175: bhṛgubharadvājasaṃvādaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

mokṣadharma parva

adhyāya 175

sāra

bhṛgu mattu bharadvājara saṃvādadalli jagattina utpatti mattu vibhinna tattvagal̤a varṇanè (1-37).

12175001 yudhiṣṭhira uvāca|
12175001a kutaḥ sṛṣṭamidaṃ viśvaṃ jagat sthāvarajaṃgamam|
12175001c pralaye ca kamabhyeti tanme brūhi pitāmaha||

yudhiṣṭhiranu hel̤idanu: “pitāmaha! ī saṃpūrṇa sthāvara-jaṃgama jagattina utpatti yāvudariṃda āyitu? pralayakāladalli idu yāvudaralli līnavāguttadè? idannu nanagè hel̤u.

12175002a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ|
12175002c sabhūmiḥ sāgnipavano loko'yaṃ kena nirmitaḥ||

samudra, gagana, parvata, megha, bhūmi, agni, mattu vāyusahita ī lokavannu yāru nirmāṇamāḍidaru?

12175003a kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ|
12175003c śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham||

bhūtagal̤a sṛṣṭiyu hegāyitu? varṇavibhaktiyu hegè uṃṭāyitu? hāgū śauca-aśaucagal̤a vibhajanèyu hegāyitu? mattu dharma-adharmagal̤a vibhajanèyū hegāyitu?

12175004a kīdṛśo jīvatāṃ jīvaḥ kva vā gaccaṃti ye mṛtāḥ|
12175004c asmāllokādamuṃ lokaṃ sarvaṃ śaṃsatu no bhavān||

jīvita prāṇigal̤a jīvavu hegidè? mṛtarādavaru èlligè hoguttārè? ī lokadiṃda ā lokakkè hoguva kramavyāvudu? ivèllavannū nanagè hel̤abeku.”

12175005 bhīṣma uvāca|
12175005a atrāpyudāharaṃtīmamitihāsaṃ purātanam|
12175005c bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛccate||

bhīṣmanu hel̤idanu: “ī viṣayadalli purātana itihāsavāda bharadvājana praśnègè bhṛguvu nīḍida śreṣṭha uttaravannu udāharisuttārè.

12175006a kailāsaśikhare dṛṣṭvā dīpyamānamivaujasā|
12175006c bhṛguṃ maharṣimāsīnaṃ bharadvājo'nvapṛccata||

kailāsaśikharadalli ojassiniṃda dīptamānanāgidda maharṣi bhṛguvu kul̤itiddudannu noḍi bharadvājanu kel̤idanu:

12175007a sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ|
12175007c sabhūmiḥ sāgnipavano loko'yaṃ kena nirmitaḥ||

“samudra, gagana, parvata, megha, bhūmi, agni, mattu vāyusahita ī lokavannu yāru nirmāṇamāḍidaru?

12175008a kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ|
12175008c śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham||

bhūtagal̤a sṛṣṭiyu hegāyitu? varṇavibhaktiyu hegè uṃṭāyitu? hāgū śauca-aśaucagal̤a vibhajanèyu hegāyitu? mattu dharma-adharmagal̤a vibhajanèyū hegāyitu?

12175009a kīdṛśo jīvatāṃ jīvaḥ kva vā gaccaṃti ye mṛtāḥ|
12175009c paralokamimaṃ cāpi sarvaṃ śaṃsatu no bhavān||

jīvita prāṇigal̤a jīvavu hegidè? mṛtarādavaru èlligè hoguttārè? paralokavu hegiruttadè? ivèllavannū nanagè hel̤abeku.”

12175010a evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam|
12175010c maharṣirbrahmasaṃkāśaḥ sarvaṃ tasmai tato'bravīt||

bhagavān bharadvājanu hīgè tanna saṃśayavannu kel̤alu brahmasaṃkāśa maharṣiyu avanigè èllavannū hel̤idanu.

112175011a mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ| 12175011c anādinidhano devastathābhedyo'jarāmaraḥ||

“hiṃdè maharṣigal̤u mānasanèṃdu vikhyātanāda anādinidhana abhedya, ajarāmara devana kuritu kel̤iddārè.

12175012a avyakta iti vikhyātaḥ śāśvato'thākṣaro'vyayaḥ|
12175012c yataḥ sṛṣṭāni bhūtāni jāyaṃte ca mriyaṃti ca||

avane avyakta èṃdū vikhyātanāgiddānè. avane śāśvata, akṣara, mattu avyayanu. avanu sṛṣṭisida bhūtagal̤u huṭṭuttiruttavè mattu nāśavāguttiruttavè.

12175013a so'sṛjatprathamaṃ devo mahāṃtaṃ nāma nāmataḥ| 212175013c ākāśamiti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ||

ā devanu prathamavāgi mahattattvavannu sṛṣṭisidanu. sarvabhūtadharanāda avanu ākāśavèṃdu vikhyātavādudannu sṛṣṭisidanu.

12175014a ākāśādabhavadvāri salilādagnimārutau|
12175014c agnimārutasaṃyogāttataḥ samabhavanmahī||

ākāśadiṃda jala mattu jaladiṃda agni-vāyugal̤a utpattiyāyitu. agni mattu vāyuvina saṃyogadiṃda pṛthviyu huṭṭikòṃḍitu3.

12175015a tatastejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā|
12175015c tasmātpadmātsamabhavadbrahmā vedamayo nidhiḥ||

anaṃtara svayaṃbhu mānasadevanu tejomayavāda divya padmavannu sṛṣṭisidanu. adariṃda vedamaya nidhi brahmanu huṭṭidanu.

12175016a ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt|
12175016c brahmā vai sumahātejā ya ete paṃca dhātavaḥ||

mahātejasviyāda ahaṃkāra èṃdu khyātanāda sarvabhūtātmakṛt brahmanu ī aidu dhātugal̤iṃda kūḍiddānè.

12175017a śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī|
12175017c samudrāstasya rudhiramākāśamudaraṃ tathā||

parvatagal̤u avana èlubugal̤u mattu mediniyu avana meda-māṃsavu. samudravu avana rakta mattu ākāśavu avana hòṭṭè.

12175018a pavanaścaiva niḥśvāsastejo'gnirnimnagāḥ sirāḥ|
12175018c agnīṣomau tu caṃdrārkau nayane tasya viśrute||

vāyuvu avana niḥśvāsa, agniyu tejassu, nadigal̤u nāḍigal̤u hāgū yārannu agni-somarèṃdū karèyuttāro ā sūrya-caṃdraru avana kaṇṇugal̤u.

12175019a nabhaścordhvaṃ śirastasya kṣitiḥ pādau diśo bhujau|
12175019c durvijñeyo hyanaṃtatvātsiddhairapi4 na saṃśayaḥ||

ākāśada melbhāgavu avana śirassu, bhūmiyu pādagal̤u, mattu dikkugal̤u bhujagal̤u. avana anaṃtatvadiṃdāgi avanu siddhapuruṣarigū til̤iyalu asādhyanu ènnuvudaralli saṃśayavilla.

12175020a sa eva bhagavānviṣṇuranaṃta iti viśrutaḥ|
12175020c sarvabhūtātmabhūtastho durvijñeyo'kṛtātmabhiḥ||

ā svayaṃbhuve bhagavān viṣṇu. avanu anaṃtanèṃdu prasiddhanāgiddānè. avane sarvabhūtagal̤alli nèlèsiddānè. akṛtātmarigè avanu til̤iyalasādhyanu.

12175021a ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai|
12175021c yataḥ samabhavadviśvaṃ pṛṣṭo'haṃ yadiha tvayā||

avane sarvabhūtagal̤a utpattigāgi ahaṃkāravannu sṛṣṭisidanu. ī jagattu yāvudariṃda uṃṭāyitu èṃba ninna praśnègè nānu hel̤iddenè.”

12175022 bharadvāja uvāca|
12175022a gaganasya diśāṃ caiva bhūtalasyānilasya ca|
12175022c kānyatra parimāṇāni saṃśayaṃ ciṃdhi me'rthataḥ||

bharadvājanu hel̤idanu: “ākāśa, dikkugal̤u, bhūtala mattu vāyuvina parimāṇagal̤enu? arthataḥ idannu hel̤i nanna saṃśayavannu hogalāḍisu.”

12175023 bhṛguruvāca|
12175023a anaṃtametadākāśaṃ siddhacāraṇasevitam|
12175023c ramyaṃ nānāśrayākīrṇaṃ yasyāṃto nādhigamyate||

bhṛguvu hel̤idanu: “ī ākāśavu anaṃtavu. idaralli siddha-cāraṇaru vāsisuttārè. nānā lokagal̤igè āśrayavāgiruva idu ramyavāgidè mattu idara kònèye siguvudilla.

12175024a ūrdhvaṃ gateradhastāttu caṃdrādityau na dṛśyataḥ|
12175024c tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ||

adara melè mattu kèl̤agè hodarè caṃdra-sūryaru kāṇisuvudilla. alli agnivarcasa devatègal̤u svayaṃ prabhèyiṃda bèl̤aguttiruttārè.

12175025a te cāpyaṃtaṃ na paśyaṃti nabhasaḥ prathitaujasaḥ|
12175025c durgamatvādanaṃtatvāditi me viddhi mānada||

mānada! ādarè ā tejasvī nakṣatra svarūpī devatègal̤igū kūḍa ākāśada kònèyannu noḍalikkāguvudilla. ekèṃdarè adu durgama mattu anaṃtavāgidè. idannu nanniṃda cènnāgi til̤iduko.

12175026a upariṣṭopariṣṭāttu prajvaladbhiḥ svayaṃprabhaiḥ|
12175026c niruddhametadākāśamaprameyaṃ surairapi||

melè melè prakāśitavāguva svayaṃ prakāśa devatègal̤iṃda ī aprameya ākāśavu tuṃbiruvaṃtè toruttadè.

12175027a pṛthivyaṃte samudrāstu samudrāṃte tamaḥ smṛtam|
12175027c tamaso'ṃte jalaṃ prāhurjalasyāṃte'gnireva ca||

pṛthviya aṃtyadalli samudravidè. samudrada aṃtyadalli ghora aṃdhakāravidè. aṃdhakārada aṃtyadalli jalavidè mattu jalada aṃtyadalli agniyidèyèṃdu hel̤uttārè.

12175028a rasātalāṃte salilaṃ jalāṃte pannagādhipaḥ|
12175028c tadaṃte punarākāśamākāśāṃte punarjalam||

rasātalada kònèyalli nīridè. nīrina aṃtyadalli nāgarāja śeṣaniddānè. avana naṃtara punaḥ ākāśavidè mattu ākāśada aṃtyadalli punaḥ jalavidè.

12175029a evamaṃtaṃ bhagavataḥ pramāṇaṃ salilasya ca|
12175029c agnimārutatoyebhyo durjñeyaṃ daivatairapi||

hīgè bhagavaṃta, ākāśa, jala, mattu agni-vāyugal̤a parimāṇavannu til̤iyalu devatègal̤igū atyaṃta kaṭhiṇavidè.

12175030a agnimārutatoyānāṃ varṇāḥ kṣititalasya ca|
12175030c ākāśasadṛśā hyete bhidyaṃte tattvadarśanāt||

agni, vāyu, jala mattu pṛthvī – ivugal̤a varṇa-rūpagal̤u ākāśadaṃtèye iruttadè. ādudariṃda ivu ākāśakkiṃta bhinnavalla. tattvajñānavillada kāraṇadiṃdale avugal̤alli bhedavu kāṇisuttadè.

12175031a paṭhaṃti caiva munayaḥ śāstreṣu vividheṣu ca|
12175031c trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā|
12175031e adṛśyāya tvagamyāya kaḥ pramāṇamudāharet||
12175032a siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ|

ṛṣigal̤u vividha śāstragal̤alli mūru lokagal̤u mattu samudragal̤a kuritu kèlavu niścita pramāṇagal̤annu hel̤iddārè. ādarè yāvudu dṛṣṭigè siguvudillavo mattu èlli iṃdriyagal̤u talupuvudillavo ā paramātmana parimāṇavannu yārādarū hegè hel̤aballaru? ī siddharu mattu devatègal̤a jñānavū kūḍa parimitavādudallave?

12175032c tadā gauṇamanaṃtasya nāmānaṃteti viśrutam|
12175032e nāmadheyānurūpasya mānasasya mahātmanaḥ||

ādudariṃda paramātma mānasadevanu tanna nāmakkè anuguṇavāgiye anaṃtanu. avana suprasiddha anaṃta nāmavu avana guṇakkè anusāravāgiye idè.

12175033a yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ|
12175033c ko'nyastadvedituṃ śakto yo'pi syāttadvidho'paraḥ||

paramātmana divya rūpavu cikkadādāga mattu punaḥ dòḍḍadādāga avana parimāṇavannu yathārtha til̤iyalu śakyanāda, avanigiṃtalū bhinnanāda berè yāva pratibhāśāliyiddānè?

12175034a tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimānprabhuḥ|
12175034c brahmā dharmamayaḥ pūrvaḥ prajāpatiranuttamaḥ||

anaṃtara padmadiṃda sarvajña, mūrtimān, prabhāvaśālī, parama uttama mattu prathama prajāpati dharmamaya brahmana prādurbhāvavāyitu.”

12175035 bharadvāja uvāca|
12175035a puṣkarādyadi saṃbhūto jyeṣṭhaṃ bhavati puṣkaram|
12175035c brahmāṇaṃ pūrvajaṃ cāha bhavānsaṃdeha eva me||

bharadvājanu hel̤idanu: “brahmanu kamaladalli huṭṭidanèṃdarè kamalave jyeṣṭhavādaṃtāyitu. ādarè nīnu brahmanannu pūrvaja èṃdu hel̤iddīyè. ādudariṃda nanagè ī saṃdehavu ul̤idukòṃḍubiṭṭidè.”

12175036 bhṛguruvāca|
12175036a mānasasyeha yā mūrtirbrahmatvaṃ samupāgatā|
12175036c tasyāsanavidhānārthaṃ pṛthivī padmamucyate||

bhṛguvu hel̤idanu: “mānasadevana svarūpavannenu hel̤idèno ade brahmarūpadalli prakaṭavāgidè. ade brahmana āsanavādudakkāgi pṛthviyannu padma èṃdu karèyuttārè.

12175037a karṇikā tasya padmasya merurgaganamuccritaḥ|
12175037c tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ||

ī kamalada daṃṭu ākāśada èttarada varègū hogiruva meru parvatavu. adara madhyadalli sthitanāgi prabhuvu lokagal̤annu sṛṣṭisuttānè.”

samāpti iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi bhṛgubharadvājasaṃvāde paṃcasaptatyadhikaśatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli bhṛgubharadvājasaṃvāda ènnuva nūrāèppattaidane adhyāyavu.

  1. idakkè mòdalu ī èraḍu adhika ślokagal̤ivè: nārāyaṇo jaganmūrtiraṃtarātmā sanātanaḥ| kūṭastho'kṣara avyakto nirlepo vyāpakaḥ prabhuḥ|| prakṛteḥ parato nityamiṃdriyairapyagocaraḥ| sa sisṛkṣuḥ sahasrāṃśādasṛjat puruṣaṃ prabhuḥ|| (gītā près). ↩︎

  2. idakkè mòdalu ī òṃdu ślokārdhavidè: mahānsasarjāhaṃkāraṃ sa cāpi bhagavānatha| (gītā près). ↩︎

  3. taittarīya upaniṣattinalli ākāśādvāyuḥ| vāyoragniḥ| agnerāpaḥ| adbhyaḥ pṛthivī| pṛthivyā oṣadhayaḥ| èṃdu sṛṣṭikramavannu hel̤idè (bhārata darśana). ↩︎

  4. hyaciṃtātmā siddhairapi (gītā près). ↩︎