206: vārṣṇeyādhyātmakathanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

mokṣadharma parva

adhyāya 206

sāra

jīvotpattiya varṇanè; doṣa-baṃdhanagal̤a muktigoskara viṣayāsaktiyannu tyajisalu upadeśa (1-21).

12206001 gururuvāca| 1
12206001a rajasā sādhyate mohastamasā ca nararṣabha|
12206001c krodhalobhau bhayaṃ darpa eteṣāṃ sādhanāccuciḥ||
12206002a paramaṃ paramātmānaṃ devamakṣayamavyayam|
12206002c viṣṇumavyaktasaṃsthānaṃ viśaṃte2 devasattamam||

guruvu hel̤idanu: “nararṣabha! rajoguṇadiṃda mohavuṃṭāguttadè. tamoguṇadiṃda krodha, lābha, bhaya mattu darpagal̤uṃṭāguttavè. śucitvavu parama paramātma deva akṣaya avyaya viṣṇu avyakta devasattamana saṃsthānavannu praveśisalu sādhakavāguttadè.

12206003a tasya māyāvidagdhāṃgā jñānabhraṣṭā nirāśiṣaḥ3|
12206003c mānavā jñānasaṃmohāttataḥ kāmaṃ4 prayāṃti vai||

avanade māyèyiṃda āvṛtarāda manuṣyaru jñānabhraṣṭarū guriyillavarū āguttārè. jñānasaṃmohadiṃdāgi avaru kāmadèḍè sèl̤èyalpaḍuttārè.

12206004a kāmātkrodhamavāpyātha lobhamohau ca mānavāḥ|
12206004c mānadarpādahaṃkāramahaṃkārāttataḥ kriyāḥ||

mānavaru kāmadiṃda krodhavannū, lobha-mohagal̤annū paḍèdukòl̤l̤uttārè. māna-darpagal̤iṃda ahaṃkāra mattu ahaṃkāradiṃdale kriyègal̤annu māḍuttiruttārè.

12206005a kriyābhiḥ snehasaṃbaṃdhaḥ snehāccokamanaṃtaram|
12206005c sukhaduḥkhasamāraṃbhājjanmājanmakṛtakṣaṇāḥ||

kriyègal̤iṃda snehasaṃbaṃdha mattu naṃtara snehadiṃda śoka. hīgè sukha-duḥkhagal̤annuṃṭumāḍuva kriyègal̤alli tòḍaguvudariṃda janma-mṛtyugal̤annu anubhavisuttiruttārè.

12206006a janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam|
12206006c purīṣamūtravikledaśoṇitaprabhavāvilam||

janmavādaro śukra-śoṇitagal̤a miśraṇadiṃduṃṭāda garbhavāsadiṃda āguttadè. āga jīvigè mala-mūtragal̤iṃda nāruttiruva raktada vikāradiṃda malinavāgiruva garbhadallirabekāguttadè.

12206007a tṛṣṇābhibhūtastairbaddhastānevābhipariplavan|
12206007c saṃsārataṃtravāhinyastatra budhyeta yoṣitaḥ||

tṛṣṇègal̤iṃda pīḍitanāgi avugal̤iṃda baṃdhisalpaṭṭu avugal̤anne anusarisi hoguva ī saṃsārada taṃtuvannu strīyare neyuttiruttārè èṃdu til̤iyabeku.

12206008a prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ|
12206008c tasmādetā viśeṣeṇa naro'tīyurvipaścitaḥ5||

prakṛtigè samānarāda strīyaru kṣetrasthānadalliruttārè. puruṣaru kṣetrajñana lakṣaṇavul̤l̤avarāguttārè. ādudariṃda vidvāṃsa puruṣaru strīyara hiṃdè viśeṣavāgi hogabāradu.

12206009a kṛtyā hyetā ghorarūpā mohayaṃtyavicakṣaṇān|
12206009c rajasyaṃtarhitā mūrtiriṃdriyāṇāṃ sanātanī||

avaru ghorarūpī kṛtyè6gè samānaru. vidvāṃsaralladavarannu mohagòl̤isuttārè. iṃdriyagal̤alli vikāragal̤annuṃṭumāḍuva sanātanī nārīmūrtiyu rajoguṇadalli aḍagikòṃḍiruttadè.

12206010a tasmāttarṣātmakādrāgādbījājjāyaṃti jaṃtavaḥ|
12206010c svadehajānasvasaṃjñānyadvadaṃgātkṛmīṃstyajet|
12206010e svasaṃjñānasvajāṃstadvatsutasaṃjñānkṛmīṃstyajet||

avara ākarṣaṇè-anurāgada kāraṇadiṃdale puruṣana vīrya mattu jīvigal̤u huṭṭuttavè. tanna dehadalli huṭṭida krimigal̤annu tannavallavèṃdu parityajisuvaṃtè tannavèṃdu saṃjñègal̤annu paḍèdiddarū tannadāgirada putranāmaka krimigal̤annū parityajisabeku.

12206011a śukrato rasataścaiva snehājjāyaṃti7 jaṃtavaḥ|
12206011c svabhāvātkarmayogādvā tānupekṣeta buddhimān||

vīrya, rasa mattu snehagal̤iṃda jaṃtugal̤u svabhāvataḥ athavā karmayogadiṃda huṭṭuttavè. buddhivaṃtanu avugal̤annu upekṣisabeku.

12206012a rajastamasi paryastaṃ sattvaṃ tamasi saṃsthitam8|
12206012c jñānādhiṣṭhānamajñānaṃ9 buddhyahaṃkāralakṣaṇam||

rajavu tamassinalli āśritavāgidè mattu sattvavū tamassinalliye nèlèsidè. jñānavu ajñānada adhiṣṭhānavu mattu buddhiyu ahaṃkārada lakṣaṇavu.

12206013a tadbījaṃ dehināmāhustadbījaṃ jīvasaṃjñitam|
12206013c karmaṇā kālayuktena saṃsāraparivartakam||

dehigal̤alliruva adannu bījavèṃdu hel̤uttārè. ā bījavannu jīva èṃdu karèyuttārè. ade karmagal̤iṃda kālayuktanāgi saṃsāracakradalli siluki tiruguttiruttadè.

12206014a ramatyayaṃ yathā svapne manasā dehavāniva|
12206014c karmagarbhairguṇairdehī garbhe tadupapadyate||

manassu svapnadalli hegè ramisuttadèyo hāgè jīvavu ī dehadalli ramisuttadè. karmagal̤alliruva garbhaguṇagal̤igè takkaṃtaha garbhavannu jīvavu paḍèdukòl̤l̤uttadè10.

12206015a karmaṇā bījabhūtena codyate yadyadiṃdriyam|
12206015c jāyate tadahaṃkārādrāgayuktena cetasā||

bījabhūtavāda karmagal̤u iṃdriyagal̤annu pracodisuttavè. rāgayukta cetanadiṃda ahaṃkāravu huṭṭikòl̤l̤uttadè.

12206016a śabdarāgāccrotramasya jāyate bhāvitātmanaḥ|
12206016c rūparāgāttathā cakṣurghrāṇaṃ gaṃdhacikīrṣayā||

śabdarāgadiṃda jīvakkè kivigal̤u huṭṭikòl̤l̤uttavè. rūparāgadiṃda avana kaṇṇugal̤u mattu gaṃdhada āsèyiṃda mūgu huṭṭikòl̤l̤uttavè.

12206017a sparśanebhyastathā11 vāyuḥ prāṇāpānavyapāśrayaḥ|
12206017c vyānodānau samānaśca paṃcadhā dehayāpanā||

svarśanavū mattu śarīrayatrègāgi prāṇa, apāna, vyāna, udāna, samānagal̤èṃba aidu vāyugal̤u huṭṭikòl̤l̤uttavè.

12206018a saṃjātairjāyate gātraiḥ karmajairbrahmaṇā12 vṛtaḥ|
12206018c duḥkhādyaṃtairduḥkhamadhyairnaraḥ śārīramānasaiḥ||

huṭṭuvāgale jīvavu karmaja śarīragal̤iṃda huṭṭuttadè. jīvavu punaḥ karmagal̤alliye tòḍaguttadè. hīgè manuṣyanu prāraṃbhadalli, madhyadalli mattu aṃtyadalli śārīrika mānasika duḥkhagal̤igòl̤agāguttānè.

12206019a duḥkhaṃ vidyādupādānādabhimānācca vardhate|
12206019c tyāgāttebhyo nirodhaḥ syānnirodhajño vimucyate||

dehadhāraṇè māḍuvudariṃda duḥkhavu prāptavāguttadè mattu śarīrada melina abhimānadiṃda ā duḥkhavu mattaṣṭu hèccuttadè. tyāgadiṃda duḥkhavannu nivārisabahudu mattu tyāgavannu til̤idavanu muktanāguttānè.

12206020a iṃdriyāṇāṃ rajasyeva prabhavapralayāvubhau|
12206020c parīkṣya saṃcaredvidvānyathāvaccāstracakṣuṣā||

iṃdriyagal̤a utpatti mattu laya – èraḍū rajoguṇadiṃdale uṃṭāguttadè. vidvāṃsanu śāstradṛṣṭiyiṃda idannu cènnāgi parīkṣisi yathocitavāgi naḍèdukòl̤l̤abeku.

12206021a jñāneṃdriyāṇīṃdriyārthānnopasarpaṃtyatarṣulam|
12206021c jñātaiśca kāraṇairdehī13 na dehaṃ punararhati||

āsèye illadavanigè jñāneṃdriyagal̤u iṃdriyārthagal̤annu (viṣayagal̤annu) òdagisikòḍuvudilla. dehadhāraṇègè kāraṇavannu til̤idukòṃḍavanu punaḥ śarīradhāraṇè māḍabekāguvudilla.14

samāpti iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi vārṣṇeyādhyātmakathane ṣaḍādhikadviśatatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli vārṣṇeyādhyātmakathana ènnuva innūrāārane adhyāyavu.

  1. bhīṣma uvāca| (gītā près/bhārata darśana) ↩︎

  2. vidustaṃ (bhārata darśana/gītā près). ↩︎

  3. naṣṭajñānā vicetasaḥ| (bhārata darśana/gītā près). ↩︎

  4. krodhaṃ (bhārata darśana/gītā près). ↩︎

  5. naro'tīyādviśeṣataḥ| (bhārata darśana/gītā près). ↩︎

  6. śūnya devatè (bhārata darśana/gītā près). ↩︎

  7. dehājjāyaṃti . (bhārata darśana/gītā près) ↩︎

  8. sattvaṃ ca rajasi sthitam| (bhārata darśana/gītā près). ↩︎

  9. ñānādhiṣṭhānamavyaktaṃ (bhārata darśana/gītā près). ↩︎

  10. yāva rītiyalli svapnāvasthèyalliddāga jīvanu manassina mūlaka mattòṃdu śarīravannu dharisidavanaṃtè krīḍèyāḍuttāno hāgè karmagarbhita guṇagal̤iṃda kūḍida jīvanu tāyiya garbhadalli svapnadaṃtaha sthitiyannu hòṃduttānè (bhārata darśana). ↩︎

  11. sparśane tvaktathā vāyuḥ (bhārata darśana/gītā près). ↩︎

  12. karmajairvarṣmaṇā (bhārata darśana/gītā près). ↩︎

  13. hīnaśca karaṇairdehī (bhārata darśana/gītā près). ↩︎

  14. Even if one accomplishes the objective of satisfying the senses, a person who knows can use the senses of knowledge to determine the reasons. Such a being does not have to accept a body again. (Bibek Debroy) ↩︎