188: dhyānayogakathanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

mokṣadharma parva

adhyāya 188

sāra

dhyānayogada varṇanè (1-22).

12188001 bhīṣma uvāca|
12188001a haṃta vakṣyāmi te pārtha dhyānayogaṃ caturvidham|
12188001c yaṃ jñātvā śāśvatīṃ siddhiṃ gaccaṃti paramarṣayaḥ||

bhīṣmanu hel̤idanu: “pārtha! īga nānu ninagè nālkuvidhada dhyānayogada kuritu hel̤uttenè. idannu til̤idu parama ṛṣigal̤u śāśvata siddhiyannu paḍèdukòṃḍaru.

12188002a yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvaṃti yoginaḥ|
12188002c maharṣayo jñānatṛptā nirvāṇagatamānasāḥ||

nirvāṇada manassumāḍida jñānatṛpta maharṣi yogigal̤u ide dhyānavidhiyannu cènnāgi anuṣṭhāna māḍuttārè.

12188003a nāvartaṃte punaḥ pārtha muktāḥ saṃsāradoṣataḥ|
12188003c janmadoṣaparikṣīṇāḥ svabhāve paryavasthitāḥ||

pārtha! ātmasvabhāvadalli sthitarāda avaru saṃsāradoṣagal̤iṃda muktarāgi janmadoṣagal̤annu kal̤èdukòṃḍu punaḥ saṃsārakkè hiṃdiruguvudilla.

12188004a nirdvaṃdvā nityasattvasthā vimuktā nityamāśritāḥ1|
12188004c asaṃgīnyavivādīni manaḥśāṃtikarāṇi ca||
12188005a tatra svādhyāyasaṃśliṣṭamekāgraṃ dhārayenmanaḥ|
12188005c piṃḍīkṛtyeṃdriyagrāmamāsīnaḥ kāṣṭhavanmuniḥ||

dhyānayogada sādhakanu dvaṃdvagal̤annu tyajisi, nityavū sattvaguṇadalliye iddukòṃḍu, èlla doṣagal̤iṃda vimuktanāgi nityavū dhyānavannāśrayisabeku. avanu asaṃganāgi dhyānavirodhī vastugal̤illade iruva mattu manassigè śāṃtiyannu nīḍuva sthal̤adalli iṃdriyagal̤annu viṣayagal̤iṃda èl̤èdukòṃḍu kaṭṭigèyaṃtè sthirabhāvadiṃda kul̤itukòl̤l̤abeku mattu manassannu ekāgragòl̤isi paramātmana dhyānadalli tòḍagabeku.

12188006a śabdaṃ na viṃdeccrotreṇa sparśaṃ tvacā na vedayet|
12188006c rūpaṃ na cakṣuṣā vidyājjihvayā na rasāṃstathā||
12188007a ghreyāṇyapi ca sarvāṇi jahyāddhyānena yogavit|
12188007c paṃcavargapramāthīni necceccaitāni vīryavān||

vīryavān dhyānayogiyu kivigal̤iṃda śabdavannu kel̤abāradu. carmadiṃda sparśada anubhavavannu hòṃdabāradu. kaṇṇiniṃda rūpavannu noḍabāradu mattu nāligèyiṃda rasavannu grahisabāradu. hāgèye yogaviduvu mūsalu yogyavāda samasta vastugal̤annū tyajisabeku. paṃceṃdriyagal̤annu mathisuva ī viṣayagal̤a icchèyannu tanna manassiniṃdalū tègèduhākabeku.

12188008a tato manasi saṃsajya2 paṃcavargaṃ vicakṣaṇaḥ|
12188008c samādadhyānmano bhrāṃtamiṃdriyaiḥ saha paṃcabhiḥ||

anaṃtara buddhivaṃtanu paṃceṃdriyagal̤annu manassinalli sthiragòl̤isabeku. naṃtara paṃceṃdriyagal̤òṃdigè manassannu paramātmana dhyānadalli ekāgragòl̤isabeku.

12188009a visaṃcāri nirālaṃbaṃ paṃcadvāraṃ calācalam|
12188009c pūrve dhyānapathe dhīraḥ samādadhyānmano'ṃtaram||

yāvāgalū èllakaḍè saṃcarisuttiruva, yāvudaralliyū nèlègòṃḍirada, allalli tirugāḍalu aidu dvāragal̤annu hòṃdiruva mattu atyaṃta caṃcalavāda manassannu dhīra yogiyu dhyānamārgadiṃda mòdalu tanna hṛdayadòl̤agè ekāgragòl̤isabeku.

12188010a iṃdriyāṇi manaścaiva yadā piṃḍīkarotyayam|
12188010c eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ||

yāvāga yogiyu iṃdriyagal̤a sahita manassannu ekāgragòl̤isuttāno āgale avana dhyānamārgada prāraṃbhika āraṃbhavāguttadè. ido nānu ninagè dhyānamārgada prathama vidhānavannu varṇisiddenè.

12188011a tasya tatpūrvasaṃruddhaṃ manaḥṣaṣṭhamanaṃtaram|
12188011c sphuriṣyati samudbhrāṃtaṃ vidyudaṃbudhare yathā||

hīgè mòdalu paṃceṃdriyagal̤u mattu āranèya manassannu kèla samaya sthiragòl̤isidāga moḍagal̤alli miṃcu hòl̤èyuvaṃtè punaḥ punaḥ manassu viṣayagal̤a kaḍè hariduhogalu caṃcalagòṃḍu sphurisuttiruttadè.

12188012a jalabiṃduryathā lolaḥ parṇasthaḥ sarvataścalaḥ|
12188012c evamevāsya taccittaṃ bhavati dhyānavartmani||

èlèya melè bidda nīrina haniyu hegè èllakaḍè siḍiyuttadèyo hāgèye dhyānamārgasthanāda sādhakana manassū kūḍa prāraṃbhadalli caṃcalagòl̤l̤uttiruttadè.

12188013a samāhitaṃ kṣaṇaṃ kiṃ ciddhyānavartmani tiṣṭhati|
12188013c punarvāyupathaṃ bhrāṃtaṃ mano bhavati vāyuvat||

ekāgragòl̤isidāga svalpa samaya adu dhyānadalli sthitavāgiruttadè. ādarè punaḥ adu nāḍī mārgavannu talupi bhrāṃtagòṃḍu gāl̤iyaṃtè caṃcalavāgi melel̤uttadè.

12188014a anirvedo gatakleśo gatataṃdrīramatsaraḥ|
12188014c samādadhyātpunaśceto dhyānena dhyānayogavit||

dhyānayogaviduvu āga khedisuvudilla athavā kleṣavannu anubhavisuvudilla. ālasya mattu matsaragal̤annu tòrèdu manassannu punaḥ ekāgragòl̤isalu prayatnisuttānè.

12188015a vicāraśca vitarkaśca vivekaścopajāyate|
12188015c muneḥ samādadhānasya prathamaṃ dhyānamāditaḥ||

muniyu dhyānavannu āraṃbhisidāga mòdalu avana manassinalli dhyānaviṣayaka vicāra, viveka mattu vitarkagal̤u prakaṭavāguttavè.

12188016a manasā kliśyamānastu samādhānaṃ ca kārayet|
12188016c na nirvedaṃ munirgaccetkuryādevātmano hitam||

manassu èṣṭe kleśakkòl̤agādarū adannu samādhānagòl̤isabeku. muniyu duḥkhakkòl̤agāgade sadā tanagè hitavāguva kāryavanne māḍabeku.

12188017a pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ|
12188017c sahasā vāriṇā siktā na yāṃti paribhāvanām||
12188018a kiṃ citsnigdhaṃ yathā ca syāccuṣkacūrṇamabhāvitam|
12188018c kramaśastu śanairgaccetsarvaṃ tatparibhāvanam||
12188019a evameveṃdriyagrāmaṃ śanaiḥ saṃparibhāvayet|
12188019c saṃharetkramaśaścaiva sa samyakpraśamiṣyati||

huḍimaṇṇu, būdi mattu òṇagida sagaṇiya kurul̤ugal̤a rāśigal̤a melè nīrannu cimukisidarè kūḍale avu òddèyāguvudilla. kèlabhāgavu òddèyāguttadè mattu innu kèlavu bhāgavu òṇagiye iruttadè. svalpa svalpa nīrannu mattè mattè nidhānavāgi cimukisi kalèsidāga adu saṃpūrṇavāgi nènèdu muddèyāguttadè. ade rītiyalli iṃdriyagrāmagal̤annu dhyānada mūlaka svalpasvalpavāgiye gèllabeku. idariṃda cittavu uttama śāṃtiyannu paḍèdukòl̤l̤uttadè.

12188020a svayameva manaścaiva paṃcavargaśca bhārata|
12188020c pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati||

bhārata! mòdalu manassanū mattu paṃceṃdriyagal̤annū dhyānapathadalli sthāpisi nityavū dhyānamāḍuvudariṃda parama śāṃtiyannu paḍèyuttānè.

12188021a na tatpuruṣakāreṇa na ca daivena kena cit|
12188021c sukhameṣyati tattasya yadevaṃ saṃyatātmanaḥ||

hīgè saṃyatātmanāgi dhyānamāḍuvudariṃda dòrèyuva sukhavu puruṣaprayatnadiṃdāgalī athavā daivayogadiṃdāgalī dòrèyuvudilla.

12188022a sukhena tena saṃyukto raṃsyate dhyānakarmaṇi|
12188022c gaccaṃti yogino hyevaṃ nirvāṇaṃ tannirāmayam||

ā sukhadiṃda saṃyuktanādavanu dhyānakarmadalliye ramisuttānè. aṃthaha yogigal̤u nirāmayavāda nirvāṇapadavannu hòṃduttārè.”

samāpti iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi dhyānayogakathane aṣṭāśītyadhikaśatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli dhyānayogakathana ènnuva nūrāèṃbhattèṃṭane adhyāyavu.

  1. niyamasthitāḥ (bhārata darśana/gītā près). ↩︎

  2. saṃgṛhya (gītā près/bhārata darśana). ↩︎