169: pitāputrasaṁvādakathanaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

mōkṣadharma parva

adhyāya 169

sāra

kalyāṇavannu bayasuvavanu ēnu māḍabēku ennuvudara kuritu maganu taṁdegitta upadēśa1 (1-37).

12169001 yudhiṣṭhira uvāca।
12169001a atikrāmati kālē'sminsarvabhūtakṣayāvahē।
12169001c kiṁ śrēyaḥ pratipadyēta tanmē brūhi pitāmaha।।

yudhiṣṭhiranu hēḷidanu: “pitāmaha! sarvabhūtagaḷannū kṣayagoḷisuva ī kālavu kaḷeyuttalē iruttade. hīgiruvāga manuṣyanu śrēyassigāgi ēnannu māḍabahudu? adannu nanage hēḷu.”

12169002 bhīṣma uvāca।
12169002a atrāpyudāharaṁtīmamitihāsaṁ purātanam।
12169002c pituḥ putrēṇa saṁvādaṁ tannibōdha yudhiṣṭhira।।

bhīṣmanu hēḷidanu: “idakke saṁbaṁdhisidaṁte ī oṁdu purātana itihāsavāda taṁde-magana saṁvādavannu udāharisuttāre. adannu kēḷu.

12169003a dvijātēḥ kasya citpārtha svādhyāyaniratasya vai।
12169003c babhūva putrō mēdhāvī mēdhāvī nāma nāmataḥ।।

pārtha! svādhyāyaniratanāda ōrva brāhmaṇaniddanu. avanige mēdhāvī eṁba hesarina ōrva mēdhāvī putranādanu.

12169004a sō'bravītpitaraṁ putraḥ svādhyāyakaraṇē ratam।
12169004c mōkṣadharmārthakuśalō lōkatattvavicakṣaṇaḥ।।

mōkṣadharmārthagaḷalli kuśalanāgidda mattu lōkatattvagaḷannu aritidda ā putranu svādhyāyadalli niratanāgidda tanna taṁdege hēḷidanu:

12169005a dhīraḥ kiṁ svittāta kuryāt prajānan kṣipraṁ hyāyurbhraśyatē mānavānām।
12169005c pitastadācakṣva yathārthayōgaṁ mamānupūrvyā yēna dharmaṁ carēyam।।

“appā! manuṣyana āyussu tīvra gatiyalli kaḷeduhōguttide. idannu tiḷidū dhīranādavanu ēnu māḍaballanu? taṁdeyē! nanage ā upāyavannu yathārthavāgi upadēśisu. adaraṁte nānu dharmācaraṇeyannu māḍabahudu.”

12169006 pitōvāca।
12169006a vēdānadhītya brahmacaryēṇa putra putrāniccētpāvanārthaṁ pitr̥ṇām।
12169006c agnīnādhāya vidhivaccēṣṭayajñō vanaṁ praviśyātha munirbubhūṣēt।।

taṁdeyu hēḷidanu: “putra! brahmacaryadalliddukoṁḍu vēdagaḷannu adhyayana māḍi pitr̥gaḷannu pāvanagoḷisalu putrarannu bayasabēku. vidhivattāgi agniyannu sthāpisi yajñagaḷannu māḍabēku. anaṁtara vanavannu pravēśisi muniyāgirabēku.”

12169007 putra uvāca।
12169007a ēvamabhyāhatē lōkē samaṁtātparivāritē।
12169007c amōghāsu pataṁtīṣu kiṁ dhīra iva bhāṣasē।।

maganu hēḷidanu: “ī lōkavē ākramaṇakkoḷagāgiruvāga, ellakaḍegaḷiṁda muttigege silukiruvāga, yaśasviyu kaḍimeyāguttiruvāga nīnu dhīranaṁte eṁthaha mātugaḷannāḍuttiruve!”

12169008 pitōvāca।
12169008a kathamabhyāhatō lōkaḥ kēna vā parivāritaḥ।
12169008c amōghāḥ kāḥ pataṁtīha kiṁ nu bhīṣayasīva mām।।

taṁdeyu hēḷidanu: “nannannu ēke nīnu hedarisuttiddīye? ī lōkavu yāra ākramaṇakkoḷapaṭṭide? yāru idannu muttige hākiddāre? mattu tanna kelasavannu cennāgi pūraisida yāru tānē kaḍimeyāguttiddāre?”

12169009 putra uvāca।
12169009a mr̥tyunābhyāhatō lōkō jarayā parivāritaḥ।
12169009c ahōrātrāḥ pataṁtyētē nanu kasmānna budhyasē।।

maganu hēḷidanu: “ī lōkavu mr̥tyuviniṁda ākramaṇisalpaṭṭide. muppiniṁda muttalpaṭṭide. hagalu-rātrigaḷu kaḷedu hōguttive. idannu nīnu ēke ariyuttilla?

212169010a yadāhamētajjānāmi na mr̥tyustiṣṭhatīti ha। 12169010c sō'haṁ kathaṁ pratīkṣiṣyē jālēnāpihitaścaran।।

mr̥tyuvu oṁdu kṣaṇavū nilluvudilla mattu nānu adara jāladalli silukikoṁḍu aledāḍuttiddēne eṁdu tiḷidū nānu svalpa samayavādarū hēge kāyaballenu?

12169011a rātryāṁ rātryāṁ vyatītāyāmāyuralpataraṁ yadā।
12169011c gādhōdakē matsya iva sukhaṁ viṁdēta kastadā।
12169011e tadēva vaṁdhyaṁ divasamiti vidyādvicakṣaṇaḥ।।

oṁdoṁdu rātriyū kaḷeyalu adaroṁdige āyussu kūḍa kaḍimeyāguttiruvāga kaḍimeyāguttiruva nīrinalli vāsisuttiruva mīninaṁte nānu hēge tānē sukhavannu hoṁdaballenu?

312169012a anavāptēṣu kāmēṣu mr̥tyurabhyēti mānavam। 12169012c śaṣpāṇīva vicinvaṁtamanyatragatamānasam।
12169012e vr̥kīvōraṇamāsādya mr̥tyurādāya gaccati।।

mānavanu tanna kāmagaḷannu pūraisuvudaroḷage mr̥tyuvu baṁdubiḍuttade. mēyuttidda āḍina baḷi akasmāttāgi huliyu baṁdu adannu dōcikoṁḍu hōguvaṁte manuṣyana manassu bēroṁdu viṣayadalli magnavāgiruvāga ommiṁdommelē mr̥tyuvu baṁdu avanannu ettikoṁḍu hōgibiḍuttade.

12169013a adyaiva kuru yaccrēyō mā tvā kālō'tyagādayam।
12169013c akr̥tēṣvēva kāryēṣu mr̥tyurvai saṁprakarṣati।।

ādudariṁda śrēya kāryavannu iṁdē māḍu. ī kālavu tappi hōgadirali. ēkeṁdare mr̥tyuvu ninnannu eḷedukoṁḍu hōguvāga ella kelasagaḷū ardhadalliyē niṁtubiḍuttave.

12169014a śvaḥkāryamadya kurvīta pūrvāhṇē cāparāhṇikam।
12169014c na hi pratīkṣatē mr̥tyuḥ kr̥taṁ vāsya na vā kr̥tam।
12169014e kō hi jānāti kasyādya mr̥tyusēnā nivēkṣyatē4।।

nāḷe māḍabēkeṁdidda kāryavannu iṁdē māḍabēku. sāyaṁkāla māḍuttēne eṁdidda kāryavannu beḷiggeyē māḍabēku. ēkeṁdare mr̥tyuvu yāra kelasavu mugidide mattu yāra kelasavu mugidilla ennuvudannu nōḍi kāyuvudilla. mr̥tyuvina kālavu iṁdē eṁdu yārige tiḷidiruttade?

12169015a yuvaiva dharmaśīlaḥ syādanimittaṁ hi jīvitam।
12169015c kr̥tē dharmē bhavētkīrtiriha prētya ca vai sukham।।

ādudariṁda yuvāvastheyalliyē ellarigū dharmācaraṇeyannu māḍabēku. ēkeṁdare nissaṁdēhavāgi jīvanavu anityavu. dharmācaraṇeyiṁda ī lōkadalli manuṣyana kīrtiyu vistāravāguttade mattu paralōkadalliyū avanige sukhavu doreyuttade.

12169016a mōhēna hi samāviṣṭaḥ putradārārthamudyataḥ।
12169016c kr̥tvā kāryamakāryaṁ vā puṣṭimēṣāṁ prayaccati।।

mōhadiṁda samāviṣṭanādavanu putra-patniyarigāgi udyōgaśīlanāguttāne mattu māḍabēkādudannu mattu māḍabāradudannu māḍi avara pālana-pōṣaṇege prayatnisuttāne.

12169017a taṁ putrapaśusaṁmattaṁ vyāsaktamanasaṁ naram।
12169017c suptaṁ vyāghraṁ mahaughō vā mr̥tyurādāya gaccati।।

malagidda prāṇiyannu huliyu ettikoṁḍu hōguvaṁte putra-paśusaṁpannanāgidda mattu avaralliyē manassina āsaktiyanniṭṭukoṁḍiddavanannu oṁdu dina mr̥tyuvu ettikoṁḍu hōgibiḍuttade.

12169018a saṁcinvānakamēvaikaṁ kāmānāmavitr̥ptakam।
12169018c vyāghraḥ paśumivādāya mr̥tyurādāya gaccati।।

huliyu paśuvannu hēgō hāge mr̥tyuvu kēvala saṁgrahisuvudaralliyē toḍagiruva mattu kāmanegaḷa tr̥ptiyilladavanannu ettikoṁḍu hōguttade.

12169019a idaṁ kr̥tamidaṁ kāryamidamanyat kr̥tākr̥tam।
12169019c ēvamīhāsukhāsaktaṁ kr̥tāṁtaḥ kurutē vaśē।।

idannu māḍiyāyitu, idannu innū māḍabēku mattu idu ardhadalliyē niṁtuhōyitu ivē modalāgi īhāsukhāsaktanādavannu kr̥tāṁta kālanu vaśamāḍikoḷḷuttāne.

12169020a kr̥tānāṁ phalamaprāptaṁ karmaṇāṁ phalasaṁginam।
12169020c kṣētrāpaṇagr̥hāsaktaṁ mr̥tyurādāya gaccati।।

manuṣyanu tanna hola, aṁgaḍi mattu manegaḷalliyē silukikoṁḍiruttāne mattu tanna karmagaḷa phalavu dorakuva modalē ā karmāsaktanannu mr̥tyuvu ettikoṁḍu hōguttade.

512169021a mr̥tyurjarā ca vyādhiśca duḥkhaṁ cānēkakāraṇam। 12169021c anuṣaktaṁ yadā dēhē kiṁ svastha iva tiṣṭhasi।।

ī śarīrada mēle mr̥tyu, muppu, vyādhi mattu anēka kāraṇagaḷiṁduṁṭāguva duḥkha ivugaḷa ākramaṇavu naḍeyuttiruvāga nīnu hēge tānē svasthanāgi kuḷitukoḷḷabahudu?

12169022a jātamēvāṁtakō'ṁtāya jarā cānvēti dēhinam।
12169022c anuṣaktā dvayēnaitē bhāvāḥ sthāvarajaṁgamāḥ।।

dēhadhārī jīvavu janmavettuttalē aṁtyagoḷisalu mr̥tyu mattu muppugaḷu adara hiṁde biddiruttave. ī samasta sthāvara-jaṁgamagaḷū iveraḍariṁda baṁdhisalpaṭṭive.

12169023a mr̥tyōrvā gr̥hamēvaitadyā grāmē vasatō ratiḥ।
12169023c dēvānāmēṣa vai gōṣṭhō yadaraṇyamiti śrutiḥ।।

grāma-nagaragaḷalliddukoṁḍu maneyalli patnī-putraralli āsaktanāgiruvudē mr̥tyuvu. vanadalliruvavanu ī iṁdriyarūpī gōvugaḷannu kaṭṭaliruva gūṭadaṁte eṁdu śrutigaḷu hēḷuttave.

12169024a nibaṁdhanī rajjurēṣā yā grāmē vasatō ratiḥ।
12169024c cittvaināṁ sukr̥tō yāṁti naināṁ ciṁdaṁti duṣkr̥taḥ।।

grāma-nagaradalli iruvudariṁda alliya patni-putra modalāda viṣayagaḷalli iruva āsaktiyē jīvanannu baṁdhisuva haggavu. puṇyātmanē idannu tuṁḍarisi biḍugaḍehoṁdaballanu. pāpigaḷige idannu tuṁḍarisalu sādhyavāguvudilla.

12169025a na hiṁsayati yaḥ prāṇānmanōvākkāyahētubhiḥ।
12169025c jīvitārthāpanayanaiḥ karmabhirna sa badhyatē6।।

manassu, mātu mattu śarīragaḷiṁda yāru prāṇigaḷannu hiṁsisuvudillavō avana jīvitārtha karmagaḷu avanannu baṁdhisuvudilla.

12169026a na mr̥tyusēnāmāyāṁtīṁ jātu kaścit prabādhatē।
12169026c r̥tē satyamasaṁtyājyaṁ satyē hyamr̥tamāśritam।।

satyavaṁtanalladē bēre yāva manuṣyanū edurāgi baruva mr̥tyusēneyanannu edurisalāranu. ādudariṁda asatyavannu tyajisabēku. amr̥tatvavu satyadalliyē sthitavāgide.

12169027a tasmātsatyavratācāraḥ satyayōgaparāyaṇaḥ।
12169027c satyārāmaḥ samō dāṁtaḥ7 satyēnaivāṁtakaṁ jayēt।।

ādudariṁda satyavratavannu ācarisabēku. satyayōgaparāyaṇanāgirabēku. satyadalliyē ramisabēku. samanāgiruva, dāṁtanāgiruva mattu satyavaṁtanāgiruvavanu aṁtakanannu jayisaballanu.

12169028a amr̥taṁ caiva mr̥tyuśca dvayaṁ dēhē pratiṣṭhitam।
12169028c mr̥tyumāpadyatē mōhātsatyēnāpadyatē'mr̥tam।।

amr̥ta mattu mr̥tyu iveraḍū ī dēhadalliyē nelesive. mōhadiṁda mr̥tyuvannu mattu satyadiṁda amr̥tavannu paḍedukoḷḷuttēve8.

12169029a sō'haṁ hyahiṁsraḥ satyārthī kāmakrōdhabahiṣkr̥taḥ।
12169029c samaduḥkhasukhaḥ kṣēmī mr̥tyuṁ hāsyāmyamartyavat।।

ādudariṁda īga nānu hiṁseyannu toredu satyārthiyāguttēne. krāmakrōdhagaḷannu horage hāki duḥkha mattu sukhagaḷalli samāna bhāvavannu tāḷuttēne. ellaroṁdigū kalyāṇakaranāgiddukoṁḍu dēvategaḷaṁte mr̥tyubhayadiṁda muktanāguttēne.

12169030a śāṁtiyajñaratō dāṁtō brahmayajñē sthitō muniḥ।
12169030c vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyanē।।

nānu nivr̥ttiparanāgi śāṁtimaya yajñadalli toḍaguttēne. iṁdriyagaḷu mattu manassannu niyaṁtraṇadalliṭṭukoṁḍu brahmayajñadalli toḍaguttēne. uttarāyaṇa mārgadalli hōgalu nānu japa mattu svādhyāyarūpī vāgyajña, dhyānarūpī manōyajña mattu agnihōtravē modalāda guruśuśrūṣādirūpī karmayajñavannu anuṣṭhānamāḍuttēne.

12169031a paśuyajñaiḥ kathaṁ hiṁsrairmādr̥śō yaṣṭumarhati।
12169031c aṁtavadbhiruta prājñaḥ kṣatrayajñaiḥ9 piśācavat।।

nannaṁtaha prājñanu hiṁsāyuktavāda paśuyajña mattu piśāciyaṁte tanna rakta-māṁsadiṁdalē māḍuva kṣatrayajñavannu hēge tānē māḍaballanu?

12169032a yasya vāṅmanasī syātāṁ samyak praṇihitē sadā।
12169032c tapastyāgaśca yōgaśca sa vai sarvamavāpnuyāt।।

yāra mātu mattu manassugaḷu sariyāda ēkāgrateyalliruvavō mattu yāru tyāga, tapassu mattu satyasaṁpannarāgiruvarō avaru niścayavāgiyū ellavannū paḍedukoḷḷuttāre.

12169033a nāsti vidyāsamaṁ cakṣurnāsti vidyāsamaṁ balam।
12169033c nāsti rāgasamaṁ duḥkhaṁ nāsti tyāgasamaṁ sukham10।।

vidyege samanāda kaṇṇilla; vidyege samanāda balavilla. bayakeya samanāda duḥkhavilla mattu tyāgakke samanāda sukhavilla.

12169034a ātmanyēvātmanā jāta ātmaniṣṭhō'prajō'pi vā।
12169034c ātmanyēva bhaviṣyāmi na māṁ tārayati prajā।।

nānu saṁtānarahitanādarū paramātmanalliyē paramātmaniṁda utpannanāgiddēne. paramātmanalliyē sthitanāgiddēne. muṁdeyū kūḍa ātmanalliyē līnanāguttēne. saṁtānavu nannannu pārumāḍuvudilla.

12169035a naitādr̥śaṁ brāhmaṇasyāsti vittaṁ yathaikatā samatā satyatā ca।
12169035c śīlē sthitirdaṁḍanidhānamārjavaṁ tatastataścōparamaḥ kriyābhyaḥ।।

paramātmanoṁdige ēkate mattu samate, satyabhāṣe, sadācāra, brahmaniṣṭhe, ahiṁse, saraḷate mattu ella rītiya sakāma karmagaḷiṁda nivr̥tti – ivugaḷaṁthaha bēre yāva dhanavū brāhmaṇanalliruvudilla.

12169036a kiṁ tē dhanairbāṁdhavairvāpi kiṁ tē kiṁ tē dārairbrāhmaṇa yō mariṣyasi।
12169036c ātmānamanvicca guhāṁ praviṣṭaṁ pitāmahastē kva gataḥ pitā ca।।

brāhmaṇa taṁdeyē! nīnu oṁdalla oṁdu dina sattuhōguttīyādududariṁda ī dhanada prayōjanavādarū ēnu athavā baṁdhu-bāṁdhavaroṁdige ninagiruva kelasavādarū ēnu mattu patnī-putrariṁda ninage doreyuva lābhavādarū ēnu? ninna hr̥dayarūpī guheyalliruva paramātmanannu huḍuku. ninna pita-pitāmaharu elli hōdaru ennuvudannādarū yōcisu!””

12169037 bhīṣma uvāca।
12169037a putrasyaitadvacaḥ śrutvā tathākārṣītpitā nr̥pa।
12169037c tathā tvamapi vartasva satyadharmaparāyaṇaḥ।।

bhīṣmanu hēḷidanu: “nr̥pa! magana ā mātannu kēḷi taṁdeyu hēge satyadharmada pālaneyalli niratanāgiddanō hāge nīnū kūḍa satyadharmaniratanāgiru.”

samāpti

iti śrīmahābhāratē śāṁtiparvaṇi mōkṣadharmaparvaṇi pitāputrasaṁvādakathanē ēkōnasaptatyadhikaśatamō'dhyāyaḥ।।
idu śrīmahābhāratadalli śāṁtiparvadalli mōkṣadharmaparvadalli pitāputrasaṁvādakathana ennuva nūrāaravattoṁbhattanē adhyāyavu.


  1. maganu taṁdege upadēśisuvudē ī adhyāyada viśēṣate. ↩︎

  2. idakke modalu ī oṁdu ślōkārdhavide: amōghā rātrayaścāpi nityamāyaṁti yāṁti ca। arthāt: ī amōgha rātrigaḷu nityavū baruttiruttave mattu hōgibiḍuttave (gītā pres). ↩︎

  3. idakke modalu ī oṁdu ślōkavide: yasyāṁ rātryāṁ vyatītāyāṁ na kiṁcicchubhamācarēt। tadaiva vaṁdhyaṁ divasamiti vidyādvicakṣaṇaḥ।। arthāt: yāvudē śubha karmagaḷannu māḍadē rātriyu kaḷeduhōdare ā dinavannu vidvāṁsanu vyarthavāyiteṁdē tiḷiyuttāne (gītā pres). ↩︎

  4. idara naṁtara ī oṁdu ślōkārdhavide: na mr̥tyurāmaṁtrayatē hartukāmō jagatprabhuḥ।। arthāt: jagatprabhu mr̥tyuvu yārannādarū apaharisikoṁḍu hōgabēkeṁdare avarige nimaṁtraṇavannittu baruvudilla (gītā pres). ↩︎

  5. idakke modalu ī oṁdu adhika ślōkavide: durbalaṁ balavaṁtaṁ ca śūraṁ bhīruṁ jaḍaṁ kavim। aprāptaṁ sarvakāmārthān mr̥tyurādāya gacchati।। arthāt: durbalanāgiralī athavā balaśāliyāgirali, śūranāgiralī athavā hēḍiyāgirali, mūrkhanāgirali athavā vidvānanāgirali mr̥tyuvu avana samasta kāmanegaḷu pūrṇavāguvudara modalē avanannu ettikoṁḍu hōguttade (gītā pres). ↩︎

  6. jīvitārthāpanayanaiḥ prāṇibhirna sa hiṁsyatē।। (gītā pres). ↩︎

  7. satyāgamaḥ sadā dāṁtaḥ (gītā pres). ↩︎

  8. pramādavē mr̥tyuveṁdū apramādavē amr̥tatvaveṁdū sanatsujātana pratipādaneyide: pramādaṁ vai mr̥tyumahaṁ bravīmi। sadāpramādamamr̥tatvaṁ bravīmi।। (udyōga parva, sanatsujāta parva, adhyāya 42). ↩︎

  9. kṣētrayajñaiḥ (gītā pres). ↩︎

  10. idē ślōkavu punaḥ muṁde śāṁtiparvada adhyāya 316 ralli (ślōka 6) nāradanu śukanige māḍuva upadēśadalli sanatkumārana ī mātugaḷannu hēḷuvāgalū baruttade. ↩︎