praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 207
sāra
brahmacarya-vairāgyagal̤iṃda mukti (1-29).
12207001 gururuvāca| 1
12207001a atropāyaṃ pravakṣyāmi yathāvaccāstracakṣuṣā|
12207001c tadvijñānāccaranprājñaḥ prāpnuyātparamāṃ gatim||
guruvu hel̤idanu: “īga nānu śāstradṛṣṭiyiṃda bal̤asabahudāda upāyavannu hel̤uttenè. ā vijñānavannu ācarisi prājñanu parama gatiyannu hòṃduttānè.
12207002a sarveṣāmeva bhūtānāṃ puruṣaḥ śreṣṭha ucyate|
12207002c puruṣebhyo dvijānāhurdvijebhyo maṃtravādinaḥ||
sarvabhūtagal̤alliyū manuṣyane śreṣṭhanèṃdu hel̤iddārè. manuṣyaralli dvijaru śreṣṭharèṃdū dvijaralli maṃtragal̤annu til̤idavaru śreṣṭharèṃdu hel̤uttārè.
12207003a sarvabhūtaviśiṣṭāste sarvajñāḥ sarvadarśinaḥ|
12207003c brāhmaṇā vedatattvajñāstattvārthagatiniścayāḥ||
vedatattvajña brāhmaṇaru èlladara guri-sādhanègal̤annu niścayisaballaru. avaru èllavannū noḍaballaru mattu èllavannū til̤idiruttārè. sarvabhūtagal̤alliyū avaru viśiṣṭaru.
12207004a netrahīno yathā hyekaḥ kṛccrāṇi labhate'dhvani|
12207004c jñānahīnastathā loke tasmāj jñānavido'dhikāḥ||
òbbaṃṭiganāgi prayāṇisuttiruva netrahīnanu hegè mārgadalli kaṣṭagal̤annanubhavisuttāno hāgè jñānahīnanū lokadalli kaṣṭagal̤annanubhavisuttānè. ādudariṃda jñānavidanu hèccinavanu.
12207005a tāṃstānupāsate dharmāndharmakāmā yathāgamam|
12207005c na tveṣāmarthasāmānyamaṃtareṇa guṇānimān||
dharmavannu anusarisa bayasuva ādarè dharmada kuritu til̤iyade iruvavaru śāstragal̤alliruvaṃtè māḍuttārè. ādarè ā karmagal̤alli muṃdè hel̤uva ī guṇagal̤illadiddarè avaru kevala alpa pramāṇadalliye siddhiyannu paḍèyuttārè.
12207006a vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ|
12207006c sarvadharmeṣu dharmajñā jñāpayaṃti guṇānimān||
mātu-deha-manassugal̤a (trikaraṇa) śuddhi, kṣamè, satya, dhṛti, smṛti – ivu sarvadharmagal̤alliyū dharmajñara guṇagal̤èṃdu hel̤iddārè.
12207007a yadidaṃ brahmaṇo rūpaṃ brahmacaryamiti smṛtam|
12207007c paraṃ tatsarvabhūtebhyastena yāṃti parāṃ gatim||
śāstragal̤alli hel̤iruva brahmacaryavu brahmana rūpave āgidè. sarvabhūtagal̤igū idu parama gatiyannu nīḍuva parama mārgavu.
12207008a liṃgasaṃyogahīnaṃ yaccarīrasparśavarjitam2|
12207008c śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam||
12207009a jihvayā rasanaṃ yacca tadeva parivarjitam3|
12207009c buddhyā ca vyavasāyena brahmacaryamakalmaṣam||
brahmacaryavèṃdarè liṃgasaṃyogarahitanāgiruvudu. śarīrasparśavannu biṭṭiruvudu. kiviyiṃda kel̤uvudannu, kaṇṇugal̤iṃda noḍuvudannu, mattu nāligèyiṃda rucinoḍuvudannu varjisuvudu. buddhiyannupayogisi ī akalmaṣa brahmacaryavannu abhyāsamāḍabeku.
12207010a samyagvṛttirbrahmalokaṃ prāpnuyānmadhyamaḥ surān|
12207010c dvijāgryo jāyate vidvānkanyasīṃ vṛttimāsthitaḥ||
ī rīti brahmacaryavannu cènnāgi paripālisidavanu brahmalokavannu paḍèyuttānè. madhyama śreṇiyalli idannu paripālisidavanu suralokavannu paḍèyuttānè. ī brahmacaryavannu kaḍimè maṭṭadalli ācarisuvavanu vidvāṃsa brāhmaṇanāgi huṭṭuttānè.
12207011a suduṣkaraṃ brahmacaryamupāyaṃ tatra me śṛṇu|
12207011c saṃpravṛttamudīrṇaṃ ca nigṛhṇīyāddvijo manaḥ4||
brahmacaryavu suduṣkaravādudu. adara upāyavannu nanniṃda kel̤u. sadā pravṛttavāgiruva mattu mattè mattè ulbhaṇagòl̤l̤uva manassannu dvijanu niyaṃtrisabeku.
12207012a yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā niraṃbarāḥ|
12207012c kadā ciddarśanādāsāṃ durbalānāviśedrajaḥ||
strīyarigè saṃbaṃdhisida viṣayagal̤annu kel̤abāradu. nagnarāgiruvāga avarannu noḍabāradu. òṃduvel̤è hāgè avarannu noḍidarè durbalamanassul̤l̤avarannu rajoguṇavu āvarisuttadè.
12207013a rāgotpattau caretkṛccramahnastriḥ5 praviśedapaḥ|
12207013c magnaḥ svapne ca manasā trirjapedaghamarṣaṇam||
brahmacāriyalli rāgotpattiyādarè kṛcchravrata6vannu ācarisi mūru dina nīrannu praveśisabeku. svapnadalli kāmamagnanādarè manasā mūrubāri aghamarṣaṇamaṃtra7vannu japisabeku.
12207014a pāpmānaṃ nirdahedevamaṃtarbhūtaṃ rajomayam|
12207014c jñānayuktena manasā saṃtatena vicakṣaṇaḥ||
vivekiyādavanu hīgè jñānayukta saṃyamaśīla manassina mūlaka aṃtaḥkaraṇadalli prakaṭavāguva rajomaya pāpamaya kāmavikāravannu bhasmamāḍabeku.
12207015a kuṇapāmedhyasaṃyuktaṃ yadvadaccidrabaṃdhanam|
12207015c tadvaddehagataṃ vidyādātmānaṃ dehabaṃdhanam||
vāsanāyukta malavannu karul̤u dṛḍhavāgi baṃdhisiṭṭiruva hāgè ātmanannu dehavu dṛḍhavāgi baṃdhisidèyèṃdu til̤iyabeku.
12207016a vātapittakaphānraktaṃ tvaghmāṃsaṃ snāyumasthi ca|
12207016c majjāṃ caiva sirājālaistarpayaṃti rasā nṛṇām||
anna rasagal̤u narara nāḍīsamūhagal̤a mūlaka vāta-pittha-kaphagal̤annū rakta-carma-māṃsa-snāyu-mūl̤è-majjè mattu saṃpūrṇadehavannu tṛptigòl̤isuttavè.
12207017a daśa vidyāddhamanyo'tra paṃceṃdriyaguṇāvahāḥ|
12207017c yābhiḥ sūkṣmāḥ pratāyaṃte dhamanyo'nyāḥ sahasraśaḥ||
paṃceṃdriyagal̤igè śabdādi guṇagal̤annu kòṃḍòyyuva hattu nāḍigal̤ivè èṃdu til̤iyabeku. avugal̤iṃda sūkṣmātisūkṣma sāvirāru nāḍigal̤u dehādyaṃta pasarisikòṃḍivè.
12207018a evametāḥ sirānadyo rasodā dehasāgaram|
12207018c tarpayaṃti yathākālamāpagā iva sāgaram||
nadigal̤u kālānuguṇavāgi tuṃbida pravāhagal̤iṃda samudravannu tṛptigòl̤isuvaṃtè rasavāhinigal̤āda ī nāḍīrūpada nadigal̤u dehavèṃba sāgaravannu tṛptipaḍisuttavè.
12207019a madhye ca hṛdayasyaikā sirā tvatra manovahā|
12207019c śukraṃ saṃkalpajaṃ nṛṇāṃ sarvagātrairvimuṃcati||
hṛdayada madhyadalli manassannu suprītagòl̤isuva manovahā8èṃba nāḍiyidè. kāmaviṣayaka saṃkalpavuṃṭādāga adu śarīrada aṃgāṃgagal̤iṃda vīryavannu saṃgrahisi hòrabīl̤isuttadè.
12207020a sarvagātrapratāyinyastasyā hyanugatāḥ sirāḥ|
12207020c netrayoḥ pratipadyaṃte vahaṃtyastaijasaṃ guṇam||
manovaha nāḍiyanne anusarisi hoguva, śarīrādyaṃta pasarisiruva nāḍigal̤u tejassina guṇavannu saṃgrahisi kaṇṇugal̤igè kòṃḍòyyuttavè.
12207021a payasyaṃtarhitaṃ sarpiryadvannirmathyate khajaiḥ|
12207021c śukraṃ nirmathyate tadvaddehasaṃkalpajaiḥ khajaiḥ||
hālinalli aḍagiruva bèṇṇèyannu kaḍagoliniṃda hegè kaḍèdu tègèyalāguttadèyo hāgè deha-saṃkalpagal̤iṃda huṭṭida kaḍègoliniṃda annarasavannu kaḍèdu śukrada utpattiyāguttadè.
12207022a svapne'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ|
12207022c śukramasparśajaṃ dehāt sṛjaṃtyasya manovahā||
svapnadalli śarīrasaṃparkavāgadiddarū manassina saṃkalpadiṃdale rajoguṇavu uttejitagòṃḍu manovahā nāḍiyu vīryavannu dehadiṃda visarjisuttadè.
12207023a maharṣirbhagavānatrirveda taccukrasaṃbhavam|
12207023c tribījamiṃdradaivatyaṃ tasmādiṃdriyamucyate||
maharṣi bhagavān atriyu ā vīryada utpatti-gatigal̤annu til̤ididdānè. vīryakkè mūru bījagal̤ivè – manovaha nāḍi, saṃkalpa mattu annarasa. vīryakkè iṃdrane devatè. ādudariṃda vīryavannu iṃdriyavèṃdū karèyuttārè.
12207024a ye vai śukragatiṃ vidyurbhūtasaṃkarakārikām|
12207024c virāgā dagdhadoṣāste nāpnuyurdehasaṃbhavam||
vīryada gatiyu udrekada kāraṇadiṃda avivekada bhūtasaṃkarakāryavannu māḍuttadè èṃdu til̤idu virāgigal̤āguvavaru tammalliruva doṣagal̤annu suṭṭu dehabaṃdhanadiṃda muktarāguttārè. avaru punaḥ janmavannu paḍèyuvudilla.
12207025a guṇānāṃ sāmyamāgamya manasaiva manovaham|
12207025c dehakarmānudanprāṇānaṃtakāle vimucyate||
dehakarmagal̤annu tyajisabekāda aṃtyakāladalli guṇasāmyavannu hòṃdi manassannu manovahanāḍiyalli irisuvavanu muktanāguttānè.
12207026a bhavitā manaso jñānaṃ mana eva pratāyate|
12207026c jyotiṣmadvirajo divyamatra siddhaṃ9 mahātmanām||
guṇasāmyavannu sādhisida manassu rajoguṇarahitagòṃḍu kāṃtiyuktavāgi hòl̤èyuttadè. mahātmarigè ade divya siddhiyannū nīḍuttadè.
12207027a tasmāttadavighātāya karma kuryādakalmaṣam|
12207027c rajastamaśca hitveha na tiryaggatimāpnuyāt||
ādudariṃda manassannu saṃyamadalliṭṭukòl̤l̤alu doṣarahita karmagal̤anne māḍabeku. raja-tamo guṇagal̤annu tyajisida naṃtarave manuṣyanu uttama gatiyannu hòṃdaballanu.
12207028a taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam|
12207028c paripakvabuddhiḥ kālena ādatte mānasaṃ balam||
tāruṇyadalli paḍèda jñānavu vṛddhāpyadalli durbalagòl̤l̤uttadè. ādarè vayassādaṃtè paripakvavāguva buddhiyiṃda mānasika balavannu paḍèdukòl̤l̤abahudu.
12207029a sudurgamiva paṃthānamatītya guṇabaṃdhanam|
12207029c yadā paśyettadā doṣānatītyāmṛtamaśnute||
ādarè idu atyaṃta kaṣṭakara mārgavu. guṇabaṃdhanagal̤annu dāṭihogabekāguttadè. kaṃḍa doṣagal̤annèllā atikramisi muṃduvarèdu kaḍèyalli amṛtatvavannu hòṃduttānè.”
samāpti
iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi vārṣṇeyādhyātmakathane saptādhikadviśatatamo'dhyāyaḥ||
idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli vārṣṇeyādhyātmakathana ènnuva innūrāel̤ane adhyāyavu.
-
bhīṣma uvāca| (gītā près/bhārata darśana) ↩︎
-
yacchabdasparśavivarjitam| (bhārata darśana/gītā près). ↩︎
-
vāksaṃbhāṣāpravṛttaṃ yattanmanaḥparivarjitam| (bhārata darśana/gītā près). ↩︎
-
rajaḥ (bhārata darśana/gītā près). ↩︎
-
mahārtiḥ (bhārata darśana/gītā près). ↩︎
-
kṛcchra athavā prājāpatyakṛcchrada niyamavu hīgidè: tryahaṃ prātastrahaṃ sāyaṃ tryaha madyādayācitam| trahaṃ paraṃ ca nāśnīyātprājāpatyo'yamucyate|| (manusmṛti 11-12) arthāt mūru divasagal̤u prātaḥkāladalliyū mūru divasagal̤u sāyaṃkāladalliyū bhojana māḍabeku. muṃdè mūru divasagal̤u āyācitavāda (yārādarū karèdu hākidarè) ūṭamāḍabeku. illadiddarè ūṭavanne māḍabāradu. anaṃtara mūru divasagal̤u upavāsavirabeku. òṭṭu hannèraḍu divasagal̤a vratavidè. idakkè prājāpatyakṛcchravènnuttārè. (bhārata darśana) ↩︎
-
ṛtaṃ ca satyaṃ cābhīddhāttapaso'dhyajāyata| tato rātrirajāyata tataḥ samudro ārṇavaḥ| samudrādarṇavādadhisaṃvatsaro ajāyata| āhorātrāṇi vidadhadviśvasya miṣato vaśī| sūryācaṃdramasau dhātāyathāpūrvamakalpayat| divaṃ ca pṛthivīṃ jāṃtarikṣamathosuvaḥ|| (bhārata darśana) ↩︎
-
aśvatthapatranāḍīvaddvisaptatiśatādhikā| nāḍī manovahetyuktaṃ yogaśāstraviśāradaiḥ|| (nāḍīśāstra) aśvatthada èlèyalli kāṇuva nārugal̤aṃtè sūkṣmātisūkṣmada 127kkiṃtalū hèccu naragal̤a samūhakkè manovahā èṃdu hèsaru. (bhārata darśana) ↩︎
-
nityaṃ maṃtrasiddhaṃ (bhārata darśana/gītā près). ↩︎