśritastasminnabbiṃduriva puṣkare|
12233018c kṣetrajñaṃ taṃ vijānīyānnityaṃ tyāgajitātmakam2||

sarovarada kamaladèlèya melina jalabiṃduvinaṃtè aṃṭiyū aṃṭadaṃtè aṃtaḥkaraṇavannu āśrayisiruva devane kṣetrajñanèṃdu til̤i. avanannu nitya tyāgada mūlaka gèllabahudāgidè.

12233019a tamo rajaśca sattvaṃ ca viddhi jīvaguṇānimān|
12233019c jīvamātmaguṇaṃ vidyādātmānaṃ paramātmanaḥ||

satva, raja mattu tamagal̤u jīvada guṇagal̤èṃdu til̤i. jīvavu ātmana guṇavèṃdū ātmanu paramātmana guṇavèṃdū til̤iyabeku.

12233020a sacetanaṃ jīvaguṇaṃ vadaṃti sa ceṣṭate ceṣṭayate ca sarvam|
12233020c tataḥ paraṃ kṣetravido vadaṃti prāvartayadyo bhuvanāni sapta||

caityanyayuktanāda ātmanannu jīvaguṇavul̤l̤avanu ènnuttārè. ā atmane śarīrada mūlaka kèlasamāḍuttānè. èllavannū karmagal̤alli tòḍagisuttānè. ī sapta bhuvanagal̤annu sṛṣṭisiruva paramātmanu jīvātmanigiṃtalū śreṣṭhanèṃdu kṣetravannu til̤idavaru hel̤uttārè.”

samāpti iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi śukānupraśne tristriṃśādhikadviśatatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli śukānupraśna ènnuva innūrāmūvatmūrane adhyāyavu.

  1. bhavedvyathā| (bhārata darśana). ↩︎

  2. yogajitātmakam| (bhārata darśana). ↩︎