199: manubṛhaspatisaṃvādaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

mokṣadharma parva

adhyāya 199

sāra

paramātma tattvanirūpaṇè (1-32).

12199001 manuruvāca|
12199001a yadā te paṃcabhiḥ paṃca vimuktā manasā saha|
12199001c atha taddrakṣyase brahma maṇau sūtramivārpitam||

manuvu hel̤idanu: “śabdave mòdalāda aidu viṣayayuktavāda aidu jñāneṃdriyagal̤u manassinòḍanè serikòṃḍāga maṇigal̤iṃda poṇitavāda dāradaṃtiruva paramātmanannu mānavanu sākṣātkarisikòl̤l̤uttānè.

12199002a tadeva ca yathā sūtraṃ suvarṇe vartate punaḥ|
12199002c muktāsvatha pravāleṣu mṛnmaye rājate tathā||
12199003a tadvadgoṣu manuṣyeṣu tadvaddhastimṛgādiṣu|
12199003c tadvatkīṭapataṃgeṣu prasaktātmā svakarmabhiḥ||

òṃde dāravu suvarṇada maṇigal̤alliyū, muttugal̤alliyū, haval̤agal̤alliyū, maṇṇina maṇigal̤alliyū mattu bèl̤l̤iya maṇigal̤alliyū poṇisalpaṭṭu virājisuvaṃtè òbbane paramātmanu govugal̤alliyū, kudurègal̤alliyū, manuṣyaralliyū, ānègal̤alliyū, mṛgagal̤alliyū, kīṭa-pataṃgādigal̤alliyū vyāptanāgiruttānè. viṣayāsaktanāda jīvātmanu tanna karmaphalagal̤iganusāravāgi berè berè śarīragal̤annu dhāraṇèmāḍuttiruttānè.

12199004a yena yena śarīreṇa yadyatkarma karotyayam|
12199004c tena tena śarīreṇa tattatphalamupāśnute||

jīvanu yāva yāva śarīragal̤alli yāva yāva karmagal̤annu māḍiruttāno ave śarīragal̤iṃda ade karmagal̤a phalavannu paḍèdukòl̤l̤uttānè.

12199005a yathā hyekarasā bhūmiroṣadhyātmānusāriṇī|
12199005c tathā karmānugā buddhiraṃtarātmānudarśinī||

òṃde vidhada sāraviruva bhūmiyu hegè tannalli bittida bījakkanuguṇavāgi vidhavidhada sasyagal̤annu nīḍuttadèyo hāgè buddhiyu ekarasavāgi paramātmaniṃdale prakāśitavāda caitanyavannu paḍèdiddarū hiṃdè māḍida karmavanne sadā anusarisuttiruttadè.

12199006a jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā|
12199006c abhisaṃdhipūrvakaṃ karma karmamūlaṃ tataḥ phalam||

manuṣyanigè mòdalu viṣayagal̤a arivāguttadè. naṃtara bayakèya vastugal̤annu paḍèyabekènnuva abhilāṣèyuṃṭāguttadè. bal̤ika ā vastuvannu hegādarū māḍi paḍèdukòl̤l̤alebekèṃba saṃkalpavāgi kāryavu prāraṃbhavāguttadè. anaṃtara karmadiṃda phalavu dòrakuttadè.

12199007a phalaṃ karmātmakaṃ vidyātkarma jñeyātmakaṃ tathā|
12199007c jñeyaṃ jñānātmakaṃ vidyājjñānaṃ sadasadātmakam||

phalavu karmātmakavèṃdū karmavu jñeyātmakavèṃdū til̤iyabeku. jñeyavu jñānātmakavèṃdū jñānavu sadasadātmakavèṃdū til̤iyabeku.

12199008a jñānānāṃ ca phalānāṃ ca jñeyānāṃ karmaṇāṃ tathā|
12199008c kṣayāṃte tatphalaṃ divyaṃ jñānaṃ jñeyapratiṣṭhitam||

jñāna, phala, jñeya mattu karmagal̤u aṃtyavādāga ul̤idukòl̤l̤uva divya jñānaphalave jñeyasvarūpa paramātmanèṃdu til̤i.

12199009a mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyaṃti yoginaḥ|
12199009c abudhāstaṃ na paśyaṃti hyātmasthā guṇabuddhayaḥ||

ā mahātattvavannu parama yogigal̤u mātra noḍaballaru. gaṇabuddhigal̤āda abuddharu tammalliye iruva paramātmanannu noḍalāraru.

12199010a pṛthivīrūpato rūpamapāmiha mahattaram|
12199010c adbhyo mahattaraṃ tejastejasaḥ pavano mahān||
12199011a pavanācca mahadvyoma tasmātparataraṃ manaḥ|
12199011c manaso mahatī buddhirbuddheḥ kālo mahān smṛtaḥ||
12199012a kālātsa bhagavānviṣṇuryasya sarvamidaṃ jagat|
12199012c nādirna madhyaṃ naivāṃtastasya devasya vidyate||

pṛthviya rūpakkiṃtalū jalada rūpavu mahattaravādudu. jalakkiṃtalū tejassu mahattaravādudu mattu tejassigiṃtalū vāyuvu mahattaravādudu. vāyuvigiṃtalū ākāśavu mahattaravādudu. ākāśakkiṃtalū mahattaravādudu manassu. manassigiṃtalū buddhiyu mahattaravādudu. buddhigiṃtalū kālavu mahattaravādudèṃdu hel̤uttārè. kālakkiṃtalū bhagavāṇan viṣṇuvu mahattaranu. ī jagattèllavū avanadde. ā devanigè ādi madhya aṃtyagal̤illa.

12199013a anāditvādamadhyatvādanaṃtatvācca so'vyayaḥ|
12199013c atyeti sarvaduḥkhāni duḥkhaṃ hyaṃtavaducyate||

anāditvadiṃda, amadhyatvadiṃda mattu anaṃtattvadiṃda avanu avyayanu. aṃtyavāguvudakkè mātra èlla tarahada duḥkhagal̤uṃtāguttavè tāne? aṃtyave illadavanigè duḥkhavèlliṃda? èṃdu hel̤uttārè.

12199014a tadbrahma paramaṃ proktaṃ taddhāma paramaṃ smṛtam|
12199014c tadgatvā kālaviṣayādvimuktā mokṣamāśritāḥ||

avananne parabrahma ènnuttārè. avane paramadhāmanèṃdu hel̤uttārè. avanannu til̤idu kālaviṣayadiṃda muktanādavanu mokṣavanne hòṃduttānè.

12199015a guṇaistvetaiḥ prakāśaṃte nirguṇatvāttataḥ param|
12199015c nivṛttilakṣaṇo dharmastathānaṃtyāya kalpate||

guṇagal̤iṃda kālave mòdalādavugal̤u prakāśitagòl̤l̤uttavè. ādarè nirguṇadiṃda avèllakkiṃtalū parama śreṣṭhavādudu prakāśitagòl̤l̤uttadè. nivṛttilakṣaṇave guṇagal̤annu aṃtyagòl̤isuva dharmavèṃdu hel̤iddārè.

12199016a ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ|
12199016c jihvāgreṣu pravartaṃte yatnasādhyā vināśinaḥ||

ṛgyajussāmagal̤u śarīragal̤anne āśrayisivè. avu sādhakana nāligèya melèye iruttavè. ādarè prayatnisade iddarè avu nāśavāguttavè.

12199017a na caivamiṣyate brahma śarīrāśrayasaṃbhavam|
12199017c na yatnasādhyaṃ tadbrahma nādimadhyaṃ na cāṃtavat||

ādarè parabrahmaparamātma vastuvu vedagal̤aṃtè śarīravanne āśrayisiddarū adannu prayatnadiṃda til̤idukòl̤l̤alu sādhyavilla. ekèṃdarè adakkè ādi, madhya, aṃtyagal̤illa.

12199018a ṛcāmādistathā sāmnāṃ yajuṣāmādirucyate|
12199018c aṃtaścādimatāṃ dṛṣṭo na cādirbrahmaṇaḥ smṛtaḥ||

ṛgvedakkè ādiyidè. sāma-yajurvedagal̤ivè ādigal̤ivèyèṃdu hel̤iddārè. ādiyiddavugal̤igè aṃtyaviruvudu dṛṣṭavāgidè. ādarè brahmavastuvigè mātra ādiyidèyèṃdu hel̤illa.

12199019a anāditvādanaṃtatvāttadanaṃtamathāvyayam|
12199019c avyayatvācca nirdvaṃdvaṃ dvaṃdvābhāvāttataḥ param||

anāditvadiṃdāgi mattu anaṃtatvadiṃdāgi brahmavastuvu anaṃtavu mattu avyayavu. avyayavāgiruvudariṃda adu nirdvaṃdvavu. dvaṃdvagal̤illade iruvudariṃda adu èllakkiṃta śreṣṭhavu.

12199020a adṛṣṭato'nupāyācca apyabhisaṃdheśca karmaṇaḥ|
12199020c na tena martyāḥ paśyaṃti yena gaccaṃti tatparam||

adu carmada kaṇṇugal̤igè kāṇuvaṃthāddalla. sāmānyarigè adu kāṇuvudilla. phalagal̤annuddeśisi karmamāḍuvudariṃda sādhāraṇa manuṣyarigè ā paramapadavannu paḍèyuva dāriyu kāṇuvudilla.

12199021a viṣayeṣu ca saṃsargāccāśvatasya ca darśanāt|
12199021c manasā cānyadākāṃkṣanparaṃ na pratipadyate||

viṣayagal̤a saṃsargave śāśvatavèṃdu manassigè kāṇuvudariṃda hāgū manassu paramātmanallade berèyadannu ākāṃkṣisuvudariṃda adakkè paramātmanu kāṇuvudilla.

12199022a guṇānyadiha paśyaṃti tadiccaṃtyapare janāḥ|
12199022c paraṃ naivābhikāṃkṣaṃti nirguṇatvādguṇārthinaḥ||

yāva yāva viṣayaguṇagal̤annu noḍuttāro adanne janaru paḍèyalu bayasuttārè. paramātmanannu paḍèdukòl̤l̤alu bayasuvudilla. guṇārthigal̤u nirguṇanannu kāṇalikkāguvudilla.

12199023a guṇairyastvavarairyuktaḥ kathaṃ vidyādguṇānimān|
12199023c anumānāddhi gaṃtavyaṃ guṇairavayavaiḥ saha||

tucchaguṇagal̤annu hòṃdidavugal̤alli āsaktiyādavanigè parama śreṣṭha guṇagal̤u hegè arthavāguttavè? allalli uttama guṇagal̤u kaṃḍubaruvudariṃda avugal̤igè kāraṇanādavanu irabekèṃdu anumānadiṃdale til̤iyabahudu.

12199024a sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ|
12199024c mano hi manasā grāhyaṃ darśanena ca darśanam||

sūkṣmamanassiniṃda til̤iyabahudādudannu mātugal̤iṃda varṇisalu śakyavilla. manassiniṃdale manassannu grahisabeku. mattu darśanadiṃdale darśanavannu kāṇabeku.

12199025a jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ|
12199025c manasā ceṃdriyagrāmamanaṃtaṃ pratipadyate||

jñānadiṃda buddhiyannu nirmalagòl̤isi, buddhiyiṃda manassannu nirmalagòl̤isi, manassiniṃda iṃdriyagrāmagal̤annu nirmalagòl̤isida naṃtara anaṃtanannu kāṇuttevè.

12199026a buddhiprahīṇo manasāsamṛddhas tathā nirāśīrguṇatāmupaiti|
12199026c paraṃ tyajaṃtīha vilobhyamānā hutāśanaṃ vāyuriveṃdhanastham||

buddhipravīṇanū manobalayuktanū ādavanu samasta bayakègal̤igū atītanāda nirguṇatvavannu paḍèdukòl̤l̤uttānè. iṃdhanadalliruva agniyannu bèl̤agisalu asamarthanāda vāyuvu kaṭṭigèyannu biṭṭuhoguvaṃtè buddhi-manassugal̤u sudṛḍhavāgilladavaru paramātmanannu til̤iyalu asamartharāgiye śarīravannu tyajisuttārè.

12199027a guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām|
12199027c anenaiva vidhinā saṃpravṛtto guṇādāne1 brahmaśarīrameti||

śama-damādi guṇayuktanāgi viṣayasukhagal̤iṃda iṃdriyagal̤annu hiṃtègèdukòṃḍavana manassu-buddhigal̤u sadā paramātmanalli nèlèsiruttadè. ide vidhiyiṃda pravṛttanādavanu sattva-rajo-tamaguṇagal̤annu kal̤èdukòṃḍu brahmaśarīriyāguttānè.

12199028a avyaktātmā puruṣo'vyaktakarmā so'vyaktatvaṃ gaccati hyaṃtakāle|
12199028c tairevāyaṃ ceṃdriyairvardhamānair glāyadbhirvā vartate karmarūpaḥ||

puruṣanu avyaktātmanu. karmagal̤u vyaktavādavugal̤u. aṃtyakāladalli avanu avyaktatvavanne hòṃduttānè. vṛddhi-kṣayagal̤annu hòṃduttiruva iṃdriyagal̤òṃdigè kāmarūpiyādāga avanu saṃsārakkè mattè mattè hiṃdiruguttānè.

12199029a sarvairayaṃ ceṃdriyaiḥ saṃprayukto dehaḥ prāptaḥ paṃcabhūtāśrayaḥ syāt|
12199029c nāsāmarthyādgaccati karmaṇeha hīnastena parameṇāvyayena||

sarva iṃdriyagal̤iṃda kūḍi dehavannu paḍèdu paṃcabhūtagal̤annu āśrayisi kāmyakarmagal̤alle tòḍagiruvavanu parama avyayada kuritu yocisade sākṣātkāradiṃda vaṃcitanāgiruttānè.

12199030a pṛthvyā naraḥ paśyati nāṃtamasyā hyaṃtaścāsyā bhavitā ceti viddhi|
12199030c paraṃ nayaṃtīha vilobhyamānaṃ yathā plavaṃ vāyurivārṇavastham||

manuṣyanu bhūmiya kònèyannu kāṇade iddarū adakkòṃdu kònèyu idè ènnuvudannu til̤iduko. samudradalli dāridappi hoguttiruva naukèyannu gāl̤iyu òṃdallā òṃdu dina daḍakkè talupisuvaṃtè jñānavu saṃsārasāgaradalli alèyuttiruvavarannu òṃdalla òṃdu dina pārumāḍuttadè.

12199031a divākaro guṇamupalabhya nirguṇo yathā bhavedvyapagataraśmimaṃḍalaḥ|
12199031c tathā hyasau muniriha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam||

divākaranu guṇagal̤annu paḍèdukòṃḍu naṃtara tanna raśmimaṃḍalavannu hiṃtègèdukòṃḍu hegè nirguṇanāguttāno hāgè muniyū kūḍa guṇaviśeṣagal̤annu tòrèdu nirguṇa avyaya brahmanannu praveśisuttānè.

12199032a anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ svayaṃbhuvaṃ prabhavanidhānamavyayam|
12199032c sanātanaṃ yadamṛtamavyayaṃ padaṃ vicārya taṃ śamamamṛtatvamaśnute||

èlliṃdalū baṃdirada, puṇyavaṃtarigè parama gatiyāda, svayaṃbhu, sṛṣṭi-layakarta, avyaya, sanātana, amṛta, avyayapadada jñānavannu paḍèdu manuṣyanu paramamokṣavannu hòṃduttānè.”

samāpti iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi manubṛhaspatisaṃvāde navanavatyadhikaśatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli manubṛhaspatisaṃvāda ènnuva nūrātòṃbhattòṃbhattane adhyāyavu.

  1. guṇāpāye (bhārata darśana/gītā près). ↩︎