pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śāṁti parva
mōkṣadharma parva
adhyāya 202
sāra
bhagavān viṣṇuvu varāha rūpavannu tāḷi dānavarannu nāśagoḷisi dēvategaḷannu rakṣisuvudu (1-33).
12202001 yudhiṣṭhira uvāca।
12202001a pitāmaha mahāprājña yudhi satyaparākrama।
12202001c śrōtumiccāmi kārtsnyēna kr̥ṣṇamavyayamīśvaram।।
yudhiṣṭhiranu hēḷidanu: “pitāmaha! mahāprājña! yuddhadalli satyaparākramiyē! avyaya īśvara kr̥ṣṇana kuritu saṁpūrṇavāgi kēḷabayasuttēne.
12202002a yaccāsya tējaḥ sumahadyacca karma purātanam।
12202002c tanmē sarvaṁ yathātattvaṁ prabrūhi bharatarṣabha।।
bharatarṣabha! ivana tējassu eṁthahudu mattu ivana purātana mahākarmagaḷyāvuvu ennuvudellavannū yathāvattāgi hēḷu.
12202003a tiryagyōnigataṁ rūpaṁ kathaṁ dhāritavān hariḥ।
12202003c kēna kāryavisargēṇa tanmē brūhi pitāmaha।।
hariyu hēge mattu yāva kāryōddēśadiṁda tiryagyōniyalli rūpavannu dharisidanu?”
12202004 bhīṣma uvāca।
12202004a purāhaṁ mr̥gayāṁ yātō mārkaṁḍēyāśramē sthitaḥ।
12202004c tatrāpaśyaṁ munigaṇānsamāsīnānsahasraśaḥ।।
bhīṣmanu hēḷidanu: “hiṁde nānu bēṭegeṁdu hōdāga mārkaṁḍēyana āśramakke hōde. alli sahasrāru munigaṇagaḷu sēriddudannu nōḍide.
12202005a tatastē madhuparkēṇa pūjāṁ cakrurathō mayi।
12202005c pratigr̥hya ca tāṁ pūjāṁ pratyanaṁdamr̥ṣīnaham।।
āga avaru madhuparkadiṁda nannannu pūjisidaru. avara ā pūjeyannu svīkarisi nānu ā r̥ṣigaḷannu pratinaṁdisidenu.
12202006a kathaiṣā kathitā tatra kaśyapēna maharṣiṇā।
12202006c manaḥprahlādinīṁ divyāṁ tāmihaikamanāḥ śr̥ṇu।।
alli maharṣi kaśyapanu hēḷida manassannu āhlādisuva divyakatheyannu hēḷuttēne. ēkamanaskanāgi kēḷu.
12202007a purā dānavamukhyā hi krōdhalōbhasamanvitāḥ।
12202007c balēna mattāḥ śataśō narakādyā mahāsurāḥ।।
hiṁde narakādi nūrāru mahāsuraru mattu dānava mukhyaru balamattarāgi krōdhalōbhasamanvitarāgiddaru.
12202008a tathaiva cānyē bahavō dānavā yuddhadurmadāḥ।
12202008c na sahaṁtē sma dēvānāṁ samr̥ddhiṁ tāmanuttamām।।
ivaralladē innū itara anēka yuddhadurmada dānavaru anuttama dēvategaḷa samr̥ddhiyannu sahisikoṁḍiralilla.
12202009a dānavairardyamānāstu dēvā dēvarṣayastathā।
12202009c na śarma lēbhirē rājanviśamānāstatastataḥ।।
rājan! dānavariṁda ākramaṇisalpaṭṭa dēvategaḷu mattu dēvarṣigaḷu alliṁdallige ōḍuttā neleyē illadaṁtādaru.
12202010a pr̥thivīṁ cārtarūpāṁ tē samapaśyandivaukasaḥ।
12202010c dānavairabhisaṁkīrṇāṁ ghōrarūpairmahābalaiḥ।
12202010e bhārārtāmapakr̥ṣṭāṁ ca duḥkhitāṁ saṁnimajjatīm।।
ghōrarūpada mahābalaśālī dānavara guṁpugaḷiṁda tuṁbihōgi bhāradiṁda baḷali sōtu duḥkhārtaḷāgi muḷugihōguttidda ārtarūpī pr̥thviyannu divaukasaru nōḍidaru.
12202011a athāditēyāḥ saṁtrastā brahmāṇamidamabruvan।
12202011c kathaṁ śakyāmahē brahmandānavairupamardanam।।
āga saṁtrastarāda aditiya putraru brahmanige “brahman! dānavara ī upaṭaḷavannu nāvu hēge sahisikoḷḷaballevu?” eṁdu kēḷidaru.
12202012a svayaṁbhūstānuvācēdaṁ nisr̥ṣṭō'tra vidhirmayā।
12202012c tē varēṇābhisaṁmattā balēna ca madēna ca।।
svayaṁbhuvu avarige hēḷidanu: “ī vipattiyannu dūramāḍalu nānu oṁdu upāyavannu māḍiddēne.
112202013a nāvabhōtsyaṁti saṁmūḍhā viṣṇumavyaktadarśanam। 12202013c varāharūpiṇaṁ dēvamadhr̥ṣyamamarairapi।।
ā sammūḍharu avyaktadarśana viṣṇuvannu aritilla. amararigū durdharṣanāda ā dēvanu varāha rūpavannu dharisiddāne.
12202014a ēṣa vēgēna gatvā hi yatra tē dānavādhamāḥ।
12202014c aṁtarbhūmigatā ghōrā nivasaṁti sahasraśaḥ।
12202014e śamayiṣyati śrutvā tē jahr̥ṣuḥ surasattamāḥ।।
avanu vēgavāgi hōgi bhūmiya aṁtargatarāgi vāsisuttiruva sahasrāru ghōra dānavādhamarannu saṁharisuttāne!” idannu kēḷi surasattamaru harṣitarādaru.
12202015a tatō viṣṇurmahātējā vārāhaṁ rūpamāśritaḥ।
12202015c aṁtarbhūmiṁ saṁpraviśya jagāma ditijān prati।।
āga mahātējasvī viṣṇuvu vārāharūpavannu tāḷi bhūmiyannu pravēśisi daityara kaḍe hōdanu.
12202016a dr̥ṣṭvā ca sahitāḥ sarvē daityāḥ sattvamamānuṣam।
12202016c prasahya sahasā sarvē saṁtasthuḥ kālamōhitāḥ।।
ā amānuṣa sattvavannu nōḍi kālamōhitarāda daityarellarū oṁdāgi ommelē avanannu ākramaṇisidaru.
12202017a sarvē ca samabhidrutya varāhaṁ jagr̥huḥ samam।
12202017c saṁkruddhāśca varāhaṁ taṁ vyakarṣaṁta samaṁtataḥ।।
avarellarū dhāvisi baṁdu varāhavannu cennāgi hiḍidukoṁḍaru mattu saṁkruddharāgi ā varāhavannu ellakaḍegaḷiṁda eḷeyatoḍagidaru.
12202018a dānavēṁdrā mahākāyā mahāvīryā balōccritāḥ।
12202018c nāśaknuvaṁśca kiṁ cittē tasya kartuṁ tadā vibhō।।
vibhō! āga ā balōcchrita mahāvīrya mahākāya dānavēṁdraru avanige ēnannu māḍalū asamartharādaru.
12202019a tatō'gamanvismayaṁ tē dānavēṁdrā bhayāttadā।
12202019c saṁśayaṁ gatamātmānaṁ mēnirē ca sahasraśaḥ।।
āga dānavēṁdraru vismitarādaru mattu bhayagrastarādaru. ā sahasrāru dānavaru tamma koneyē baṁdideyeṁdu saṁśayatāḷidaru.
12202020a tatō dēvādidēvaḥ sa yōgātmā yōgasārathiḥ।
12202020c yōgamāsthāya bhagavāṁstadā bharatasattama।।
12202021a vinanāda mahānādaṁ kṣōbhayandaityadānavān।
12202021c saṁnāditā yēna lōkāḥ sarvāścaiva diśō daśa।।
bharatasattama! āga dēvādidēva yōgātmā yōgasārathi bhagavaṁtanu yōgavannu āśrayisi daityadānavarannu kṣōbhegoḷisuttā mahānādavannu garjisidanu. avana ā garjaneyiṁda sarvalōkagaḷū hattu dikkugaḷū kṣōbhegoṁḍavu.
12202022a tēna saṁnādaśabdēna lōkāḥ saṁkṣōbhamāgaman।
12202022c saṁbhrāṁtāśca diśaḥ sarvā dēvāḥ śakrapurōgamāḥ।।
avana ā saṁnādaśabdadiṁda lōkagaḷalle kṣōbheyuṁṭāyitu. śakranē modalāda dēvategaḷellarū mattu ella dikkugaḷū saṁbhrāṁtagoṁḍavu.
12202023a nirvicēṣṭaṁ jagaccāpi babhūvātibhr̥śaṁ tadā।
12202023c sthāvaraṁ jaṁgamaṁ caiva tēna nādēna mōhitam।।
avana ā nādadiṁda mōhitagoṁḍa sthāvara jaṁgamagaḷoṁdige jagattē atyaṁta nirvicēṣṭavāyitu.
12202024a tatastē dānavāḥ sarvē tēna śabdēna bhīṣitāḥ।
12202024c pēturgatāsavaścaiva viṣṇutējōvimōhitāḥ।।
āga avana śabdadiṁda bhīṣitarāgi viṣṇuvina tējassiniṁda vimōhitarāgi sarva dānavarū prāṇatoredu biddaru.
12202025a rasātalagatāṁścaiva varāhastridaśadviṣaḥ।
12202025c khuraiḥ saṁdārayāmāsa māṁsamēdōsthisaṁcayam।।
rasātalakkū hōgi varāhanu tanna khuragaḷiṁda suradvēṣigaḷannu sīḷi avara māṁsa-mēda-astigaḷa rāśiyannē māḍidanu.
12202026a nādēna tēna mahatā sanātana iti smr̥taḥ।
12202026c padmanābhō mahāyōgī bhūtācāryaḥ sa bhūtarāṭ।।
avana ā mahā nādadiṁda padmanābha mahāyōgī bhūtācārya bhūtarāṭ viṣṇuvu “sanātana” eṁdādanu.
12202027a tatō dēvagaṇāḥ sarvē pitāmahamupābruvan।
12202027c nādō'yaṁ kīdr̥śō dēva nainaṁ vidma vayaṁ vibhō।
12202027e kō'sau hi kasya vā nādō yēna vihvalitaṁ jagat।।
āga sarva dēvagaṇagaḷū pitāmahanige hēḷidavu: “dēva! idu eṁtaha nādavu? vibhō! nāvu idannu tiḷiyalārevu. avanu yāru mattu idu yāra garjane? idariṁda jagattē vihvalitavāgibiṭṭide!”
12202028a ētasminnaṁtarē viṣṇurvārāhaṁ rūpamāsthitaḥ।
12202028c udatiṣṭhanmahādēvaḥ stūyamānō maharṣibhiḥ।।
ī madhyadalli vārāharūpavannu dharisidda mahādēva viṣṇuvu maharṣigaḷu stutisuttiralu mēlakkeddanu.
12202029 pitāmaha uvāca।
12202029a nihatya dānavapatīnmahāvarṣmā mahābalaḥ।
12202029c ēṣa dēvō mahāyōgī bhūtātmā bhūtabhāvanaḥ।।
12202030a sarvabhūtēśvarō yōgī yōnirātmā tathātmanaḥ।
12202030c sthirībhavata kr̥ṣṇō'yaṁ sarvapāpapraṇāśanaḥ।।
pitāmahanu hēḷidanu: “dānavapatigaḷannu saṁharisi baruttiruva ī mahākāya mahābala mahāyōgī bhūtātmā bhūtabhāvananu dēva kr̥ṣṇanu. ivanē sarvabhūtēśvaranu. yōgiyu. ātmayōniyu. sarvapāpagaḷannu kaḷeyuva paramātmanu. ādudariṁda nīvu dhairyatāḷiri.
12202031a kr̥tvā karmātisādhvētadaśakyamamitaprabhaḥ।
12202031c samāyātaḥ svamātmānaṁ mahābhāgō mahādyutiḥ।
12202031e padmanābhō mahāyōgī bhūtātmā bhūtabhāvanaḥ।।
ī amitaprabha mahābhāga mahādyuti mahāyōgī bhūtātmā bhūtabhāvana padmanābhanu innobbariṁda māḍalu aśakyavāda ati karmavannu māḍi pūraisi baruttiddāne.
12202032a na saṁtāpō na bhīḥ kāryā śōkō vā surasattamāḥ।
12202032c vidhirēṣa prabhāvaśca kālaḥ saṁkṣayakārakaḥ।
12202032e lōkāndhārayatānēna nādō muktō mahātmanā।।
surasattamarē! saṁtāpapaḍabēḍiri! bhayapaḍabēḍi! śōkisabēḍi. ivanē vidhi. prabhāva. mattu saṁkṣayakāraka kālanu. ī mahātmanu lōkagaḷannu uddharisuva saluvāgi ī mahānādavannu garjisidanu.
12202033a sa ēva hi mahābhāgaḥ sarvalōkanamaskr̥taḥ।
12202033c acyutaḥ puṁḍarīkākṣaḥ sarvabhūtasamudbhavaḥ2।।
avanē mahābhāga. sarvalōkanamaskr̥ta. acyuta. puṁḍarīkākṣa mattu sarvabhūtasamudbhavanu.”
samāpti
iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi aṁtarbhūmivikrīḍinaṁ nāma dvyādhikadviśatatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli aṁtarbhūmivikrīḍina ennuva innūrāeraḍanē adhyāyavu.