pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śāṁti parva
mōkṣadharma parva
adhyāya 218
sāra
iṁdra-śrīyara saṁvāda (1-19); baliyannu tyajisi baṁda śrīyannu iṁdranu pratiṣṭhāpisidudu (20-38).
12218001 bhīṣma uvāca।
12218001a śatakraturathāpaśyadbalērdīptāṁ mahātmanaḥ।
12218001c svarūpiṇīṁ śarīrāddhi tadā niṣkrāmatīṁ śriyam।।
bhīṣmanu hēḷidanu: “āga śatakratuvu mahātma baliya śarīradiṁda horabaruttidda paramasuṁdari prakāśamāna śrīyannu nōḍidanu.
12218002a tāṁ dīptāṁ prabhayā dr̥ṣṭvā bhagavān pākaśāsanaḥ।
12218002c vismayōtphullanayanō baliṁ papracca vāsavaḥ।।
prabheyiṁda beḷaguttidda avaḷannu nōḍi bhagavān pākaśāsana vāsavanu vismitanāgi tereda kaṇṇugaḷiṁda baliyannu kēḷidanu:
12218003a balē kēyamapakrāṁtā rōcamānā śikhaṁḍinī।
12218003c tvattaḥ sthitā sakēyūrā dīpyamānā svatējasā।।
“balē! jaḍeyannu kaṭṭi kēyūragaḷannu dharisi tannadē tējassiniṁda beḷaguttā ninna śarīradiṁda horabaruttiruva ivaḷu yāru?”
12218004 baliruvāca।
12218004a na hīmāmāsurīṁ vēdmi na daivīṁ na ca mānuṣīm।
12218004c tvamēvaināṁ pr̥cca mā vā yathēṣṭaṁ kuru vāsava।।
baliyu hēḷidanu: “vāsava! ivaḷu āsuriyō, dēviyō athavā manuṣyaḷō nanage tiḷidilla. bēkādare nīnē ivaḷannu praśnisu.”
12218005 śakra uvāca।
12218005a kā tvaṁ balērapakrāṁtā rōcamānā śikhaṁḍinī।
12218005c ajānatō mamācakṣva nāmadhēyaṁ śucismitē।।
śakranu hēḷidanu: “jaḍekaṭṭikoṁḍu beḷaguttā baliyiṁda horabaruttiruva nīnu yāru? śucismitē! nanage ninnannu gurutisalāguttilla. ninna nāmadhēyavannu hēḷu.
12218006a kā tvaṁ tiṣṭhasi māyēva dīpyamānā svatējasā।
12218006c hitvā daityēśvaraṁ subhru tanmamācakṣva tattvataḥ।।
subhru! daityēśvaranannu tyajisi ninnadē tējassiniṁda beḷaguttā nanna baḷi niṁtiruva nīnu yāru? tattvataḥ nanage hēḷu.”
12218007 śrīruvāca।
12218007a na mā virōcanō vēda na mā vairōcanō baliḥ।
12218007c āhurmāṁ duḥsahētyēvaṁ vidhitsēti ca māṁ viduḥ।।
śrīyu hēḷidaḷu: “virōcananū nānyāreṁdu tiḷidiralilla. vairōcana baliyū nānyāreṁdu tiḷidilla. nannannu duḥsahā eṁdu kareyuttāre. kelavaru nannannu vidhitsā eṁdū tiḷididdāre.
12218008a bhūtirlakṣmīti māmāhuḥ śrīrityēvaṁ ca vāsava।
12218008c tvaṁ māṁ śakra na jānīṣē sarvē dēvā na māṁ viduḥ।।
vāsava! tiḷidavaru nannannu bhūti, lakṣmi, mattu śrī eṁdū kareyuttāre. śakra! nīnū nannannu tiḷidilla. sarva dēvategaḷū nānyāreṁdu tiḷiyaru.”
12218009 śakra uvāca।
12218009a kimidaṁ tvaṁ mama kr̥tē utāhō balinaḥ kr̥tē।
12218009c duḥsahē vijahāsyēnaṁ cirasaṁvāsinī satī।।
śakranu hēḷidanu: “duḥsahē! bahaḷakāladiṁda baliya śarīradalliyē vāsisuttidda nīnu īga nanna hitakkāgi baliyannu tyajisi baṁdiddīyā athavā baliya hitada saluvāgiyē avanannu tyajisiddīyā?”
12218010 śrīruvāca।
12218010a na dhātā na vidhātā māṁ vidadhāti kathaṁ cana।
12218010c kālastu śakra paryāyānmainaṁ śakrāvamanyathāḥ।।
śrīyu hēḷidaḷu: “śakra! dhātanāgalī vidhātanāgalī nannannu eṁdū yāva kāryakkū niyōjisuvudilla. kālavu nanna calaneyannu nirdharisuttade. śakra! adannu nīnu apamānisabēḍa!”1
12218011 śakra uvāca।
12218011a kathaṁ tvayā balistyaktaḥ kimarthaṁ vā śikhaṁḍini।
12218011c kathaṁ ca māṁ na jahyāstvaṁ tanmē brūhi śucismitē।।
śakranu hēḷidanu: “suṁdara jaḍeyannu dharisidavaḷē! baliyannu ēke mattu hēge tyajiside? śucismitē! hēge nīnu nannannū tyajisadē iruve? adannu nanage hēḷu.”
12218012 śrīruvāca।
12218012a satyē sthitāsmi dānē ca vratē tapasi caiva hi।
12218012c parākramē ca dharmē ca parācīnastatō baliḥ।।
śrīyu hēḷidaḷu: “nānu satya, dāna, vrata, tapassu, parākrama mattu dharmadalli nelesiruttēne. īga baliyu ī elladariṁdalū vimukhanāgiddāne.
12218013a brahmaṇyō'yaṁ sadā bhūtvā satyavādī jitēṁdriyaḥ।
12218013c abhyasūyadbrāhmaṇānvai ucciṣṭaścāspr̥śad ghr̥tam।।
ivanu sadā brahmaṇyanāgiddukoṁḍu satyavādiyū jitēṁdriyanū āgiddanu. naṁtara ivanige brāhmaṇara mēle asūyeyuṁṭāyitu. ucciṣṭa kaiyiṁda tuppavannu muṭṭuttiddanu.
12218014a yajñaśīlaḥ purā bhūtvā māmēva yajatētyayam।
12218014c prōvāca lōkānmūḍhātmā kālēnōpanipīḍitaḥ।।
modalu yajñaśīlanāgiddanu. ādare naṁtara ī mūḍhātmanu kālapīḍitanāgi “nanna saluvāgiyē yajñamāḍiri!” eṁdu lōkagaḷige hēḷidanu.
12218015a apākr̥tā tataḥ śakra tvayi vatsyāmi vāsava।
12218015c apramattēna dhāryāsmi tapasā vikramēṇa ca।।
vāsava! śakra! avanannu parityajisi ninnalli vāsisuttēne. apramattate, tapassu mattu vikramadiṁda nannannu dharisaballe.”
12218016 śakra uvāca।
12218016a asti dēvamanuṣyēṣu sarvabhūtēṣu vā pumān।
12218016c yastvāmēkō viṣahituṁ śaknuyātkamalālayē।।
śakranu hēḷidanu: “kamalavāsiniyē! dēvategaḷalli, manuṣyaralli athavā sarvabhūtagaḷalli tānobbanē sadākāla ninnannu dharisikoṁḍiruva puruṣanu yārū illa.”
12218017 śrīruvāca।
12218017a naiva dēvō na gaṁdharvō nāsurō na ca rākṣasaḥ।
12218017c yō māmēkō viṣahituṁ śaktaḥ kaścitpuraṁdara।।
śrīyu hēḷidaḷu: “puraṁdara! dēvategaḷallāgalī, gaṁdharvarallāgalī, asurarallāgalī, rākṣasarallāgalī tānobbanē nannannu cirakāla dharisikoḷḷabahudādavaru yārū illa.”
12218018 śakra uvāca।
12218018a tiṣṭhēthā mayi nityaṁ tvaṁ yathā tadbrūhi mē śubhē।
12218018c tatkariṣyāmi tē vākyamr̥taṁ tvaṁ vaktumarhasi।।
śakranu hēḷidanu: “śubhē! nānu hēgiddare nīnu nannalli nityavū nelesiruve ennuvudannu hēḷu. ninna mātinaṁteyē nānu naḍedukoḷḷuttēne. nanage nīnu satyavannu hēḷabēku.”
12218019 śrīruvāca।
12218019a sthāsyāmi nityaṁ dēvēṁdra yathā tvayi nibōdha tat।
12218019c vidhinā vēdadr̥ṣṭēna caturdhā vibhajasva mām।।
śrīyu hēḷidaḷu: “dēvēṁdra! nityavū ninnalli hēge nānu nillaballe ennuvudannu hēḷuttēne. kēḷu. vēdadr̥ṣṭa vidhiyiṁda nannannu nālku bhāgagaḷannāgi viṁgaḍisu.”
12218020 śakra uvāca।
12218020a ahaṁ vai tvā nidhāsyāmi yathāśakti yathābalam।
12218020c na tu mē'tikramaḥ syādvai sadā lakṣmi tavāṁtikē।।
śakranu hēḷidanu: “lakṣmi! śakti mattu balagaḷiganuguṇavāgi nānu ninnannu pratiṣṭhāpisuttēne. nīnu nannoḍaniruvavarege nānu ninnannu atikramisuvudilla.
12218021a bhūmirēva manuṣyēṣu dhāraṇī bhūtabhāvinī।
12218021c sā tē pādaṁ titikṣēta samarthā hīti mē matiḥ।।
bhūtabhāvinī! manuṣyaralli bhūmiyu ninnannu dharisuttāḷe. avaḷu ninna oṁdu kālu bhāgavannu horalu samarthaḷu eṁdu nanna abhiprāyavu.”
12218022 śrīruvāca।
12218022a ēṣa mē nihitaḥ pādō yō'yaṁ bhūmau pratiṣṭhitaḥ।
12218022c dvitīyaṁ śakra pādaṁ mē tasmātsunihitaṁ kuru।।
śrīyu hēḷidaḷu: “idō! nanna ī oṁdu pādavannu bhūmiya mēle pratiṣṭhāpisiddēne. śakra! nanna eraḍaneya pādavannu elliḍabēkeṁdu niścayamāḍu.”
12218023 śakra uvāca।
12218023a āpa ēva manuṣyēṣu dravaṁtyaḥ paricārikāḥ।
12218023c tāstē pādaṁ titikṣaṁtāmalamāpastitikṣitum।।
śakranu hēḷidanu: “manuṣyaralli jalavē dravyarūpadalli sēvesallisuttade. ninna oṁdu kālubhāgavu jaladalli pratiṣṭhitagoḷḷali. jalavu ninnannu horaballadu.”
12218024 śrīruvāca।
12218024a ēṣa mē nihitaḥ pādō yō'yamapsu pratiṣṭhitaḥ।
12218024c tr̥tīyaṁ śakra pādaṁ mē tasmātsunihitaṁ kuru।।
śrīyu hēḷidaḷu: “idō! nanna ī oṁdu pādavannu jaladalli pratiṣṭhāpisiddēne. śakra! nanna mūraneya pādavannu elliḍabēkeṁdu niścayamāḍu.”
12218025 śakra uvāca।
12218025a yasmindēvāśca yajñāśca yasminvēdāḥ pratiṣṭhitāḥ।
12218025c tr̥tīyaṁ pādamagnistē sudhr̥taṁ dhārayiṣyati।।
śakranu hēḷidanu: “yāralli dēvategaḷū, yajñagaḷū mattu vēdagaḷu pratiṣṭhitavāgiveyō ā agniyu ninna mūraneya kālubhāgavannu cennāgi dharisikoḷḷuttāne.”
12218026 śrīruvāca।
12218026a ēṣa mē nihitaḥ pādō yō'yamagnau pratiṣṭhitaḥ।
12218026c caturthaṁ śakra pādaṁ mē tasmātsunihitaṁ kuru।।
śrīyu hēḷidaḷu: “idō! nanna ī oṁdu pādavannu agniyalli pratiṣṭhāpisiddēne. śakra! nanna nālkaneya pādavannu elliḍabēkeṁdu niścayamāḍu.”
12218027 śakra uvāca।
12218027a yē vai saṁtō manuṣyēṣu brahmaṇyāḥ satyavādinaḥ।
12218027c tē tē pādaṁ titikṣaṁtāmalaṁ saṁtastitikṣitum।।
śakranu hēḷidanu: “manuṣyaralli brahmaṇyarū satyavādigaḷū āda saṁtariddāre. ā amala saṁtaru ninnannu dharisalu samartharāgiddāre. avaru ninna oṁdu pādavannu dharisuttāre.”
12218028 śrīruvāca।
12218028a ēṣa mē nihitaḥ pādō yō'yaṁ satsu pratiṣṭhitaḥ।
12218028c ēvaṁ vinihitāṁ śakra bhūtēṣu paridhatsva mām।।
śrīyu hēḷidaḷu: “idō! nanna ī oṁdu pādavannu satpuruṣaralli pratiṣṭhāpisiddēne. śakra! hīge bhūtagaḷalli irisalpaṭṭa nannannu nīnu rakṣisu.”
12218029 śakra uvāca।
12218029a bhūtānāmiha vai yastvā mayā vinihitāṁ satīm।
12218029c upahanyātsa mē dviṣyāttathā śr̥ṇvaṁtu mē vacaḥ।।
śakranu hēḷidanu: “hīge nānu ninnannu viṁgaḍisi bhūtagaḷalli irisiddēne. nanna ī mātannu kēḷu. ninnannu hiṁsisuvavarannu nānu kolluttēne.””
12218030 bhīṣma uvāca।
12218030a tatastyaktaḥ śriyā rājā daityānāṁ balirabravīt।
12218030c yāvatpurastāt pratapēttāvadvai dakṣiṇāṁ diśam।।
12218031a paścimāṁ tāvadēvāpi tathōdīcīṁ divākaraḥ।
12218031c tathā madhyaṁdinē sūryō astamēti2 yadā tadā।
12218031e punardēvāsuraṁ yuddhaṁ bhāvi jētāsmi vastadā।।
bhīṣmanu hēḷidanu: “hīge śrīyiṁda tyaktanāda daityara rāja baliyu hēḷidanu: “sūryanu elliyavarege pūrvadikkinalli prakāśamānanāgiruttānō aṁdinavaregū avanu dakṣiṇa, uttara, mattu paścima dikkugaḷannū beḷaguttiruttāne. sūryanu yāvāga madhyāhnadalliyē iddu astaṁgatanāguvudillavō āga punaḥ dēvāsurara yuddhavāguttade. āga nānu ninnannu gelluttēne.3
12218032a sarvā'llōkānyadāditya ēkasthastāpayiṣyati।
12218032c tadā dēvāsurē yuddhē jētāhaṁ tvāṁ śatakratō।।
śatakratō! yāvāga sūryanu oṁdē sthānadalliddukoṁḍu ella lōkagaḷannū beḷaguttānō āga naḍeyuva dēvāsura yuddhadalli nānu ninnannu gelluttēne.”
12218033 śakra uvāca।
12218033a brahmaṇāsmi samādiṣṭō na haṁtavyō bhavāniti।
12218033c tēna tē'haṁ balē vajraṁ na vimuṁcāmi mūrdhani।।
śakranu hēḷidanu: “balē! ninnannu nānu kollakūḍadeṁdu brahmanu nanage ājñeyittiddāne. ādudariṁda ninna taleya mēle vajravannu praharisuttilla.
12218034a yathēṣṭaṁ gacca daityēṁdra svasti tē'stu mahāsura।
12218034c ādityō nāvatapitā kadā cinmadhyataḥ sthitaḥ।।
daityēṁdra! mahāsura! iṣṭavādallige hōgu. ninage maṁgaḷavāgali. ādityanu eṁdū madhyadalli sthitanāguvudilla.
12218035a sthāpitō hyasya samayaḥ pūrvamēva svayaṁbhuvā।
12218035c ajasraṁ pariyātyēṣa satyēnāvatapan prajāḥ।।
hiṁdeyē svayaṁbhuvu avanige maryādeyannu sthāpisiddāne. adē satyamaryādeya anusāra sūryanu saṁpūrṇa lōkagaḷige tāpavannu nīḍuttā niraṁtara paribhramisuttiruttāne.
12218036a ayanaṁ tasya ṣaṇmāsā uttaraṁ dakṣiṇaṁ tathā।
12218036c yēna saṁyāti lōkēṣu śītōṣṇē visr̥janraviḥ।।
avanige āru māsagaḷa uttara mattu dakṣiṇa mārgagaḷive. idariṁdalē raviyu saṁpūrṇa jagattinalli chaḷi mattu bēsage kālagaḷannu sr̥ṣṭisuttāne.””
12218037 bhīṣma uvāca।
12218037a ēvamuktastu daityēṁdrō baliriṁdrēṇa bhārata।
12218037c jagāma dakṣiṇāmāśāmudīcīṁ tu puraṁdaraḥ।।
bhīṣmanu hēḷidanu: “bhārata! iṁdranu hīge hēḷalu daityēṁdra baliyu dakṣiṇābhimukhanāgi hōdanu. puraṁdaranu uttara dikkinalli hōdanu.
12218038a ityētadbalinā gītamanahaṁkārasaṁjñitam।
12218038c vākyaṁ śrutvā sahasrākṣaḥ khamēvāruruhē tadā।।
anahaṁkāravannu sūcisuva baliya ī gīteyannu kēḷi sahasrākṣanu ākāśavannēridanu.”
samāpti
iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi śrīsannidhānō nāma aṣṭādaśādhikadviśatatamō'dhyāyaḥ।। idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli śrīsannidhāna ennuva innūrāhadineṁṭanē adhyāyavu.-
kālada ādēśavannu nānu mannisuttēne. īga kālanu baliyannu parityajisalu nannannu prērēpisiddāne. ādudariṁda nānu baliya śarīradiṁda horabaṁdiddēne. ādudariṁda nīnu baliyannu yāva kāraṇadiṁdalū avahēḷana māḍabēḍa. (bhārata darśana). ↩︎
-
nāstamēti (bhārata darśana/gītā pres). ↩︎
-
īga vaivasvata manvaṁtaravu naḍeyuttide. idara naṁtarada sāvarṇika manvaṁtaradalli baliyē iṁdranāguvaneṁdū adannu sūcisiyē baliyu ī mātannu hēḷiruvaneṁdu vyākhyānakārara abhiprāyavu (bhārata darśana). vaivasvata manvaṁtaravannu eṁṭu bhāgagaḷalli viṁgaḍisi eṁṭanē bhāgavu kaḷeyuttā baruvāga pūrvādi nālkū dikkugaḷalliruva iṁdra, yama, varuṇa mattu kubērara nālkū purigaḷu naṣṭavāguttave. ā samayadalli kēvala brahmalōkadalli sthitanāgi sūryanu keḷagina saṁpūrṇa lōkagaḷannu prakāśisuttāne. ā samayadalli sāvarṇika manvaṁtarada āraṁbhavāguttade mattu āga rājā baliyu iṁdranāguttāne. (nīlakaṁṭhī, gītā pres). ↩︎