praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 206
sāra
jīvotpattiya varṇanè; doṣa-baṃdhanagal̤a muktigoskara viṣayāsaktiyannu tyajisalu upadeśa (1-21).
12206001 gururuvāca| 1
12206001a rajasā sādhyate mohastamasā ca nararṣabha|
12206001c krodhalobhau bhayaṃ darpa eteṣāṃ sādhanāccuciḥ||
12206002a paramaṃ paramātmānaṃ devamakṣayamavyayam|
12206002c viṣṇumavyaktasaṃsthānaṃ viśaṃte2 devasattamam||
guruvu hel̤idanu: “nararṣabha! rajoguṇadiṃda mohavuṃṭāguttadè. tamoguṇadiṃda krodha, lābha, bhaya mattu darpagal̤uṃṭāguttavè. śucitvavu parama paramātma deva akṣaya avyaya viṣṇu avyakta devasattamana saṃsthānavannu praveśisalu sādhakavāguttadè.
12206003a tasya māyāvidagdhāṃgā jñānabhraṣṭā nirāśiṣaḥ3|
12206003c mānavā jñānasaṃmohāttataḥ kāmaṃ4 prayāṃti vai||
avanade māyèyiṃda āvṛtarāda manuṣyaru jñānabhraṣṭarū guriyillavarū āguttārè. jñānasaṃmohadiṃdāgi avaru kāmadèḍè sèl̤èyalpaḍuttārè.
12206004a kāmātkrodhamavāpyātha lobhamohau ca mānavāḥ|
12206004c mānadarpādahaṃkāramahaṃkārāttataḥ kriyāḥ||
mānavaru kāmadiṃda krodhavannū, lobha-mohagal̤annū paḍèdukòl̤l̤uttārè. māna-darpagal̤iṃda ahaṃkāra mattu ahaṃkāradiṃdale kriyègal̤annu māḍuttiruttārè.
12206005a kriyābhiḥ snehasaṃbaṃdhaḥ snehāccokamanaṃtaram|
12206005c sukhaduḥkhasamāraṃbhājjanmājanmakṛtakṣaṇāḥ||
kriyègal̤iṃda snehasaṃbaṃdha mattu naṃtara snehadiṃda śoka. hīgè sukha-duḥkhagal̤annuṃṭumāḍuva kriyègal̤alli tòḍaguvudariṃda janma-mṛtyugal̤annu anubhavisuttiruttārè.
12206006a janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam|
12206006c purīṣamūtravikledaśoṇitaprabhavāvilam||
janmavādaro śukra-śoṇitagal̤a miśraṇadiṃduṃṭāda garbhavāsadiṃda āguttadè. āga jīvigè mala-mūtragal̤iṃda nāruttiruva raktada vikāradiṃda malinavāgiruva garbhadallirabekāguttadè.
12206007a tṛṣṇābhibhūtastairbaddhastānevābhipariplavan|
12206007c saṃsārataṃtravāhinyastatra budhyeta yoṣitaḥ||
tṛṣṇègal̤iṃda pīḍitanāgi avugal̤iṃda baṃdhisalpaṭṭu avugal̤anne anusarisi hoguva ī saṃsārada taṃtuvannu strīyare neyuttiruttārè èṃdu til̤iyabeku.
12206008a prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ|
12206008c tasmādetā viśeṣeṇa naro'tīyurvipaścitaḥ5||
prakṛtigè samānarāda strīyaru kṣetrasthānadalliruttārè. puruṣaru kṣetrajñana lakṣaṇavul̤l̤avarāguttārè. ādudariṃda vidvāṃsa puruṣaru strīyara hiṃdè viśeṣavāgi hogabāradu.
12206009a kṛtyā hyetā ghorarūpā mohayaṃtyavicakṣaṇān|
12206009c rajasyaṃtarhitā mūrtiriṃdriyāṇāṃ sanātanī||
avaru ghorarūpī kṛtyè6gè samānaru. vidvāṃsaralladavarannu mohagòl̤isuttārè. iṃdriyagal̤alli vikāragal̤annuṃṭumāḍuva sanātanī nārīmūrtiyu rajoguṇadalli aḍagikòṃḍiruttadè.
12206010a tasmāttarṣātmakādrāgādbījājjāyaṃti jaṃtavaḥ|
12206010c svadehajānasvasaṃjñānyadvadaṃgātkṛmīṃstyajet|
12206010e svasaṃjñānasvajāṃstadvatsutasaṃjñānkṛmīṃstyajet||
avara ākarṣaṇè-anurāgada kāraṇadiṃdale puruṣana vīrya mattu jīvigal̤u huṭṭuttavè. tanna dehadalli huṭṭida krimigal̤annu tannavallavèṃdu parityajisuvaṃtè tannavèṃdu saṃjñègal̤annu paḍèdiddarū tannadāgirada putranāmaka krimigal̤annū parityajisabeku.
12206011a śukrato rasataścaiva snehājjāyaṃti7 jaṃtavaḥ|
12206011c svabhāvātkarmayogādvā tānupekṣeta buddhimān||
vīrya, rasa mattu snehagal̤iṃda jaṃtugal̤u svabhāvataḥ athavā karmayogadiṃda huṭṭuttavè. buddhivaṃtanu avugal̤annu upekṣisabeku.
12206012a rajastamasi paryastaṃ sattvaṃ tamasi saṃsthitam8|
12206012c jñānādhiṣṭhānamajñānaṃ9 buddhyahaṃkāralakṣaṇam||
rajavu tamassinalli āśritavāgidè mattu sattvavū tamassinalliye nèlèsidè. jñānavu ajñānada adhiṣṭhānavu mattu buddhiyu ahaṃkārada lakṣaṇavu.
12206013a tadbījaṃ dehināmāhustadbījaṃ jīvasaṃjñitam|
12206013c karmaṇā kālayuktena saṃsāraparivartakam||
dehigal̤alliruva adannu bījavèṃdu hel̤uttārè. ā bījavannu jīva èṃdu karèyuttārè. ade karmagal̤iṃda kālayuktanāgi saṃsāracakradalli siluki tiruguttiruttadè.
12206014a ramatyayaṃ yathā svapne manasā dehavāniva|
12206014c karmagarbhairguṇairdehī garbhe tadupapadyate||
manassu svapnadalli hegè ramisuttadèyo hāgè jīvavu ī dehadalli ramisuttadè. karmagal̤alliruva garbhaguṇagal̤igè takkaṃtaha garbhavannu jīvavu paḍèdukòl̤l̤uttadè10.
12206015a karmaṇā bījabhūtena codyate yadyadiṃdriyam|
12206015c jāyate tadahaṃkārādrāgayuktena cetasā||
bījabhūtavāda karmagal̤u iṃdriyagal̤annu pracodisuttavè. rāgayukta cetanadiṃda ahaṃkāravu huṭṭikòl̤l̤uttadè.
12206016a śabdarāgāccrotramasya jāyate bhāvitātmanaḥ|
12206016c rūparāgāttathā cakṣurghrāṇaṃ gaṃdhacikīrṣayā||
śabdarāgadiṃda jīvakkè kivigal̤u huṭṭikòl̤l̤uttavè. rūparāgadiṃda avana kaṇṇugal̤u mattu gaṃdhada āsèyiṃda mūgu huṭṭikòl̤l̤uttavè.
12206017a sparśanebhyastathā11 vāyuḥ prāṇāpānavyapāśrayaḥ|
12206017c vyānodānau samānaśca paṃcadhā dehayāpanā||
svarśanavū mattu śarīrayatrègāgi prāṇa, apāna, vyāna, udāna, samānagal̤èṃba aidu vāyugal̤u huṭṭikòl̤l̤uttavè.
12206018a saṃjātairjāyate gātraiḥ karmajairbrahmaṇā12 vṛtaḥ|
12206018c duḥkhādyaṃtairduḥkhamadhyairnaraḥ śārīramānasaiḥ||
huṭṭuvāgale jīvavu karmaja śarīragal̤iṃda huṭṭuttadè. jīvavu punaḥ karmagal̤alliye tòḍaguttadè. hīgè manuṣyanu prāraṃbhadalli, madhyadalli mattu aṃtyadalli śārīrika mānasika duḥkhagal̤igòl̤agāguttānè.
12206019a duḥkhaṃ vidyādupādānādabhimānācca vardhate|
12206019c tyāgāttebhyo nirodhaḥ syānnirodhajño vimucyate||
dehadhāraṇè māḍuvudariṃda duḥkhavu prāptavāguttadè mattu śarīrada melina abhimānadiṃda ā duḥkhavu mattaṣṭu hèccuttadè. tyāgadiṃda duḥkhavannu nivārisabahudu mattu tyāgavannu til̤idavanu muktanāguttānè.
12206020a iṃdriyāṇāṃ rajasyeva prabhavapralayāvubhau|
12206020c parīkṣya saṃcaredvidvānyathāvaccāstracakṣuṣā||
iṃdriyagal̤a utpatti mattu laya – èraḍū rajoguṇadiṃdale uṃṭāguttadè. vidvāṃsanu śāstradṛṣṭiyiṃda idannu cènnāgi parīkṣisi yathocitavāgi naḍèdukòl̤l̤abeku.
12206021a jñāneṃdriyāṇīṃdriyārthānnopasarpaṃtyatarṣulam|
12206021c jñātaiśca kāraṇairdehī13 na dehaṃ punararhati||
āsèye illadavanigè jñāneṃdriyagal̤u iṃdriyārthagal̤annu (viṣayagal̤annu) òdagisikòḍuvudilla. dehadhāraṇègè kāraṇavannu til̤idukòṃḍavanu punaḥ śarīradhāraṇè māḍabekāguvudilla.14”
samāpti
iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi vārṣṇeyādhyātmakathane ṣaḍādhikadviśatatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli vārṣṇeyādhyātmakathana ènnuva innūrāārane adhyāyavu.-
bhīṣma uvāca| (gītā près/bhārata darśana) ↩︎
-
vidustaṃ (bhārata darśana/gītā près). ↩︎
-
naṣṭajñānā vicetasaḥ| (bhārata darśana/gītā près). ↩︎
-
krodhaṃ (bhārata darśana/gītā près). ↩︎
-
naro'tīyādviśeṣataḥ| (bhārata darśana/gītā près). ↩︎
-
śūnya devatè (bhārata darśana/gītā près). ↩︎
-
dehājjāyaṃti . (bhārata darśana/gītā près) ↩︎
-
sattvaṃ ca rajasi sthitam| (bhārata darśana/gītā près). ↩︎
-
ñānādhiṣṭhānamavyaktaṃ (bhārata darśana/gītā près). ↩︎
-
yāva rītiyalli svapnāvasthèyalliddāga jīvanu manassina mūlaka mattòṃdu śarīravannu dharisidavanaṃtè krīḍèyāḍuttāno hāgè karmagarbhita guṇagal̤iṃda kūḍida jīvanu tāyiya garbhadalli svapnadaṃtaha sthitiyannu hòṃduttānè (bhārata darśana). ↩︎
-
sparśane tvaktathā vāyuḥ (bhārata darśana/gītā près). ↩︎
-
karmajairvarṣmaṇā (bhārata darśana/gītā près). ↩︎
-
hīnaśca karaṇairdehī (bhārata darśana/gītā près). ↩︎
-
Even if one accomplishes the objective of satisfying the senses, a person who knows can use the senses of knowledge to determine the reasons. Such a being does not have to accept a body again. (Bibek Debroy) ↩︎