226: śukānupraśnaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

mōkṣadharma parva

adhyāya 226

sāra

brāhmaṇara kartavya mattu dānada mahime (1-38).

12226001 vyāsa uvāca।
12226001a bhūtagrāmē niyuktaṁ yattadētatkīrtitaṁ mayā।
12226001c brāhmaṇasya tu yatkr̥tyaṁ tattē vakṣyāmi pr̥ccatē।।

vyāsanu hēḷidanu: “bhūtagrāmagaḷa kuritu nānu hēḷide. īga nīnu kēḷida brāhmaṇana kartavyagaḷa kuritu hēḷuttēne.

12226002a jātakarmaprabhr̥tyasya karmaṇāṁ dakṣiṇāvatām।
12226002c kriyā syādā samāvr̥ttērācāryē vēdapāragē।।

jātakarmadiṁda prāraṁbhisi samāvartanadavaregina karmagaḷannū dakṣiṇegaḷannittu vēdapāraṁgata ācāryadiṁda naḍesabēku.

12226003a adhītya vēdānakhilānguruśuśrūṣaṇē rataḥ।
12226003c gurūṇāmanr̥ṇō bhūtvā samāvartēta yajñavit।।

guruśuśrūṣaṇeyalli niratanāgiddukoṁḍu akhila vēdagaḷannū adhyayana māḍi, gurur̥ṇadiṁda muktanāgi yajñaprakriyegaḷannu tiḷidu samāvartana saṁskāravannu paḍeyabēku.

12226004a ācāryēṇābhyanujñātaścaturṇāmēkamāśramam।
12226004c ā vimōkṣāccarīrasya sō'nutiṣṭhēdyathāvidhi।।
12226005a prajāsargēṇa dāraiśca brahmacaryēṇa vā punaḥ।
12226005c vanē gurusakāśē vā yatidharmēṇa vā punaḥ।।

ācāryana anumatiyannu paḍedu nālku āśramagaḷalli – patniyiṁda makkaḷannu paḍeyuvudu, punaḥ brahmacaryavannu pālisuvudu, vanadalliyē guruvina baḷiyiruvudu athavā punaḥ yatidharmavannu pālisuvudu – yāvudādarū oṁdannu śarīravannu toreyuvavarege yathāvidhiyāgi anuṣṭhānamāḍabēku.

12226006a gr̥hasthastvēva sarvēṣāṁ caturṇāṁ mūlamucyatē1
12226006c tatra pakvakaṣāyō hi dāṁtaḥ sarvatra sidhyati।।

gr̥hasthāśramavē ella nālku āśramagaḷa mūla ennuttāre. adariṁda paripakvanāda dāṁtanu sarvatra siddhiyannu paḍeyuttāne.

12226007a prajāvān śrōtriyō yajvā muktō divyaistribhirr̥ṇaiḥ।
12226007c athānyānāśramānpaścātpūtō gaccati karmabhiḥ।।

saṁtānadiṁda, adhyayanadiṁda mattu yajñagaḷiṁda gr̥hasthanu mūru divya r̥ṇagaḷiṁda muktanāguttāne2. ī karmagaḷiṁda pūtanāda naṁtara avanu itara āśramagaḷannu svīkarisabahudu.

12226008a yatpr̥thivyāṁ puṇyatamaṁ vidyāsthānaṁ tadāvasēt।
12226008c yatēta tasmin prāmāṇyaṁ gaṁtuṁ yaśasi cōttamē।।

pr̥thviyalli puṇyatamavū uttamavū āgiruvalli vāsisabēku. alli uttama yaśassiniṁda ādarśanāgalu prayatnisabēku.

12226009a tapasā vā sumahatā vidyānāṁ pāraṇēna vā।
12226009c ijyayā vā pradānairvā viprāṇāṁ vardhatē yaśaḥ।।

mahā tapassiniṁda athavā vidyeya pāṁḍityadiṁda, yajñadiṁda athavā dānadiṁda viprana yaśassu vardhisuttade.

12226010a yāvadasya bhavatyasmi'llōkē kīrtiryaśaskarī।
12226010c tāvatpuṇyakr̥tā'llōkānanaṁtānpuruṣō'śnutē।।

elliyavarege avana kīrtiyu ī lōkadalli moḷaguttiruvudō alliyavarege avanu puṇyakr̥tara lōkagaḷannu bhōgisuttāne.

12226011a adhyāpayēdadhīyīta yājayēta yajēta ca।
12226011c na vr̥thā pratigr̥hṇīyānna ca dadyātkathaṁ cana।।

adhyayana māḍabēku. adhyayana māḍisabēku. yajñamāḍabēku. yajñamāḍisabēku. eṁdū vr̥thā dānavannu svīkarisabāradu mattu vr̥thā dānavannu koḍabāradu kūḍa.

12226012a yājyataḥ śiṣyatō vāpi kanyayā vā dhanaṁ mahat।
12226012c yadyāgaccēdyajēddadyānnaikō'śnīyātkathaṁ cana।।

yajñamāḍisuvāga, vidyābhyāsamāḍisuvāga athavā kanyādāna māḍuvāga mahā dhanavu dorakidare adannu yajñakke baḷasabēku. dānamāḍabēku. aṁthaha dhanavannu eṁdū tānobbanē bhōgisabāradu.

12226013a gr̥hamāvasatō hyasya nānyattīrthaṁ pratigrahāt।
12226013c dēvarṣipitr̥gurvarthaṁ vr̥ddhāturabubhukṣatām।।

dēva-r̥ṣi-pitr̥gaḷu mattu gurugaḷigōskara hāgū vr̥ddharu-āturarannu pālisalikkōskara gr̥hastha brāhmaṇanige dānavannu svīkarisuvudara horatāgi bēre pavitra mārgavilla.

12226014a aṁtarhitābhitaptānāṁ yathāśakti bubhūṣatām।
12226014c dravyāṇāmatiśaktyāpi dēyamēṣāṁ kr̥tādapi।।

oḷagiṁdoḷagē tapisuttiruvavarige yathāśakti mattu śakti mīriyādarū dānavannittu poreyabēku.

12226015a arhatāmanurūpāṇāṁ nādēyaṁ hyasti kiṁ cana।
12226015c uccaiḥśravasamapyaśvaṁ prāpaṇīyaṁ satāṁ viduḥ।।

arharige koḍabāradennuvudu yāvudū illa. satpātrarige uccaiḥśravavannū dānavāgi koḍabahudeṁdu satpuruṣara abhimatavu.

12226016a anunīya tathā kāvyaḥ satyasaṁdhō mahāvrataḥ।
12226016c svaiḥ prāṇairbrāhmaṇaprāṇān paritrāya divaṁ gataḥ।।

mahāvrata satyasaṁdhanu tanna prāṇagaḷiṁda brāhmaṇanannu kāpāḍi divakke hōdanu.

12226017a raṁtidēvaśca sāṁkr̥tyō vasiṣṭhāya mahātmanē।
12226017c apaḥ pradāya śītōṣṇā nākapr̥ṣṭhē mahīyatē।।

saṁkr̥tiya maga raṁtidēvanu mahātma vasiṣṭhanige śītōṣṇa jalavannu dānamāḍi nākapr̥ṣṭhadalli mereyuttāne.

12226018a ātrēyaścaṁdradamayōrarhatōrvividhaṁ dhanam।
12226018c dattvā lōkānyayau dhīmānanaṁtānsa mahīpatiḥ।।

dhīmān mahīpati atrivaṁśaja caṁdradamanu arhanige vividha dhanavannittu akṣaya lōkagaḷannu paḍedukoṁḍanu.

12226019a śibirauśīnarō'ṁgāni sutaṁ ca priyamaurasam।
12226019c brāhmaṇārthamupākr̥tya nākapr̥ṣṭhamitō gataḥ।।

uśīnarana maga śibiyu brāhmaṇanige tanna śarīravannū priyanāda tanna aurasaputranannū dānamāḍi svargakke hōdanu.

12226020a pratardanaḥ kāśipatiḥ pradāya nayanē svakē।
12226020c brāhmaṇāyātulāṁ kīrtimiha cāmutra cāśnutē।।

kāśipati pratardananu brāhmaṇanige tanna kaṇṇugaḷannu dānamāḍi ihadalli mattu paradalli atula kīrtiyannu paḍedukoṁḍanu.

12226021a divyaṁ mr̥ṣṭaśalākaṁ tu sauvarṇaṁ paramarddhimat।
12226021c catraṁ dēvāvr̥dhō dattvā sarāṣṭrō'bhyapataddivam।।

dēvāvr̥dhanu eṁṭu kaḍḍigaḷiṁda kūḍida suvarṇamaya bahumūlya chatriyannu dānamāḍi tanna rāṣṭradoṁdige divavannu sēridanu.

12226022a sāṁkr̥tiśca tathātrēyaḥ śiṣyēbhyō brahma nirguṇam।
12226022c upadiśya mahātējā gatō lōkānanuttamān।।

mahātējasvī atrēya sāṁkr̥tiyū kūḍa śiṣyarige nirguṇa brahmatattvavannu upadēśisi uttama lōkagaḷannu hoṁdidanu.

12226023a aṁbarīṣō gavāṁ dattvā brāhmaṇēbhyaḥ pratāpavān।
12226023c arbudāni daśaikaṁ ca sarāṣṭrō'bhyapataddivam।।

pratāpavaṁta aṁbarīṣanu brāhmaṇarige hannoṁdu arbuda (nūrāhattu kōṭi) gōvugaḷannu dānavannāgittu rāṣṭradoḍane divavannu sēridanu.

12226024a sāvitrī kuṁḍalē divyē śarīraṁ janamējayaḥ।
12226024c brāhmaṇārthē parityajya jagmaturlōkamuttamam।।

brāhmaṇarigāgi sāvitriyu divya kuṁḍalagaḷannu mattu janamējayanu śarīravannu parityajisi uttama lōkagaḷige hōdaru.

12226025a sarvaratnaṁ vr̥ṣādarbhō yuvanāśvaḥ priyāḥ striyaḥ।
12226025c ramyamāvasathaṁ caiva dattvāmuṁ lōkamāsthitaḥ।।

vr̥ṣadarbhiya maga yuvanāśvanu sarvaratnagaḷannū, priya strīyarannū, ramya bhavanagaḷannū dānamāḍi svargalōkadalli nelesidanu.

12226026a nimī rāṣṭraṁ ca vaidēhō jāmadagnyō vasuṁdharām।
12226026c brāhmaṇēbhyō dadau cāpi gayaścōrvīṁ sapattanām।।

vidēharāja nimiyu rāṣṭravannū, jāmadagni rāmanu vasuṁdhareyannū mattu gayanū kūḍa paṭṭagaḷoṁdige iḍī bhūmiyannu brāhmaṇarige dānamāḍidaru.

12226027a avarṣati ca parjanyē sarvabhūtāni cāsakr̥t।
12226027c vasiṣṭhō jīvayāmāsa prajāpatiriva prajāḥ।।

parjanyanu maḷesurisadē iddāga vasiṣṭhanu prajegaḷannu sr̥ṣṭisuva prajāpatiyaṁte sarvabhūtagaḷannū jīvadiṁdirisidanu.

12226028a karaṁdhamasya putrastu maruttō nr̥patistathā।
12226028c kanyāmaṁgirasē dattvā divamāśu jagāma ha।।

karaṁdhamana putra nr̥pati maruttanādarō tanna kanyeyannu aṁgirasanigittu divakke hōdanu.

12226029a brahmadattaśca pāṁcālyō rājā buddhimatāṁ varaḥ।
12226029c nidhiṁ śaṁkhaṁ dvijāgryēbhyō dattvā lōkānavāptavān।।

buddhivaṁtaralli śrēṣṭha pāṁcālya rājā brahmadattanu brāhmaṇarige oṁdu śaṁkha (nūru śatakōṭi) nidhiyannu nīḍi lōkagaḷannu paḍedukoṁḍanu.

12226030a rājā mitrasahaścāpi vasiṣṭhāya mahātmanē।
12226030c madayaṁtīṁ priyāṁ dattvā tayā saha divaṁ gataḥ।।

rājā mitrasahanū kūḍa mahātmā vasiṣṭhanige priye madayaṁtiyannu nīḍi avaḷoṁdige divakke hōdanu.

12226031a sahasrajicca rājarṣiḥ prāṇāniṣṭānmahāyaśāḥ।
12226031c brāhmaṇārthē parityajya gatō lōkānanuttamān।।

mahāyaśasvī rājarṣi sahasrajituvu brāhmaṇanigāgi iṣṭavāda prāṇavannu parityajisi anuttama lōkagaḷige hōdanu.

12226032a sarvakāmaiśca saṁpūrṇaṁ dattvā vēśma hiraṇmayam।
12226032c mudgalāya gataḥ svargaṁ śatadyumnō mahīpatiḥ।।

mahīpati śatadyumnanu sarvakāmagaḷiṁdalū saṁpūrṇavāda hiraṇmaya bhavanavannu mudgalanigittu svargakke hōdanu.

12226033a nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān।
12226033c dattvā rājyamr̥cīkāya gatō lōkānanuttamān।।

dyutimān eṁba pratāpavāna śālvarājanu r̥cīkanige rājyavannittu anuttama lōkagaḷige hōdanu.

12226034a madirāśvaśca rājarṣirdattvā kanyāṁ sumadhyamām।
12226034c hiraṇyahastāya gatō lōkāndēvairabhiṣṭutān।।

rājarṣi madirāśvanu tanna sumadhyame kanyeyannu hiraṇyahastanige dānamāḍi dēvategaḷū sammānisuva puṇyalōkagaḷannu paḍedukoṁḍanu.

12226035a lōmapādaśca rājarṣiḥ śāṁtāṁ dattvā sutāṁ prabhuḥ।
12226035c r̥ṣyaśr̥ṁgāya vipulaiḥ sarvakāmairayujyata।।

rājarṣi prabhu lōmapādanu tanna magaḷu śāṁteyannu r̥ṣyaśr̥ṁganige dānamāḍi sarmakāmanegaḷannu paḍedukoṁḍanu.

12226036a dattvā śatasahasraṁ tu gavāṁ rājā prasēnajit।
12226036c savatsānāṁ mahātējā gatō lōkānanuttamān।।

mahātējasvī rājā prasēnajituvu karugaḷa sahita oṁdu lakṣa gōvugaḷannu dānamāḍi anuttama lōkagaḷige hōdanu.

12226037a ētē cānyē ca bahavō dānēna tapasā ca ha।
12226037c mahātmānō gatāḥ svargaṁ śiṣṭātmānō jitēṁdriyāḥ।।

ivaru mattu innū anēka śiṣṭātma jitēṁdriya mahātmaru dāna mattu tapassugaḷiṁda svargakke hōgiddāre.

12226038a tēṣāṁ pratiṣṭhitā kīrtiryāvat sthāsyati mēdinī।
12226038c dānayajñaprajāsargairētē hi divamāpnuvan।।

elliyavarege ī bhūmiyiruttadeyō alliyavaregū avara kīrtiyu pratiṣṭhitavāgiruttade. ivarellarū dāna, yajña, mattu saṁtānagaḷiṁdalē svargavannu paḍedukoṁḍiddāre.”

samāpti

iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi śukānupraśnē ṣaṭviṁśādhikadviśatatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli śukānupraśna ennuva innūrāippattāranē adhyāyavu.


  1. gr̥hasthastvēṣa dharmāṇāṁ sarvēṣāṁ mūlamucyatē। (bhārata darśana). ↩︎

  2. saṁtānadiṁda pitr̥r̥ṇa, svādhyāyadiṁda r̥ṣir̥ṇa mattu yajñagaḷiṁda dēvar̥ṇagaḷa muktiyāguttade. (bhārata darśana) ↩︎