praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 175
sāra
bhṛgu mattu bharadvājara saṃvādadalli jagattina utpatti mattu vibhinna tattvagal̤a varṇanè (1-37).
12175001 yudhiṣṭhira uvāca|
12175001a kutaḥ sṛṣṭamidaṃ viśvaṃ jagat sthāvarajaṃgamam|
12175001c pralaye ca kamabhyeti tanme brūhi pitāmaha||
yudhiṣṭhiranu hel̤idanu: “pitāmaha! ī saṃpūrṇa sthāvara-jaṃgama jagattina utpatti yāvudariṃda āyitu? pralayakāladalli idu yāvudaralli līnavāguttadè? idannu nanagè hel̤u.
12175002a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ|
12175002c sabhūmiḥ sāgnipavano loko'yaṃ kena nirmitaḥ||
samudra, gagana, parvata, megha, bhūmi, agni, mattu vāyusahita ī lokavannu yāru nirmāṇamāḍidaru?
12175003a kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ|
12175003c śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham||
bhūtagal̤a sṛṣṭiyu hegāyitu? varṇavibhaktiyu hegè uṃṭāyitu? hāgū śauca-aśaucagal̤a vibhajanèyu hegāyitu? mattu dharma-adharmagal̤a vibhajanèyū hegāyitu?
12175004a kīdṛśo jīvatāṃ jīvaḥ kva vā gaccaṃti ye mṛtāḥ|
12175004c asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu no bhavān||
jīvita prāṇigal̤a jīvavu hegidè? mṛtarādavaru èlligè hoguttārè? ī lokadiṃda ā lokakkè hoguva kramavyāvudu? ivèllavannū nanagè hel̤abeku.”
12175005 bhīṣma uvāca|
12175005a atrāpyudāharaṃtīmamitihāsaṃ purātanam|
12175005c bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛccate||
bhīṣmanu hel̤idanu: “ī viṣayadalli purātana itihāsavāda bharadvājana praśnègè bhṛguvu nīḍida śreṣṭha uttaravannu udāharisuttārè.
12175006a kailāsaśikhare dṛṣṭvā dīpyamānamivaujasā|
12175006c bhṛguṃ maharṣimāsīnaṃ bharadvājo'nvapṛccata||
kailāsaśikharadalli ojassiniṃda dīptamānanāgidda maharṣi bhṛguvu kul̤itiddudannu noḍi bharadvājanu kel̤idanu:
12175007a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ|
12175007c sabhūmiḥ sāgnipavano loko'yaṃ kena nirmitaḥ||
“samudra, gagana, parvata, megha, bhūmi, agni, mattu vāyusahita ī lokavannu yāru nirmāṇamāḍidaru?
12175008a kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ|
12175008c śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham||
bhūtagal̤a sṛṣṭiyu hegāyitu? varṇavibhaktiyu hegè uṃṭāyitu? hāgū śauca-aśaucagal̤a vibhajanèyu hegāyitu? mattu dharma-adharmagal̤a vibhajanèyū hegāyitu?
12175009a kīdṛśo jīvatāṃ jīvaḥ kva vā gaccaṃti ye mṛtāḥ|
12175009c paralokamimaṃ cāpi sarvaṃ śaṃsatu no bhavān||
jīvita prāṇigal̤a jīvavu hegidè? mṛtarādavaru èlligè hoguttārè? paralokavu hegiruttadè? ivèllavannū nanagè hel̤abeku.”
12175010a evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam|
12175010c maharṣirbrahmasaṃkāśaḥ sarvaṃ tasmai tato'bravīt||
bhagavān bharadvājanu hīgè tanna saṃśayavannu kel̤alu brahmasaṃkāśa maharṣiyu avanigè èllavannū hel̤idanu.
112175011a mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ| 12175011c anādinidhano devastathābhedyo'jarāmaraḥ||
“hiṃdè maharṣigal̤u mānasanèṃdu vikhyātanāda anādinidhana abhedya, ajarāmara devana kuritu kel̤iddārè.
12175012a avyakta iti vikhyātaḥ śāśvato'thākṣaro'vyayaḥ|
12175012c yataḥ sṛṣṭāni bhūtāni jāyaṃte ca mriyaṃti ca||
avane avyakta èṃdū vikhyātanāgiddānè. avane śāśvata, akṣara, mattu avyayanu. avanu sṛṣṭisida bhūtagal̤u huṭṭuttiruttavè mattu nāśavāguttiruttavè.
12175013a so'sṛjatprathamaṃ devo mahāṃtaṃ nāma nāmataḥ| 212175013c ākāśamiti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ||
ā devanu prathamavāgi mahattattvavannu sṛṣṭisidanu. sarvabhūtadharanāda avanu ākāśavèṃdu vikhyātavādudannu sṛṣṭisidanu.
12175014a ākāśādabhavadvāri salilādagnimārutau|
12175014c agnimārutasaṃyogāttataḥ samabhavanmahī||
ākāśadiṃda jala mattu jaladiṃda agni-vāyugal̤a utpattiyāyitu. agni mattu vāyuvina saṃyogadiṃda pṛthviyu huṭṭikòṃḍitu3.
12175015a tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā|
12175015c tasmātpadmātsamabhavadbrahmā vedamayo nidhiḥ||
anaṃtara svayaṃbhu mānasadevanu tejomayavāda divya padmavannu sṛṣṭisidanu. adariṃda vedamaya nidhi brahmanu huṭṭidanu.
12175016a ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt|
12175016c brahmā vai sumahātejā ya ete paṃca dhātavaḥ||
mahātejasviyāda ahaṃkāra èṃdu khyātanāda sarvabhūtātmakṛt brahmanu ī aidu dhātugal̤iṃda kūḍiddānè.
12175017a śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī|
12175017c samudrāstasya rudhiramākāśamudaraṃ tathā||
parvatagal̤u avana èlubugal̤u mattu mediniyu avana meda-māṃsavu. samudravu avana rakta mattu ākāśavu avana hòṭṭè.
12175018a pavanaścaiva niḥśvāsastejo'gnirnimnagāḥ sirāḥ|
12175018c agnīṣomau tu caṃdrārkau nayane tasya viśrute||
vāyuvu avana niḥśvāsa, agniyu tejassu, nadigal̤u nāḍigal̤u hāgū yārannu agni-somarèṃdū karèyuttāro ā sūrya-caṃdraru avana kaṇṇugal̤u.
12175019a nabhaścordhvaṃ śirastasya kṣitiḥ pādau diśo bhujau|
12175019c durvijñeyo hyanaṃtatvātsiddhairapi4 na saṃśayaḥ||
ākāśada melbhāgavu avana śirassu, bhūmiyu pādagal̤u, mattu dikkugal̤u bhujagal̤u. avana anaṃtatvadiṃdāgi avanu siddhapuruṣarigū til̤iyalu asādhyanu ènnuvudaralli saṃśayavilla.
12175020a sa eva bhagavānviṣṇuranaṃta iti viśrutaḥ|
12175020c sarvabhūtātmabhūtastho durvijñeyo'kṛtātmabhiḥ||
ā svayaṃbhuve bhagavān viṣṇu. avanu anaṃtanèṃdu prasiddhanāgiddānè. avane sarvabhūtagal̤alli nèlèsiddānè. akṛtātmarigè avanu til̤iyalasādhyanu.
12175021a ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai|
12175021c yataḥ samabhavadviśvaṃ pṛṣṭo'haṃ yadiha tvayā||
avane sarvabhūtagal̤a utpattigāgi ahaṃkāravannu sṛṣṭisidanu. ī jagattu yāvudariṃda uṃṭāyitu èṃba ninna praśnègè nānu hel̤iddenè.”
12175022 bharadvāja uvāca|
12175022a gaganasya diśāṃ caiva bhūtalasyānilasya ca|
12175022c kānyatra parimāṇāni saṃśayaṃ ciṃdhi me'rthataḥ||
bharadvājanu hel̤idanu: “ākāśa, dikkugal̤u, bhūtala mattu vāyuvina parimāṇagal̤enu? arthataḥ idannu hel̤i nanna saṃśayavannu hogalāḍisu.”
12175023 bhṛguruvāca|
12175023a anaṃtametadākāśaṃ siddhacāraṇasevitam|
12175023c ramyaṃ nānāśrayākīrṇaṃ yasyāṃto nādhigamyate||
bhṛguvu hel̤idanu: “ī ākāśavu anaṃtavu. idaralli siddha-cāraṇaru vāsisuttārè. nānā lokagal̤igè āśrayavāgiruva idu ramyavāgidè mattu idara kònèye siguvudilla.
12175024a ūrdhvaṃ gateradhastāttu caṃdrādityau na dṛśyataḥ|
12175024c tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ||
adara melè mattu kèl̤agè hodarè caṃdra-sūryaru kāṇisuvudilla. alli agnivarcasa devatègal̤u svayaṃ prabhèyiṃda bèl̤aguttiruttārè.
12175025a te cāpyaṃtaṃ na paśyaṃti nabhasaḥ prathitaujasaḥ|
12175025c durgamatvādanaṃtatvāditi me viddhi mānada||
mānada! ādarè ā tejasvī nakṣatra svarūpī devatègal̤igū kūḍa ākāśada kònèyannu noḍalikkāguvudilla. ekèṃdarè adu durgama mattu anaṃtavāgidè. idannu nanniṃda cènnāgi til̤iduko.
12175026a upariṣṭopariṣṭāttu prajvaladbhiḥ svayaṃprabhaiḥ|
12175026c niruddhametadākāśamaprameyaṃ surairapi||
melè melè prakāśitavāguva svayaṃ prakāśa devatègal̤iṃda ī aprameya ākāśavu tuṃbiruvaṃtè toruttadè.
12175027a pṛthivyaṃte samudrāstu samudrāṃte tamaḥ smṛtam|
12175027c tamaso'ṃte jalaṃ prāhurjalasyāṃte'gnireva ca||
pṛthviya aṃtyadalli samudravidè. samudrada aṃtyadalli ghora aṃdhakāravidè. aṃdhakārada aṃtyadalli jalavidè mattu jalada aṃtyadalli agniyidèyèṃdu hel̤uttārè.
12175028a rasātalāṃte salilaṃ jalāṃte pannagādhipaḥ|
12175028c tadaṃte punarākāśamākāśāṃte punarjalam||
rasātalada kònèyalli nīridè. nīrina aṃtyadalli nāgarāja śeṣaniddānè. avana naṃtara punaḥ ākāśavidè mattu ākāśada aṃtyadalli punaḥ jalavidè.
12175029a evamaṃtaṃ bhagavataḥ pramāṇaṃ salilasya ca|
12175029c agnimārutatoyebhyo durjñeyaṃ daivatairapi||
hīgè bhagavaṃta, ākāśa, jala, mattu agni-vāyugal̤a parimāṇavannu til̤iyalu devatègal̤igū atyaṃta kaṭhiṇavidè.
12175030a agnimārutatoyānāṃ varṇāḥ kṣititalasya ca|
12175030c ākāśasadṛśā hyete bhidyaṃte tattvadarśanāt||
agni, vāyu, jala mattu pṛthvī – ivugal̤a varṇa-rūpagal̤u ākāśadaṃtèye iruttadè. ādudariṃda ivu ākāśakkiṃta bhinnavalla. tattvajñānavillada kāraṇadiṃdale avugal̤alli bhedavu kāṇisuttadè.
12175031a paṭhaṃti caiva munayaḥ śāstreṣu vividheṣu ca|
12175031c trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā|
12175031e adṛśyāya tvagamyāya kaḥ pramāṇamudāharet||
12175032a siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ|
ṛṣigal̤u vividha śāstragal̤alli mūru lokagal̤u mattu samudragal̤a kuritu kèlavu niścita pramāṇagal̤annu hel̤iddārè. ādarè yāvudu dṛṣṭigè siguvudillavo mattu èlli iṃdriyagal̤u talupuvudillavo ā paramātmana parimāṇavannu yārādarū hegè hel̤aballaru? ī siddharu mattu devatègal̤a jñānavū kūḍa parimitavādudallave?
12175032c tadā gauṇamanaṃtasya nāmānaṃteti viśrutam|
12175032e nāmadheyānurūpasya mānasasya mahātmanaḥ||
ādudariṃda paramātma mānasadevanu tanna nāmakkè anuguṇavāgiye anaṃtanu. avana suprasiddha anaṃta nāmavu avana guṇakkè anusāravāgiye idè.
12175033a yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ|
12175033c ko'nyastadvedituṃ śakto yo'pi syāttadvidho'paraḥ||
paramātmana divya rūpavu cikkadādāga mattu punaḥ dòḍḍadādāga avana parimāṇavannu yathārtha til̤iyalu śakyanāda, avanigiṃtalū bhinnanāda berè yāva pratibhāśāliyiddānè?
12175034a tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimānprabhuḥ|
12175034c brahmā dharmamayaḥ pūrvaḥ prajāpatiranuttamaḥ||
anaṃtara padmadiṃda sarvajña, mūrtimān, prabhāvaśālī, parama uttama mattu prathama prajāpati dharmamaya brahmana prādurbhāvavāyitu.”
12175035 bharadvāja uvāca|
12175035a puṣkarādyadi saṃbhūto jyeṣṭhaṃ bhavati puṣkaram|
12175035c brahmāṇaṃ pūrvajaṃ cāha bhavānsaṃdeha eva me||
bharadvājanu hel̤idanu: “brahmanu kamaladalli huṭṭidanèṃdarè kamalave jyeṣṭhavādaṃtāyitu. ādarè nīnu brahmanannu pūrvaja èṃdu hel̤iddīyè. ādudariṃda nanagè ī saṃdehavu ul̤idukòṃḍubiṭṭidè.”
12175036 bhṛguruvāca|
12175036a mānasasyeha yā mūrtirbrahmatvaṃ samupāgatā|
12175036c tasyāsanavidhānārthaṃ pṛthivī padmamucyate||
bhṛguvu hel̤idanu: “mānasadevana svarūpavannenu hel̤idèno ade brahmarūpadalli prakaṭavāgidè. ade brahmana āsanavādudakkāgi pṛthviyannu padma èṃdu karèyuttārè.
12175037a karṇikā tasya padmasya merurgaganamuccritaḥ|
12175037c tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ||
ī kamalada daṃṭu ākāśada èttarada varègū hogiruva meru parvatavu. adara madhyadalli sthitanāgi prabhuvu lokagal̤annu sṛṣṭisuttānè.”
samāpti
iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi bhṛgubharadvājasaṃvāde paṃcasaptatyadhikaśatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli bhṛgubharadvājasaṃvāda ènnuva nūrāèppattaidane adhyāyavu.-
idakkè mòdalu ī èraḍu adhika ślokagal̤ivè: nārāyaṇo jaganmūrtiraṃtarātmā sanātanaḥ| kūṭastho'kṣara avyakto nirlepo vyāpakaḥ prabhuḥ|| prakṛteḥ parato nityamiṃdriyairapyagocaraḥ| sa sisṛkṣuḥ sahasrāṃśādasṛjat puruṣaṃ prabhuḥ|| (gītā près). ↩︎
-
idakkè mòdalu ī òṃdu ślokārdhavidè: mahānsasarjāhaṃkāraṃ sa cāpi bhagavānatha| (gītā près). ↩︎
-
taittarīya upaniṣattinalli ākāśādvāyuḥ| vāyoragniḥ| agnerāpaḥ| adbhyaḥ pṛthivī| pṛthivyā oṣadhayaḥ| èṃdu sṛṣṭikramavannu hel̤idè (bhārata darśana). ↩︎
-
hyaciṃtātmā siddhairapi (gītā près). ↩︎