184: bhr̥gubharadvājasaṁvādaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

mōkṣadharma parva

adhyāya 184

sāra

brahmacarya mattu gr̥hasthāśrama dharmagaḷa varṇane (1-18).

12184001 bharadvāja uvāca।
12184001a dānasya kiṁ phalaṁ prāhurdharmasya caritasya ca।
12184001c tapasaśca sutaptasya svādhyāyasya hutasya ca।।

bharadvājanu hēḷidanu: “dānada phalavēnu? dharmadalli naḍedukoḷḷuvudara phalavēnu? cennāgi tapisida tapassina, svādhyāyada mattu agnihōtrada phalagaḷu ēneṁdu hēḷiddāre?”

12184002 bhr̥guruvāca।
12184002a hutēna śāmyatē pāpaṁ svādhyāyē śāṁtiruttamā।
12184002c dānēna bhōga ityāhustapasā sarvamāpnuyāt।।

bhr̥guvu hēḷidanu: “agnihōtradiṁda pāpavu parihāravāguttade. svādhyāyadiṁda uttama śāṁtiyu doreyuttade. dānadiṁda bhōga mattu tapassiniṁda ellavū doreyuttade eṁdu hēḷuttāre.

12184003a dānaṁ tu dvividhaṁ prāhuḥ paratrārthamihaiva ca।
12184003c sadbhyō yaddīyatē kiṁ cittatparatrōpatiṣṭhati।।

dānadalli eraḍu vidhagaḷannu hēḷiddāre: paralōkakkāgi mattu ihalōkakkāgi. satpuruṣarige nīḍuva alpadānavū paralōkakke sādhanavāguttade.

12184004a asatsu dīyatē yattu taddānamiha bhujyatē।
12184004c yādr̥śaṁ dīyatē dānaṁ tādr̥śaṁ phalamāpyatē।।

asatpuruṣarige nīḍuva dānavu ī lōkadalli mātra bhōgādi phalagaḷannu koḍuttade. dānavu hēgiruttadeyō adara phalavū adakke anuguṇavāgiruttade.”

12184005 bharadvāja uvāca।
12184005a kiṁ kasya dharmacaraṇaṁ kiṁ vā dharmasya lakṣaṇam।
12184005c dharmaḥ katividhō vāpi tadbhavānvaktumarhati।।

bharadvājanu hēḷidanu: “yāva dharmācaraṇeyu yārige vihitavāgide? dharmada lakṣaṇavēnu? dharmadalli eṣṭu vidhagaḷive? idannu nīnu hēḷabēku.”

12184006 bhr̥guruvāca।
12184006a svadharmacaraṇē yuktā yē bhavaṁti manīṣiṇaḥ।
12184006c tēṣāṁ dharma1phalāvāptiryō'nyathā sa vimuhyati।।

bhr̥guvu hēḷidanu: “svadharmācaraṇeyalli niratarāgiruva manīṣiṇarige dharmaphalagaḷu prāptavāguttave. svadharmakke viruddhavāda ācaraṇeyannu māḍuvavaru mōhavaśarāguttāre2.”

12184007 bharadvāja uvāca।
12184007a yadētaccāturāśramyaṁ brahmarṣivihitaṁ purā।
12184007c tēṣāṁ svē svē ya ācārāstānmē vaktumihārhasi।।

bharadvājanu hēḷidanu: “hiṁde brahmarṣigaḷu viṁgaḍisiruva nālku āśramagaḷalli oṁdoṁdakkū iruva pratyēka dharmagaḷa kuritu nanage hēḷabēku.”

12184008 bhr̥guruvāca।
12184008A pūrvamēva bhagavatā lōkahitamanutiṣṭhatā dharmasaṁrakṣaṇārthamāśramāścatvārō'bhinirdiṣṭāḥ।
12184008B tatra gurukulavāsamēva tāvatprathamamāśramamudāharaṁti।।
12184008C samyagatra śaucasaṁskāravinayaniyamapraṇītō vinītātmā ubhē saṁdhyē bhāskarāgnidaivatānyupasthāya vihāya taṁdrālasyē gurōrabhivādanavēdābhyāsaśravaṇapavitrīkr̥tāṁtara tmā triṣavaṇamupaspr̥śya brahmacaryāgniparicaraṇaguruśuśrūṣānityō bhaikṣādisarvanivēditāṁtarātmā guruvacananirdēśānuṣṭhānāpratikūlō guruprasādalabdhasvādhyāyatatparaḥ syāt।

bhr̥guvu hēḷidanu: “jagattina kalyāṇakkāgi bhagavān brahmanu pūrvakāladalliyē dharmavannu rakṣisalōsuga nālku āśramagaḷannu nirdēśisiddanu. avugaḷalli modalaneyadu - brahmacaryapālaneyoṁdige gurukulavāsa. idaralliruva brahmacāriyu aṁtaḥśuddhi-bahiḥśuddhi, vaidika saṁskāra mattu vrata-niyamagaḷannu pālisuttā tanna manassannu vaśadallirisikoḷḷabēku. beḷigge mattu sāyaṁkāla eraḍū samayagaḷalli saṁdhyōpāsane, sūryōpasthāna mattu agnihōtragaḷa mūlaka agnidēvanannu ārādhisabēku. āyāsa mattu ālasyagaḷannu toredu pratidina guruvannu namaskarisabēku mattu vēdagaḷa abhyāsa-śravaṇagaḷiṁda tanna aṁtarātmavannu pavitragoḷisikoḷḷabēku. beḷigge, sāyaṁkāla mattu madhyāhna mūrū hottu snānamāḍabēku. brahmacaryada pālane, agniya upāsane mattu guruvina sēveyannu māḍabēku. pratidina bhikṣe bēḍi tarabēku. bhikṣeyalli dorakidaṣṭannū guruvige arpisabēku. tanna aṁtarātmavannē guruvina caraṇagaḷalliḍabēku. guruvu ēnē hēḷidarū, yāvudē sūcaneyannittarū mattu yāvudē kāryakke ājñeyannittarū adakke viparītavāgi naḍedukoḷḷabāradu. guruvina kr̥pāprasādadiṁda doreyuva svādhyāyadalli tatparanāgirabēku.

12184009A bhavati cātra ślōkaḥ।।
12184009a guruṁ yastu samārādhya dvijō vēdamavāpnuyāt।
12184009c tasya svargaphalāvāptiḥ sidhyatē cāsya mānasam।।

ī viṣayadalli oṁdu ślōkavide: yāru guruvannu ārādhisi vēdādhyayana māḍuttānō avanige svargalōkavu prāptavāguttade mattu avana mānasika saṁkalpavu siddhavāguttade.

12184010A gārhasthyaṁ khalu dvitīyamāśramaṁ vadaṁti।
12184010B tasya samudācāralakṣaṇaṁ sarvamanuvyākhyāsyāmaḥ।।
12184010C samāvr̥ttānāṁ sadārāṇāṁ sahadharmacaryāphalārthināṁ gr̥hāśramō vidhīyatē।
12184010D dharmārthakāmāvāptirhyatra trivargasādhanamavēkṣyāgarhitēna karmaṇā dhanānyādāya svādhyāyaprakarṣōpalabdhēna brahmarṣinirmitēna vā adrisāragatēna vā havyaniyamābhyāsadaivataprasādōpalabdhēna vā dhanēna gr̥hasthō gārhasthyaṁ pravartayēt।।
12184010E taddhi sarvāśramāṇāṁ mūlamudāharaṁti।
12184010F gurukulavāsinaḥ parivrājakā yē cānyē saṁkalpitavrataniyamadharmānuṣṭhāyinastēṣāmapyata ēva bhikṣābalisaṁvibhāgāḥ pravartaṁtē।।

gārhasthyavu eraḍanē āśramaveṁdu hēḷiddāre. īga nānu adaralli pālisabēkāda samasta uttama ācaraṇegaḷannu varṇisuttēne. vidyeyannu mugisi gulakuladiṁda snātakanāgi hiṁdirugida sadācārī brahmacārige oṁduvēḷe sahadharmiṇiyoṁdige dharmācaraṇemāḍuva mattu adara phalada iccheyādare avanige gr̥hasthāśramavannu pravēśisuva vidhiyide. ī āśramadalli dharma, artha mattu kāma ī mūrara prāptiyāguttade. ādudariṁda trivargasādhaneyannu bayasi gr̥hasthanādavanu uttama karmagaḷiṁda dhanasaṁgraha māḍabēku arthāt avanu svādhyāyadiṁda paḍedukoṁḍa viśiṣṭha yōgyateyiṁda brahmarṣigaḷu dharmaśāstragaḷalli niścayisida mārgadalli athavā parvatadiṁda upalabdhavāguva adara sārabhūta maṇi-ratna, divyauṣadhi, mattu cinna modalāda dhanavannu saṁgrahisabēku. athavā havya, kavya, niyama, vēdābhyāsa mattu dēvategaḷa prasannateyiṁda doreta dhanada mūlaka gr̥hasthanu tanna gr̥hastiyannu nirvahisabēku. ēkeṁdare gārhasthya āśramavu ella āśramagaḷa mūlaveṁdu hēḷuttāre. gurukuladalli vāsisuva brahmacāri, vanadalliddukoṁḍu saṁkalpānusāra vrata, niyama mattu dharmapālane māḍuva vividha vānaprastharu mattu sarvavannū tyajisi sarvatra saṁcarisuva saṁnyāsī ivarellarū gr̥hasthāśramiyiṁdalē bhikṣā, uḍugore, upahāra mattu dānādigaḷannu paḍedu tamma tamma dharmagaḷannu pālisuvudaralli pravr̥ttarāguttāre.

12184011A vānaprasthānāṁ dravyōpaskāra iti prāyaśaḥ khalvētē sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṁginastīrthābhigamanadēśadarśanārthaṁ pr̥thivīṁ paryaṭaṁti।
12184011B tēṣāṁ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśa ktyāsana śayanābhyavahārasatkriyāścēti।।

vānaprasthigaḷige dhanasaṁgrahavu niṣiddhavu. ī śrēṣṭha puruṣaru heccāgi śuddha-hitakara annamātravannē bayasuttā svādhyāya-tīrthayātre-dēśa darśanada nimitta bhūmiyalli saṁcarisuttiruttāre. ivaru manege baṁdare gr̥hasthanu eddu muṁde hōgi avarannu svāgatisabēku. avara caraṇagaḷalli taleyanniḍabēku. dōṣadr̥ṣṭiyanniḍadē avaroḍane uttamavāgi mātanāḍabēku. yathāśakti sukhakara āsanavannu nīḍabēku. sukhakara hāsigeya mēle avarannu malagisabēku mattu uttama bhōjanavannu nīḍabēku. hīge avarige pūrṇa satkāravannu nīḍabēku. idē ā śrēṣṭha puruṣara kuritu gr̥hasthana kartavyagaḷāgive.

12184012A bhavati cātra ślōkaḥ।
12184012a atithiryasya bhagnāśō gr̥hāt pratinivartatē।
12184012c sa dattvā duṣkr̥taṁ tasmai puṇyamādāya gaccati।।

ī viṣayadalli ślōkavoṁdide: yāva gr̥hasthana maneya bāgiliniṁda yārē atithiyu bhikṣeyu doreyadē nirāśanāgi hiṁdiruguttānō ā gr̥hasthanige avanu tanna pāpavannu koṭṭu avana puṇyavannu tegedukoṁḍu hōguttāne.

12184013A api cātra yajñakriyābhirdēvatāḥ prīyaṁtē nivāpēna pitarō vēdābhyāsaśravaṇadhāraṇēna r̥ṣayaḥ।।
12184013B apatyōtpādanēna prajāpatiriti।

idalladē gr̥hasthāśramadalliddukoṁḍu yajñamāḍuvudariṁda dēvategaḷu, śrāddha-tarpaṇagaḷannu māḍuvudariṁda pitr̥gaḷu, vēda-śāstragaḷa śravaṇa, abhyāsa mattu dhāraṇegaḷiṁda r̥ṣigaḷu hāgū saṁtānōtpatiyiṁda prajāpati – ivaru prasannarāguttāre.

12184014A ślōkau cātra bhavataḥ।।
12184014a vatsalāḥ sarvabhūtānāṁ vācyāḥ śrōtrasukhā giraḥ।
12184014c parivādōpaghātau ca3 pāruṣyaṁ cātra garhitam।।

ī viṣayadalli eraḍu ślōkagaḷive: sarvabhūtagaḷalli vātsalyaviruva mattu kēḷalu sukhakaravāgiruva mātannu āḍabēku. innobbarige nōvannuṁṭumāḍuvudu, ghātiyannuṁṭumāḍuvudu mattu kaṭhōra mātanāḍuvudu niṁdanīyavu.

12184015a avajñānamahaṁkārō daṁbhaścaiva vigarhitaḥ।
12184015c ahiṁsā satyamakrōdhaḥ sarvāśramagataṁ tapaḥ।।

paratiraskāra, ahaṁkāra mattu dāṁbhikate – ivugaḷu niṁdanīyavu. ahiṁse, satya, akrōdha – ivugaḷu ella āśramigaḷigū hēḷiruva tapassu.

12184016A api cātra mālyābharaṇavastrābhyaṁgagaṁdhōpabhōganr̥ttagītavāditra śrutisukhanayanābhirāmasaṁdarśanānāṁ prāptirbhakṣyabhōjyapēyalēhyacōṣyāṇāmabhyavahāryāṇāṁ vividhānāmupabhōgaḥ svadāravihārasaṁtōṣaḥ kāmasukhāvāptiriti

ivalladē gr̥hasthāśramadalli puṣpamālegaḷu, nānā vidhada ābhūṣaṇagaḷu, vastra, abhyaṁga, gaṁdhōpabhōga, nr̥tya-gīta-vādyagaḷu, kaṇṇu-kivigaḷige ānaṁdavannuṁṭumāḍuva dr̥śyagaḷu, bhakṣa-bhōjya-pēya-lēha mattu cōṣyagaḷu doreyuttave. udyānavanagaḷalli saṁcarisuttā ānaṁdavannu paḍeyabahudu. bhāryeyoḍane kāmasukhavannū anubhavisabahudu.

12184017a trivargaguṇanirvr̥ttiryasya nityaṁ gr̥hāśramē।
12184017c sa sukhānyanubhūyēha śiṣṭānāṁ gatimāpnuyāt।।

gr̥hasthāśramadalli yārige dharmārthakāmagaḷu nityavū siddhisuttaveyō avanu ī lōkadalli ella vidhada sukhagaḷannū anubhavisi kaḍeyalli śiṣṭa puruṣanu hoṁduva sadgatiyannu hoṁduttāne.

12184018a uṁcavr̥ttirgr̥hasthō yaḥ svadharmacaraṇē rataḥ।
12184018c tyaktakāmasukhāraṁbhastasya svargō na durlabhaḥ।।

svadharmācaraṇeyalliyē iddukoṁḍu uṁchavr̥ttiya jīvanavannu naḍesuva mattu kāmasukhagaḷannu parityajisida gr̥hasthanige svargavu durlabhavalla.”

samāpti

iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi bhr̥gubharadvājasaṁvādē caturāśītyadhikaśatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli bhr̥gubharadvājasaṁvāda ennuva nūrāeṁbhatnālkanē adhyāyavu.


  1. svarga (gītā pres/bhārata darśana). ↩︎

  2. ī ślōkadalli bharadvājana mūrū praśnegaḷige uttaravide: (1) svadharmācaraṇeyē ellara dharmavu. (2) varṇāśramadharmagaḷa anuṣṭhānavē dharmada lakṣaṇa mattu (3) eṣṭu varṇagaḷiveyō mattu eṣṭu āśramagaḷiveyō aṣṭu vidhada dharmagaḷive (bhārata darśana). ↩︎

  3. paritāpōpaghātaśca (gītā pres/ bhārata darśana). ↩︎