pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śāṁti parva
mōkṣadharma parva
adhyāya 176
sāra
ākāśadiṁda anya nālku sthūlabhūtagaḷa utpattiya varṇane (1-17).
12176001 bharadvāja uvāca।
12176001a prajāvisargaṁ vividhaṁ kathaṁ sa sr̥jatē prabhuḥ।
12176001c mērumadhyē sthitō brahmā tadbrūhi dvijasattama।।
bharadvājanu hēḷidanu: “dvijasattama! mērumadhyadalli sthitanāda brahmanu vividha prajāsr̥ṣṭiyannu hēge māḍuttāne ennuvudannu nanage hēḷu.”
12176002 bhr̥guruvāca।
12176002a prajāvisargaṁ vividhaṁ mānasō manasāsr̥jat।
12176002c saṁdhukṣaṇārthaṁ1 bhūtānāṁ sr̥ṣṭaṁ prathamatō jalam।।
bhr̥guvu hēḷidanu: “ā mānasa dēvanu tanna mānasika saṁkalpadiṁdalē vividha prajegaḷannu sr̥ṣṭisidanu. avanu bhūtagaḷa saṁrakṣaṇegāgi moṭṭa modalu jalavannu sr̥ṣṭisidanu.
12176003a yatprāṇāḥ sarvabhūtānāṁ vardhaṁtē yēna ca prajāḥ।
12176003c parityaktāśca naśyaṁti tēnēdaṁ sarvamāvr̥tam।।
adē jalavu sarvabhūtagaḷa prāṇavu. adariṁdalē prajegaḷa vr̥ddhiyāguttade. jalavilladē iddare nāśavāguttave. adariṁdalē ī ellavū āvr̥tavāgide.
12176004a pr̥thivī parvatā mēghā mūrtimaṁtaśca yē parē।
12176004c sarvaṁ tadvāruṇaṁ jñēyamāpastastaṁbhirē punaḥ।।
pr̥thvi, parvata, mēghagaḷu, mattu anya yāva mūrtivaṁta vastugaḷiveyō ā ellavū jalamaya eṁdu tiḷiyabēku. ēkeṁdare jalavē avellavannū sthiravāgiriside.”
12176005 bharadvāja uvāca।
12176005a kathaṁ salilamutpannaṁ kathaṁ caivāgnimārutau।
12176005c kathaṁ ca mēdinī sr̥ṣṭētyatra mē saṁśayō mahān।।
bharadvājanu hēḷidanu: “jalada utpattiyu hēgāyitu? āgni mattu vāyugaḷa utpannavu hēgāyitu? pr̥thviya sr̥ṣṭiyu hēgāyitu? ivugaḷa kuritu nannalli mahā saṁśayavide.”
12176006 bhr̥guruvāca 12176006a brahmakalpē purā brahman brahmarṣīṇāṁ samāgamē।
12176006c lōkasaṁbhavasaṁdēhaḥ samutpannō mahātmanām।।
bhr̥guvu hēḷidanu: “hiṁde brahmakalpadalli brahmarṣigaḷa samāgamavāgittu. ā mahātmaralli lōkasr̥ṣṭiya viṣayadalli saṁdēhavu utpannavāgittu.
12176007a tē'tiṣṭhan dhyānamālaṁbya maunamāsthāya niścalāḥ।
12176007c tyaktāhārāḥ pavanapā divyaṁ varṣaśataṁ dvijāḥ।।
ā dvijaru āhāragaḷannu tyajisi gāḷiyannē sēvisuttā nūru divyavarṣagaḷa kāla dhyānāsaktarāgi maunavannāśrayisi niścalarāgi niṁtukoṁḍaru.
12176008a tēṣāṁ dharmamayī vāṇī sarvēṣāṁ śrōtramāgamat।
12176008c divyā sarasvatī tatra saṁbabhūva nabhastalāt।।
dhyānāsaktarāgidda avarellara kivigaḷalli brahmamayī vāṇiyu kēḷibaṁditu. ākāśadalli divya sarasvatiyu prakaṭavāgi hīge hēḷidaḷu:
12176009a purā stimitaniḥśabdamākāśamacalōpamam।
12176009c naṣṭacaṁdrārkapavanaṁ prasuptamiva saṁbabhau।।
“pūrvakāladalli anaṁta ākāśavu parvatadaṁte niścalavāgittu. adaralli caṁdra, sūrya, vāyu yārū kāṇuttiralilla. ellavū nidrisuttiddaṁte tōruttittu.
12176010a tataḥ salilamutpannaṁ tamasīvāparaṁ tamaḥ।
12176010c tasmācca salilōtpīḍādudatiṣṭhata mārutaḥ।।
āga aṁdhakāradiṁda innoṁdu aṁdhakāravu prakaṭagoṁḍaṁte ākāśadiṁda jalavu utpannavāyitu. ā jalapravāhadiṁda vāyuvu mēleddanu.
12176011a yathā bhājanamaccidraṁ niḥśabdamiva lakṣyatē।
12176011c taccāṁbhasā pūryamāṇaṁ saśabdaṁ kurutē'nilaḥ।।
raṁdhravillada pātreyu hēge niḥśabdavāgiruvaṁte tōruttadeyō mattu adaralli nīrannu tuṁbisuvāga hēge vāyuvu śabdamāḍuttadeyō hāge nīrina pravāhadiṁda vāyuvu calisatoḍagitu.
12176012a tathā salilasaṁruddhē nabhasō'ṁtē niraṁtarē।
12176012c bhittvārṇavatalaṁ vāyuḥ samutpatati ghōṣavān।।
hīge ākāśada koneyavaregū niraṁtaravāgi, svalpavū jāgavilladē nīrē tuṁbikoṁḍittu. āga ā ēkārṇava jalapradēśavannu bhēdisi ati doḍḍa śabdadoṁdige vāyuvu prakaṭagoṁḍitu.
12176013a sa ēṣa caratē vāyurarṇavōtpīḍasaṁbhavaḥ।
12176013c ākāśasthānamāsādya praśāṁtiṁ nādhigaccati।।
hīge samudrada jalasamudāyadiṁda prakaṭavāda vāyuvu sarvatra saṁcarisatoḍagitu mattu ākāśadalli elli talupidarū adu śāṁtavāgalilla.
12176014a tasminvāyvaṁbusaṁgharṣē dīptatējā mahābalaḥ।
12176014c prādurbhavatyūrdhvaśikhaḥ kr̥tvā vitimiraṁ nabhaḥ।।
vāyu mattu jalada ā saṁgharṣadiṁda atyaṁta tējōmaya mahābalī agnidēvana utpannavāyitu. avana jvālegaḷu mēlmukhavāgiddavu. ā agniyu ākāśada ella aṁdhakāravannū nāśagoḷisi prakaṭavāyitu.
12176015a agniḥ pavanasaṁyuktaḥ khātsamutpatatē jalam।
12176015c sō'gnirmārutasaṁyōgādghanatvamupapadyatē।।
vāyuvina saṁyōgavannu paḍedukoṁḍu agniyu jalavannu ākāśakke bīsatoḍagitu. anaṁtara adē jala, agni mattu vāyugaḷa saṁyōgadiṁda ghanībhūtavāyitu.
12176016a tasyākāśē nipatitaḥ snēhastiṣṭhati yō'paraḥ।
12176016c sa saṁghātatvamāpannō bhūmitvamupagaccati।।
adara ā tēvavu ākāśadalli biddāga adē ghanībhūtavāgi pr̥thviya rūpadalli badalāyitu.
12176017a rasānāṁ sarvagaṁdhānāṁ snēhānāṁ prāṇināṁ tathā।
12176017c bhūmiryōniriha jñēyā yasyāṁ sarvaṁ prasūyatē।।
ī pr̥thviyannē saṁpūrṇa rasa, gaṁdha, snēha mattu prāṇigaḷa kāraṇaveṁdu tiḷiyabēku. idariṁdalē ellavugaḷa utpattiyāyitu.”
samāpti
iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi bhr̥gubharadvājasaṁvādē mānasabhūtōtpattikathanē ṣaṭsaptatyadhikaśatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli bhr̥gubharadvājasaṁvādē mānasabhūtōtpattikathana ennuva nūrāeppattāranē adhyāyavu.
-
saṁrakṣaṇārthaṁ (gītā pres). ↩︎