172: ajagaraprahlādasaṁvādaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

mōkṣadharma parva

adhyāya 172

sāra

prahrāda mattu ājagara vr̥ttiyannācarisuttidda muniya saṁvāda (1-37).

12172001 yudhiṣṭhira uvāca।
12172001a kēna vr̥ttēna vr̥ttajña vītaśōkaścarēnmahīm।
12172001c kiṁ ca kurvannarō lōkē prāpnōti paramāṁ gatim।।

yudhiṣṭhiranu hēḷidanu: “sadācāravannu tiḷidiruva pitāmaha! manuṣyanu yāva ācāra-vyavahāragaḷiṁda śōkarahitanāgi prapaṁcaparyaṭana māḍaballanu mattu yāva karmavannu māḍuvudariṁda parama gatiyannu hoṁduttāne?”

12172002 bhīṣma uvāca।
12172002a atrāpyudāharaṁtīmamitihāsaṁ purātanam।
12172002c prahrādasya ca saṁvādaṁ munērājagarasya ca।।

bhīṣmanu hēḷidanu: “idakke saṁbaṁdhisidaṁte purātana itihāsavāda prahrāda1 mattu ajagara vr̥ttiya muniya naḍuvina saṁvādavannu udāharisuttāre.

12172003a caraṁtaṁ brāhmaṇaṁ kaṁ citkalyacittamanāmayam2
12172003c papracca rājanprahrādō buddhimānprājñasaṁmataḥ।।

rājan! prapaṁcaparyaṭane māḍuttidda ōrva sudr̥ḍhacitta duḥkha-śōkarahita mattu prājñasammata buddhimān brāhmaṇanannu prahrādanu kēḷidanu:

12172004a svasthaḥ śaktō mr̥durdāṁtō nirvivitsō'nasūyakaḥ।
12172004c suvāgbahumatō lōkē prājñaścarasi bālavat।।

“svastha, śaktivaṁta, mr̥du, dāṁta, karmāraṁbhagaḷannu māḍada, anasūyaka, suṁdaravāgi mātanāḍuva, bahumata prājñanāda nīnu bālakanaṁte lōkadalli saṁcarisuttiruve.

12172005a naiva prārthayasē lābhaṁ nālābhēṣvanuśōcasi।
12172005c nityatr̥pta iva brahmanna kiṁ cidavamanyasē3।।

brahman! nīnu yāva lābhavannū bayasuttilla mattu hāniyādāga adakkāgi śōkisuvudū illa. nityatr̥ptanāgiruva nīnu yāvudannū parigaṇisuvudilla.

12172006a srōtasā hriyamāṇāsu prajāsvavimanā iva।
12172006c dharmakāmārthakāryēṣu kūṭastha iva lakṣyasē।।

ellarū kāmākrōdhādi pravāhadalli koccikoṁḍu hōguttiruvāga nīnu avugaḷalli udāsīnanaṁtiddu dharmakāmārthakāryagaḷalliyū kūṭasthanaṁte4 kāṇuttiruve.

12172007a nānutiṣṭhasi dharmārthau na kāmē cāpi vartasē।
12172007c iṁdriyārthānanādr̥tya muktaścarasi sākṣivat।।

nīnu dharmārtha saṁbaṁdhī kāryagaḷa anuṣṭhānamāḍuttilla mattu kāmadalliyū ninna pravr̥ttiyilla. nīnu iṁdriyagaḷa saṁpūrṇa viṣayagaḷannū upēkṣisi sākṣiyaṁte muktarūpadalli saṁcarisuttiruve.

12172008a kā nu prajñā śrutaṁ vā kiṁ vr̥ttirvā kā nu tē munē।
12172008c kṣipramācakṣva mē brahman śrēyō yadiha manyasē।।

brahman! munē! ninna prajñeyu eṁthahudu? nīnu ēnannu adhyayanamāḍiruveyeṁdu hīgiruve? ninna vr̥ttiyu yāvudu? illi nanage śrēyassannuṁṭumāḍuvudu yāvudu eṁdu ninna mata? bēganē hēḷu.”

12172009a anuyuktaḥ sa mēdhāvī lōkadharmavidhānavit।
12172009c uvāca ślakṣṇayā vācā prahrādamanapārthayā।।

prahrādanu hīge prārthisalu lōkadharmada vidhānavannu tiḷididda mēdhāvī muniyu madhuravāda arthayuktavāda ī mātugaḷannāḍidanu:

12172010a paśyan prahrāda bhūtānāmutpattimanimittataḥ।
12172010c hrāsaṁ vr̥ddhiṁ vināśaṁ ca na prahr̥ṣyē na ca vyathē।।

“prahrāda! nōḍu! prapaṁcadalli bhūtagaḷa utpatti, vr̥tti, avanati mattu vināśa – ivugaḷellavū kāraṇavilladeyē naḍeyuttave. adakkāgi nānu harṣapaḍuvudū illa. vyathepaḍuvudū illa.

12172011a svabhāvādēva saṁdr̥śya vartamānāḥ pravr̥ttayaḥ।
12172011c svabhāvaniratāḥ sarvāḥ paritapyē5 na kēna cit।।

pūrvakr̥ta karmānusāra uṁṭāgiruva svabhāvadiṁdalē prāṇigaḷa vartamāna pravr̥ttigaḷu prakaṭavāguttave. ādudariṁda samasta prajegaḷū svabhāvadalliyē tatpararāgiruttāre. avarige bēre yāva āśrayavū illa. ī rahasyavannu tiḷidu manuṣyanige yāvudē paristhitiyalliyū paritapisabēkāgilla.

12172012a paśyanprahrāda saṁyōgānviprayōgaparāyaṇān।
12172012c saṁcayāṁśca vināśāṁtānna kva cidvidadhē manaḥ।।

prahrāda! nōḍu! saṁyōgagaḷu viyōgagaḷalliyē konegoḷḷuttave. saṁcayagaḷellavū vināśadalliyē aṁtyavāguttave. idannu nōḍi nanna manassu saṁyōga-saṁcayagaḷiṁda dūrasaridide. yāvudaralliyū pravr̥ttavāgilla.

12172013a aṁtavaṁti ca bhūtāni guṇayuktāni paśyataḥ।
12172013c utpattinidhanajñasya kiṁ kāryamavaśiṣyatē।।

sattva-rajō-tamōguṇayuktavāda bhūtagaḷellavū aṁtyavāguvudannu nōḍuttiruvavanige mattu utpatti-nidhanagaḷannu tiḷidiruvavanige illi māḍabēkāda kāryavādarū ēnu uḷidukoṁḍide?

12172014a jalajānāmapi hyaṁtaṁ paryāyēṇōpalakṣayē।
12172014c mahatāmapi kāyānāṁ sūkṣmāṇāṁ ca mahōdadhau।।

mahāsāgaradalli huṭṭi vāsisuttiruva viśāla śarīragaḷa timiṁgilagaḷū mattu sūkṣma krimi-kīṭagaḷū matte matte vināśagoḷḷuvudannu nānu nōḍuttēne.

12172015a jaṁgamasthāvarāṇāṁ ca bhūtānāmasurādhipa।
12172015c pārthivānāmapi vyaktaṁ mr̥tyuṁ paśyāmi sarvaśaḥ।।

asurādhipa! bhūmiya mēliruva sthāvara-jaṁgama prāṇigaḷellavū mr̥tyuhoṁduvudannu nānu spaṣṭavāgi nōḍuttiddēne.

12172016a aṁtarikṣacarāṇāṁ ca dānavōttama pakṣiṇām।
12172016c uttiṣṭhati yathākālaṁ mr̥tyurbalavatāmapi।।

dānavōttama! ākāśadalli saṁcarisuva mahābalaśālī pakṣigaḷigū kālānukramavāgi mr̥tyuvu prāptavāguttade.

12172017a divi saṁcaramāṇāni hrasvāni ca mahāṁti ca।
12172017c jyōtīṁṣi ca yathākālaṁ patamānāni lakṣayē।।

ākāśadalli saṁcarisuva cikka mattu doḍḍa jyōtirmaya nakṣatragaḷū yathākāladalli keḷakke bīḷuvudu tōruttade.

12172018a iti bhūtāni saṁpaśyannanuṣaktāni mr̥tyunā।
12172018c sarvasāmānyatō vidvān kr̥takr̥tyaḥ sukhaṁ svapē।।

hīge nānu sarva bhūtagaḷū mr̥tyuviniṁda baṁdhitavāgiruvudannu nōḍuttēne. idakkāgiyē tattvavannu tiḷidu kr̥takr̥tyanāgi elladara kuritu samāna bhāvavanniṭṭukoṁḍu sukhavāgi nidrisuttēne.

12172019a sumahāṁtamapi grāsaṁ grasē labdhaṁ yadr̥ccayā।
12172019c śayē punarabhuṁjānō divasāni bahūnyapi।।

daivēccheyiṁda ākasmikavāgi heccina āhāravu sikkidare aṣṭannū tiṁdubiḍuttēne. adū sikkadiddare anēka divasagaḷa varege āhāravilladē malaguttēne.

12172020a āsravatyapi6 māmannaṁ punarbahuguṇaṁ bahu।
12172020c punaralpaguṇaṁ stōkaṁ punarnaivōpapadyatē।।

kelavomme bahuguṇayukta samr̥ddha mr̥ṣṭānna bhōjanavu doreyuttade. kelavomme svalpavē āhāravu doreyuttade. kelavomme atyalpa āhāravu dorakidare innu kelavomme āhāravē dorakuvudilla.

12172021a kaṇānkadā citkhādāmi piṇyākamapi ca grasē।
12172021c bhakṣayē śālimāṁsāni bhakṣāṁścōccāvacānpunaḥ।।

ommomme kāḷina kirunuccannē tinnuttēne. kelavomme eṇṇetegeda hiṁḍiyannē tinnuttēne. kelavomme śālyānnādigaḷannu tinnuttēne. innu kelavomme bhakṣagaḷu dorakidāga avannū tinnuttēne.

12172022a śayē kadā citparyaṁkē bhūmāvapi punaḥ śayē।
12172022c prāsādē'pi ca mē śayyā kadā cidupapadyatē।।

kelavomme paryaṁkada mēle malaguttēne. punaḥ innomme nelada mēle malaguttēne. kelavomme malagalu bhavanagaḷalli prāsādagaḷū doreyuttave.

12172023a dhārayāmi ca cīrāṇi śāṇīṁ kṣaumājināni ca।
12172023c mahārhāṇi ca vāsāṁsi dhārayāmyahamēkadā।।

nārumaḍiyannuḍuttēne. seṇabina baṭṭegaḷannu dharisuttēne. kelavomme rēṣme vastragaḷannū, kelavomme mr̥gacarmavannū dharisuttēne. kelavomme pītāṁbaragaḷannū uḍuttēne.

12172024a na saṁnipatitaṁ dharmyamupabhōgaṁ yadr̥ccayā।
12172024c pratyācakṣē na cāpyēnamanurudhyē sudurlabham।।

daivēccheyiṁda nanage dharmānukūlavāda bhōgyapadārthagaḷu dorakidare avannu nānu dvēṣisuvudilla. upabhōgisuttēne. aṁthaha bhōgyavastugaḷannu nānu nirīkṣisuvudilla. durlabhavāda bhōgyavastugaḷannu paḍedukoḷḷalu eṁdū bayasuvudū illa.

12172025a acalamanidhanaṁ śivaṁ viśōkaṁ śucimatulaṁ viduṣāṁ matē niviṣṭam।
12172025c anabhimatamasēvitaṁ ca mūḍhair vratamidamājagaraṁ śuciścarāmi।।

nānu yāvāgalū śuciyāgiddu, sudr̥ḍhavāda, amr̥tarūpavāda, maṁgaḷakaravāda, śōkarahitavāda, pariśuddhavāda, anupamavāda, vidvāṁsara abhimatakke anuguṇavāda, mūḍharu anumōdisada, mattu ācarisalu kaṣṭasādhyavāda ājagaravrata7vannu ācarisuttēne.

12172026a acalitamatiracyutaḥ svadharmāt parimitasaṁsaraṇaḥ parāvarajñaḥ।
12172026c vigatabhayakaṣāyalōbhamōhō vratamidamājagaraṁ śuciścarāmi।।

acalita buddhiyannu hoṁdi, svadharmadiṁda cyutanāgadē, prāpaṁcika viṣayagaḷalli parimitavāda vyavahāravannu mātravē iṭṭukoṁḍu, bhaya-anurāga-lōbha mattu mōhagaḷilladavanāgi paramaśrēṣṭha parabrahmavannu tiḷidukoṁḍu pariśuddhanāgi ī ājagaravratavannu ācarisuttēne.

12172027a aniyataphalabhakṣyabhōjyapēyaṁ vidhipariṇāmavibhaktadēśakālam।
12172027c hr̥dayasukhamasēvitaṁ kadaryair vratamidamājagaraṁ śuciścarāmi।।

ī ājagara vratavu nanna hr̥dayakke sukhavannu nīḍuttide. idaralli bhakṣya-bhōjya, pēya mattu phala modalādavugaḷu doreyalu yāvudē niyata vyavastheyiruvudilla. aniyatarūpadalli yāvudu sikkidarū adariṁdalē nirvāhisabēkāguttade. ī vratadalli prārabdhada pariṇāmavannu anusarisi dēśa mattu kālagaḷa vibhāgavu niyatavāgiruttade. viṣayalōlupa nīca manuṣyanu ī vratavannu naḍesalāranu. nānu pavitra bhāvadiṁda idē vratavannu anusarisuttēne.

12172028a idamidamiti tr̥ṣṇayābhibhūtaṁ janamanavāptadhanaṁ viṣīdamānam।
12172028c nipuṇamanuniśāmya tattvabuddhyā vratamidamājagaraṁ śuciścarāmi।।

idu bēku, adu bēku, ellavū bēku eṁdu tr̥ṣṇeyiṁda kūḍidavarannū, dhanavu sigadē iruva kāraṇadiṁda niraṁtara viṣādahoṁduvavara daśeyannū cennāgi nōḍi tāttvika buddhiyiṁda saṁpannanāda nānu pavitrabhāvadiṁda ī ājagaravratavannu ācarisuttiddēne.

12172029a bahuvidhamanudr̥śya cārthahētōḥ kr̥paṇamihāryamanāryamāśrayaṁtam।
12172029c upaśamarucirātmavān praśāṁtō vratamidamājagaraṁ śuciścarāmi।।

dhanakkāgi śrēṣṭha puruṣarū nīca puruṣarannu āśrayisuvudannu nōḍi dhanadalliruva nanna ruciyu praśāṁtavāgibiṭṭide. ādudariṁda nānu nanna svarūpavannu paḍedukoṁḍu sarvathā śāṁtanāgibiṭṭiddēne mattu pavitrabhāvadiṁda ī ājagara vratavannu pālisuttiddēne.

12172030a sukhamasukhamanarthamarthalābhaṁ ratimaratiṁ maraṇaṁ ca jīvitaṁ ca।
12172030c vidhiniyatamavēkṣya tattvatō'haṁ vratamidamājagaraṁ śuciścarāmi।।

sukha-asukha, lābha-hāni, anukūla-pratikūla hāgū jīvana-maraṇa – ivellavū daivakke adhīnavāgive. idannu yathārtharūpadalli tiḷidukoṁḍu nānu śuddhabhāvadiṁda ī ājagaravratavannu pālisuttiddēne.

12172031a apagatabhayarāgamōhadarpō dhr̥timatibuddhisamanvitaḥ praśāṁtaḥ।
12172031c upagataphalabhōginō niśāmya vratamidamājagaraṁ śuciścarāmi।।

nanna bhaya, rāga, mōha mattu abhimānagaḷu naṣṭavāgibiṭṭive. nānu dhr̥ti, mati, mattu buddhisaṁpannanāgi praśāṁtanāgibiṭṭiddēne. prārabdhavaśa tānāgiyē nanna samīpa baruva vastuvannē upabhōgamāḍuvavarannu nōḍi nānu pavitrabhāvadiṁda ī ājagara vratavannu pālisuttiddēne.

12172032a aniyataśayanāsanaḥ prakr̥tyā damaniyamavratasatyaśaucayuktaḥ।
12172032c apagataphalasaṁcayaḥ prahr̥ṣṭō vratamidamājagaraṁ śuciścarāmi।।

nanage malagikoḷḷalu athavā kuḷitukoḷḷalu niyata sthānavyāvudū illa. nānu svabhāvataḥ dama, niyama, vrata, satya mattu śaucācāra saṁpannanu. nanna karmaphalasaṁcayavu nāśavāgibiṭṭide. nānu prasannatāpūrvakavāgi pavitrabhāvadiṁda ī ājagara vratavannu pālisuttiddēne.

12172033a abhigata8masukhārthamīhanārthair upagatabuddhiravēkṣya cātmasaṁsthaḥ।
12172033c tr̥ṣitamaniyataṁ manō niyaṁtuṁ vratamidamājagaraṁ śuciścarāmi।।

duḥkhakke kāraṇavāda kāmyaprayōjanagaḷiṁda viraktarāda ātmaniṣṭha mahāpuruṣarannu nōḍi nānu sujñānavannu paḍedukoṁḍiddēne. āseyiṁda baddhavāgiruva mattu caṁcalavāgiruva manassannu niyaṁtrisalōsuga nānu ī ājagara vratavannu pālisuttiddēne.

12172034a na hr̥dayamanurudhyatē manō vā9 priyasukhadurlabhatāmanityatāṁ ca।
12172034c tadubhayamupalakṣayannivāhaṁ vratamidamājagaraṁ śuciścarāmi।।

hr̥dayavannāgalī manassannāgalī nirōdhisadē priyavannuṁṭumāḍuva viṣayasukhagaḷigāgiyē hātoreyuvavarannū mattu ā viṣayasukhagaḷu avarige labhisadē iruvudannū, labhisidarū śāśvatavāgi uḷiyadē iruvudannū – ī eraḍannu lakṣyaviṭṭu nōḍuvavanaṁte nānu avēkṣisi idakke auṣadhaprāyavāgiruva ī ājagaravratavannu pavitrabhāvadiṁda ācarisuttiddēne.

12172035a bahu kathitamidaṁ hi buddhimadbhiḥ kavibhirabhiprathayadbhirātmakīrtim।
12172035c idamidamiti tatra tatra tattat svaparamatairgahanaṁ pratarkayadbhiḥ।।

tamma kīrtiyannu vistāragoḷisuva buddhivaṁtaru tamma mattu itarara abhiprāyagaḷiṁda gahanavāda ī vratada viṣayavāgi tarka-vitarkagaḷannu māḍuttā idu hīgeyē sari, idannu hīgeyē ācarisabēku eṁdu tamma vicāragaḷannu allalli hēḷiruttāre.

12172036a tadahamanuniśāmya viprayātaṁ pr̥thagabhipannamihābudhairmanuṣyaiḥ।
12172036c anavasitamanaṁtadōṣapāraṁ nr̥ṣu viharāmi vinītarōṣatr̥ṣṇaḥ।।

mūrkhamanuṣyaru ī vratada niyamānuṣṭhānagaḷannu kēḷiyē prapātadalli biddavaraṁte bhayagoḷḷuttāre. mahāvidvāṁsaru idara viṣayadalli bēre abhiprāyavuḷḷavarāgiddāre. idu ajñānanāśakaveṁdū samasta dōṣagaḷiṁda pārumāḍuvudeṁdū nānu tiḷididdēne. ādudariṁda tr̥ṣṇādōṣadiṁda vimuktanāgi nānu manuṣyara madhye saṁcarisuttēne.””

12172037 bhīṣma uvāca।
12172037a ajagaracaritaṁ vrataṁ mahātmā ya iha narō'nucarēdvinītarāgaḥ।
12172037c apagatabhayamanyulōbhamōhaḥ sa khalu sukhī viharēdimaṁ vihāram।।

bhīṣmanu hēḷidanu: “yāva mahāpuruṣanu rāga, bhaya, lōbha, mōha mattu krōdhagaḷannu tyajisi ī ājagara vratavannu ācarisuttānō avanu ī prapaṁcadalli ānaṁdadiṁda viharisuttāne.”

samāpti

iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi ajagaraprahlādasaṁvādē dvisaptatyadhikaśatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli ajagaraprahlādasaṁvāda ennuva nūrāeppatteraḍanē adhyāyavu.


  1. prahlāda eṁba pāṭhāṁtaravide (gītā pres/bhārata darśana). ↩︎

  2. kalpacittamanāmayam। (gītā pres). ↩︎

  3. kiṁcidiva manyasē। (gītā pres/bhārata darśana). ↩︎

  4. nirvyāpāranaṁte (bhārata darśana). ↩︎

  5. parituṣyē (gītā pres/bhārata darśana). ↩︎

  6. aśayaṁtyapi (gītā pres/bhārata darśana). ↩︎

  7. prayatnavē illadē jīvisuva hebbāvina vratavannu hōluva vrata, hebbāvina vrata. ajagara eṁdare hebbāvu. kāḍinalli elliyō marada keḷage hebbāvu biddukoṁḍiruttade. sthūlaśarīriyāda adu elligū hōgadē yāvāgalū oṁdē jāgadalli marada koraḍinaṁteyē biddukoṁḍiruttade. ādare adara parisaradalli yāvudē prāṇiyu sikkidarū adannu biḍadē nuṁgibiḍuttade. ā prāṇiyu yāvāga baruttade, hēge adakke āhāravāguttade eṁba pratīkṣēyēnū adakkiruvudilla. adr̥ṣṭāyuktavāgi yāvudādarū prāṇiyu yāvāgalō baṁdu ā hāvige āhāravāguttade. adaraṁte ācarisuvudakke ājagaravrataveṁdu hesaru (bhārata darśana). ↩︎

  8. apagata (gītā pres/bhārata darśana). ↩︎

  9. na hr̥dayamanurudhya vāṅmanō vā। (gītā pres/bhārata darśana). ↩︎