praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
mokṣadharma parva
adhyāya 168
sāra
śokākula cittada śāṃtigāgi rājā senajit mattu brāhmaṇa saṃvādadalli piṃgalagītè (1-53).
12168001 1yudhiṣṭhira uvāca| 12168001a dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ|
12168001c dharmamāśramiṇāṃ śreṣṭhaṃ vaktumarhasi pārthiva||
yudhiṣṭhiranu hel̤idanu: “pitāmaha! pārthiva! idūvarègè nīnu rājadharmavannu āśrayisidavara śubha dharmagal̤a kuritu hel̤idè. īga āśramigal̤a śreṣṭha dharmada kuritu hel̤abeku.”
12168002 bhīṣma uvāca|
12168002a sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ|
12168002c bahudvārasya dharmasya nehāsti viphalā kriyā||
bhīṣmanu hel̤idanu: “sarvatra svargasaṃbaṃdhī satyaphalavannu nīḍuva tapassina ullekhavidè. dharmakkè aneka dvāragal̤ivè. illi yāva kriyègal̤ū viphalavāguvudilla.
12168003a yasminyasmiṃstu vinaye2 yo yo yāti viniścayam|
12168003c sa tamevābhijānāti nānyaṃ bharatasattama||
bharatasattama! yāryāru yāvyāva viṣayagal̤a kuritu pūrṇa niścayavannu paḍèdiruttāro avanne avaru kartavyagal̤èṃdu til̤iyuttārè. anyavannu kartyavyagal̤èṃdu til̤iyuvudilla.
12168004a yathā yathā ca paryeti lokataṃtramasāravat|
12168004c tathā tathā virāgo'tra jāyate nātra saṃśayaḥ||
saṃsārada viṣayagal̤u sārahīnavèṃdu aritukòṃḍu baṃdaṃtè vairāgyavu huṭṭikòl̤l̤uttadè ènnuvudaralli saṃśayavilla.
12168005a evaṃ vyavasite loke bahudoṣe yudhiṣṭhira|
12168005c ātmamokṣanimittaṃ vai yateta matimānnaraḥ||
yudhiṣṭhira! hīgè ī lokadalli aneka doṣagal̤ivè èṃdu til̤idukòṃḍu manuṣyanu tanna mokṣakkè prayatnisabeku.”
12168006 yudhiṣṭhira uvāca|
12168006a naṣṭe dhane vā dāre vā putre pitari vā mṛte|
12168006c yayā buddhyā nudeccokaṃ tanme brūhi pitāmaha||
yudhiṣṭhiranu hel̤idanu: “pitāmaha! dhananaṣṭavādāga athavā patni, putra athavā taṃdèya mṛtyuvādāga yāva buddhiyiṃda manuṣyanu tanna śokavannu nivārisikòl̤l̤abeku. adara kuritu nanagè hel̤u.”
12168007 bhīṣma uvāca|
12168007a naṣṭe dhane vā dāre vā putre pitari vā mṛte|
12168007c aho duḥkhamiti dhyāyan śokasyāpacitiṃ caret||
bhīṣmanu hel̤idanu: “dhanavu naṣṭavādarè athavā patni, putra athavā taṃdèyu mṛtarādarè “ayyo duḥkhave!” èṃdu yocisi śokavannu dūragòl̤isuvaṃthaddannu māḍabeku.
12168008a atrāpyudāharaṃtīmamitihāsaṃ purātanam|
12168008c yathā senajitaṃ vipraḥ kaścidityabravīdvacaḥ||
ī viṣayadalli purātana itihāsavāda orva vipranu senajitanigè hel̤idudannu udāharisuttārè.
12168009a putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam|
12168009c viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanamabravīt||
putraśokābhisaṃtaptanāda mattu śokavihvalanāda hāgū viṣaṇṇavadananāgidda rājanannu noḍi vipranu ī mātannāḍidanu:
12168010a kiṃ nu khalvasi mūḍhastvaṃ3 śocyaḥ kimanuśocasi|
12168010c yadā tvāmapi śocaṃtaḥ śocyā yāsyaṃti tāṃ gatim||
“nīnu mūḍhanallave? nīne śocanīyanāgiruvāga yārigāgi śokisuttiruvè? muṃdè òṃdu dina innòbba śocanīya manuṣyanu ninagoskaravāgi śokisuttā ide gatiyannu hòṃduttānè.
12168011a tvaṃ caivāhaṃ ca ye cānye tvāṃ rājanparyupāsate|
12168011c sarve tatra gamiṣyāmo yata evāgatā vayam||
rājan! nānu, nīnu mattu ninna bal̤i illi kul̤itiruva èllarū èlliṃda nāvèllarū baṃdiddevo allige hoguttevè.”
12168012 senajiduvāca|
12168012a kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana|
12168012c kiṃ jñānaṃ kiṃ śrutaṃ vā te yatprāpya na viṣīdasi4||
senajituvu hel̤idanu: “tapodhana! vipra! ninnalli yāva buddhiyidè athavā tapassidè athavā samādhi athavā śāstrajñānavidè èṃdu ninagè yāvude tarahada viṣādavū āguttilla?”
12168013 brāhmaṇa uvāca|
12168013a paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ| 12168013c 5ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama||
brāhmaṇanu hel̤idanu: “noḍu! ī pṛthviyalli èlla bhūtagal̤ū duḥkhagrastarāguttiruvudannu noḍu. ī śarīravū nannadalla athavā iḍī pṛthviyū nannadalla.
12168014a yathā mama tathānyeṣāmiti buddhyā na me vyathā|
12168014c etāṃ buddhimahaṃ prāpya na prahṛṣye na ca vyathe||
ī èlla vastugal̤u nannavu hego hāgè itararigū serivè. hīgè yocisidarè ivugal̤igāgi nanna manassinalli yāva vyathèyū uṃṭāguvudilla. ide vicāradiṃda nanagè harṣavāguttadèye hòratu śokavāguvudilla.
12168015a yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau|
12168015c sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ||
samudradalli hegè òṃdu kaṭṭigèya tuṃḍu innòṃdu kaṭṭigèya tuṃḍannu seri mattè berāguvudo hāgè ī lokadalli prāṇigal̤a samāgamavu naḍèyuttiruttadè.
12168016a evaṃ putrāśca pautrāśca jñātayo bāṃdhavāstathā|
12168016c teṣu sneho na kartavyo viprayogo hi tairdhruvam||
hīgèye putraru, pautraru, jñāti-bāṃdhavaru siguttārè. avara kuritu èṃdū hèccina āsaktiyannu torisabāradu. ekèṃdarè òṃdu dina avaru biṭṭuhoguvudu niścitavāgidè.
12168017a adarśanādāpatitaḥ punaścādarśanaṃ gataḥ|
12168017c na tvāsau veda na tvaṃ taṃ kaḥ sankamanuśocasi||
ninna maganu kāṇadalliṃda baṃdiddanu mattu punaḥ kāṇadallige hogiddānè. avanu ninagè paricitanāgiralilla mattu nīnu avanigè paricitanāgiralilla. ādarū nīnu avanigè enèṃdu śokisuttiruvè?
12168018a tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham|
12168018c sukhātsaṃjāyate duḥkhamevametatpunaḥ punaḥ|
12168018e sukhasyānaṃtaraṃ duḥkhaṃ duḥkhasyānaṃtaraṃ sukham6||
tṛṣṇèyiṃda duḥkhavu huṭṭuttadè mattu duḥkhada nāśave sukhavu. sukhada naṃtara duḥkhavu huṭṭuttadè. hīgè punaḥ punaḥ duḥkhave āguttiruttadè. sukhada naṃtara duḥkhavuṃṭāguttadè mattu duḥkhada naṃtara sukhavuṃṭāguttadè.
12168019a sukhāttvaṃ duḥkhamāpannaḥ punarāpatsyase sukham|
12168019c na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham||
īga nīnu sukhadiṃda duḥkhavannu paḍèdukòṃḍiddīyè. punaḥ ninagè sukhavuṃṭāguttadè. illi yārigū nityavū duḥkhavu dòrèyuvudilla mattu nitya sukhavū dòrèyuvudilla.
12168020a 7nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ| 12168020c na ca prajñālamarthānāṃ na sukhānāmalaṃ dhanam||
suhṛdanu sukhavannu nīḍalu samarthanāgiruvudilla. śatruvu duḥkhavannu nīḍalu samarthanāgiruvudilla. buddhiyalli dhanavannu nīḍuva śaktiyiruvudilla mattu dhanakkè sukhavannu nīḍuva śaktiyiruvudilla.
12168021a na buddhirdhanalābhāya na jāḍyamasamṛddhaye|
12168021c lokaparyāyavṛttāṃtaṃ prājño jānāti netaraḥ||
buddhiyu dhanalābhakkè kāraṇavalla mattu mūrkhatanavu baḍatanakkè kāraṇavalla. vāstavavāgi saṃsāracakrada gatiya vṛttāṃtavannu prājñanu mātra til̤idiruttānè. itararigè idu til̤iyuvudilla.
12168022a buddhimaṃtaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim|
12168022c durbalaṃ balavaṃtaṃ ca bhāginaṃ bhajate sukham||
buddhivaṃtanāgirali, mūḍhanāgirali, śūranāgirali, heḍiyāgirali, mūrkhanāgirali, kaviyāgirali, durbalanāgirali mattu balavaṃtanāgirali – daivavu yārigè anukūlavāgiruvudo avarigè prayatnavillade sukhavu prāptavāguttadè.
12168023a dhenurvatsasya gopasya svāminastaskarasya ca|
12168023c payaḥ pibati yastasyā dhenustasyeti niścayaḥ||
hālunīḍuva hasuvu adara karuvinaddo? athavā adara hālukarèyuvavanaddo? adara mālīkanaddo? adannu kaddukòṃḍu hodavanaddo? vāstavavāgi yāru adara hālannu kuḍiyuttāno hasuvu avanadāguttadè èṃdu vidvāṃsara niścayavu.
12168024a ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ|
12168024c te narāḥ sukhamedhaṃte kliśyatyaṃtarito janaḥ||
ī lokadalli atyaṃta mūḍhanāgiruvavanu mattu atyaṃta buddhivaṃtanāgiruvavanu ivaribbare sukhavannu anubhavisuttārè. madhyadalliruva janaru kaṣṭavanne anubhavisuttārè.
12168025a aṃtyeṣu remire dhīrā na te madhyeṣu remire|
12168025c aṃtyaprāptiṃ sukhāmāhurduḥkhamaṃtaramaṃtayoḥ||
jñānigal̤u aṃtyadalli ramisuttārè. madhyadalli ramisuvudilla. aṃtyaprāptiyu sukhavèṃdu hel̤uttārè mattu ādi mattu aṃtyagal̤a madhyavu duḥkharūpavèṃdu hel̤uttārè.
12168026a 8ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ| 12168026c tānnaivārthā na cānarthā vyathayaṃti kadā cana||
ādarè dvaṃdvātītarāda mattu vimatsararādavarigè jñānajanita sukhavu prāptavāguttadè. aṃthavarannu artha mattu anartha èraḍū èṃdū pīḍisuvudilla.
12168027a atha ye buddhimaprāptā vyatikrāṃtāśca mūḍhatām|
12168027c te'tivelaṃ prahṛṣyaṃti saṃtāpamupayāṃti ca||
mūḍhatèyannu dāṭiruva ādarè innū jñānavannu paḍèdukòṃḍirada janaru sukhada paristhiti baṃdāga atyaṃta harṣadiṃda bīguttārè mattu duḥkhada paristhiti baṃdāga atiśaya saṃtāpavannu anubhavisuttārè.
12168028a nityapramuditā mūḍhā divi devagaṇā iva|
12168028c avalepena mahatā paridṛbdhā9 vicetasaḥ||
mūḍharu svargadalliruva devatègal̤aṃtè sadā viṣayasukhadalli magnarāgiruttārè. ekèṃdarè avara cittavu viṣayāsaktiya kèsarannu lepisikòṃḍu mahā mohitagòṃḍiruttadè.
12168029a sukhaṃ duḥkhāṃtamālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam|
12168029c bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase||
mòdamòdalu ālasyavu sukhavèṃdènisuttadè. ādarè adu aṃtyadalli duḥkhadāyiyāguttadè. kāryakauśalavu duḥkhakaravèṃdu toruttadè ādarè adu sukhavannu nīḍuttadè. kāryakuśala puruṣanalliye lakṣmīsahita aiśvaryavu nivāsisuttadè; ālasiyallalla.
12168030a sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam|
12168030c prāptaṃ prāptamupāsīta hṛdayenāparājitaḥ||
ādudariṃda sukhavāgalī, duḥkhavāgalī, priyavāgalī, apriyavādudāgalī, yāvudu prāptavāguttadèyo adannu buddhivaṃtanu hṛdayapūrvakavāgi svāgatisabeku. èṃdū solabāradu.
12168031a śokasthānasahasrāṇi harṣasthānaśatāni10 ca|
12168031c divase divase mūḍhamāviśaṃti na paṃḍitam11||
śokada sāvirāru sthānagal̤ivè mattu harṣada nūrāru sthānagal̤ivè. ādarè avu pratidinavū mūrkhara melè prabhāva bīruttavèye hòratu jñāniya melalla.
12168032a buddhimaṃtaṃ kṛtaprajñaṃ śuśrūṣumanasūyakam|
12168032c dāṃtaṃ jiteṃdriyaṃ cāpi śoko na spṛśate naram||
buddhivaṃta, kṛtaprajña, kel̤uva, anasūyaka, dāṃta, mattu jiteṃdriya naranannu śokavu muṭṭuvudū illa.
12168033a etāṃ buddhiṃ samāsthāya guptacittaścaredbudhaḥ|
12168033c udayāstamayajñaṃ hi na śokaḥ spraṣṭumarhati||
vidvāṃsanu ide buddhiyannu āśrayisi kāma-krodhādi śatrugal̤iṃda cittavannu rakṣisikòṃḍu vartisabeku. utpatti mattu vināśagal̤annu tattvataḥ til̤idukòṃḍavanannu śokavu muṭṭuvudilla.
12168034a yannimittaṃ bhaveccokastrāso12 vā duḥkhameva vā|
12168034c āyāso vā yatomūlastadekāṃgamapi tyajet||
yāvudariṃda śoka, saṃkaṭa athavā duḥkhavuṃṭāguvudo athavā āyāsavāguvudo adara mūlavu dehada òṃdu aṃgave āgiddarū adannu tyajisabeku.
12168035a yadyattyajati kāmānāṃ tatsukhasyābhipūryate|
12168035c kāmānusārī puruṣaḥ kāmānanu vinaśyati||
yāva yāva kāmanègal̤annu tyajisuttevo ave sukhavannu nīḍuvaṃthahudāguttavè. kāmanègal̤annu anusarisi hoguva puruṣanu kāmanègal̤òṃdigè nāśahòṃduttānè.
12168036a yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham|
12168036c tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām||
ī lokadallāguva kāma sukha mattu svargalokadalli dòrèyuva mahā sukha ivugal̤u tṛṣṇākṣayada sukhada hadinārane òṃdu bhāgakkū holuvudilla.
12168037a pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham|
12168037c prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam||
manuṣyanu prājñanāgirali, mūḍhanāgirali athavā śūranāgirali hiṃdina janmadalli māḍida śubhāśubhakarmagal̤a phalavannu ā karmagal̤igè takkaṃtè anubhavisale bekāguttadè.
12168038a evameva kilaitāni priyāṇyevāpriyāṇi ca|
12168038c jīveṣu parivartaṃte duḥkhāni ca sukhāni ca||
hīgè jīvigal̤igè priya-apriya mattu sukha-duḥkhagal̤u mattè mattè kramabaddhavāgi uṃṭāguttiruttavè. idaralli saṃdehave illa.
12168039a tadevaṃ buddhimāsthāya sukhaṃ jīvedguṇānvitaḥ|
12168039c sarvānkāmānjugupseta saṃgānkurvīta pṛṣṭhataḥ|
12168039e vṛtta eṣa hṛdi prauḍho mṛtyureṣa manomayaḥ13||
ide buddhiyannu āśrayisidavanu guṇānvitanāgi sukhadiṃda jīvisuttānè. ādudariṃda sarva kāmanèyagal̤annū jugupsèyiṃda noḍi adakkè bènnu torisabeku. hṛdayadalli utpannavāda kāmanègal̤u hṛdayadalliye puṣṭigòṃḍu ade manassinalli huṭṭikòl̤l̤uva mṛtyuvāguttadè.
12168040a yadā saṃharate kāmānkūrmo'ṃgānīva sarvaśaḥ|
12168040c tadātmajyotirātmā ca ātmanyeva prasīdati||
āmèyu hegè tanna aṃgāgal̤annu èlla kaḍègal̤iṃda òl̤agè sèl̤èdukòl̤l̤uttadèyo hāgè ī jīvavu tanna èlla kāmanègal̤annū saṃkocagòl̤isikòṃḍāga tanna viśuddha aṃtaḥkaraṇadalliye svayaṃ prakāśitavāda paramātmana sākṣātkāravannu māḍikòl̤l̤uttadè.
12168041a kiṃ cideva mamatvena yadā bhavati kalpitam|
12168041c tadeva paritāpārthaṃ sarvaṃ saṃpadyate tadā||
yāvude viṣayadalli mamatvavannu kalpisikòṃḍāga manuṣyane ā viṣayakkè samānavāda duḥkhakkè kāraṇanāguttānè.
12168042a na bibheti yadā cāyaṃ yadā cāsmānna bibhyati|
12168042c yadā neccati na dveṣṭi brahma saṃpadyate tadā||
yāvāga manuṣyanigè yāròḍanèyū bhayavillavo athavā yārū avanigè hèdaruvudillavo, yāvāga avanu yāvudannū bayasuvudillavo mattu yārannū dveṣisuvudillavo āga avanu parabrahma paramātmanannu seruttānè.
12168043a ubhe satyānṛte tyaktvā śokānaṃdau bhayābhaye|
12168043c priyāpriye parityajya praśāṃtātmā bhaviṣyasi||
satya-asatya, śoka-ānaṃda, bhaya-abhaya mattu priya-apriyavādavugal̤annu parityajidavanu praśāṃtātmanāguttānè.
12168044a yadā na kurute dhīraḥ sarvabhūteṣu pāpakam|
12168044c karmaṇā manasā vācā brahma saṃpadyate tadā||
yāva dhīranu sarvabhūtagal̤igū manasā-vācā mattu karmaṇā pāpavannèsaguvudillavo avanu brahmanannu paḍèdukòl̤l̤uttānè.
12168045a yā dustyajā durmatibhiryā na jīryati jīryataḥ|
12168045c yo'sau prāṇāṃtiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham||
durmatigal̤igè tyajisalu kaṣṭasādhyavāda, śarīravu jīrṇavādarū jīrṇavāgada, mattu prāṇāṃtika rogadaṃtiruva tṛṣṇèyannu tyajisuvavanigè sukhavuṃṭāguttadè.
12168046a atra piṃgalayā gītā gāthāḥ śrūyaṃti pārthiva|
12168046c yathā sā kṛccrakāle'pi lebhe dharmaṃ sanātanam||
pārthiva! ī viṣayadalli piṃgalèyu hāḍidda gāthègal̤u kel̤ibaruttavè. idannu anusarisi aval̤u saṃkaṭakāladalliyū sanātana dharmavannu paḍèdukòṃḍiddal̤u.
12168047a saṃkete piṃgalā veśyā kāṃtenāsīdvinākṛtā|
12168047c atha kṛccragatā śāṃtāṃ buddhimāsthāpayattadā||
òmmè veśyā piṃgalèyu bahal̤a hòttu saṃketisida sthānadalli kul̤itukòṃḍiddarū aval̤a priyatamanu aval̤a bal̤i baralilla. āga saṃkaṭadalliddarū śāṃtal̤āgiddukòṃḍu aval̤u hīgè yocisatòḍagidal̤u:
12168048 piṃgalovāca|
12168048a unmattāhamanunmattaṃ kāṃtamanvavasaṃ ciram|
12168048c aṃtike ramaṇaṃ saṃtaṃ nainamadhyagamaṃ purā||
piṃgalèyu hel̤idal̤u: “nanna nijavāda priyatamanu dīrghakāladiṃda nanna hattirave iddānè. sadā nānu avana jòtèye iddenè. avanu èṃdū unmattanāguvudilla. ādarè nānu èṣṭu unmattal̤āgiddenèṃdarè idakkū mòdalu avanannu nānu gurutisale illa!
12168049a ekasthūṇaṃ navadvāramapidhāsyāmyagārakam|
12168049c kā hi kāṃtamihāyāṃtamayaṃ kāṃteti maṃsyate||
òṃde kaṃbhaviruva mattu òṃbhattu dvāragal̤iruva ī śarīravèṃba manèyannu iṃdiniṃda itararigè muccibiḍuttenè. illigè baṃdiruva ā satya priyatamanannu til̤idū kūḍa yāva nāriyu berè yāvudo èlubu-māṃsagal̤a gòṃbèyannu tanna prāṇavallabhanèṃdu svīkarisiyāl̤u?
12168050a akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ|
12168050c na punarvaṃcayiṣyaṃti pratibuddhāsmi jāgṛmi||
īga nānu mohanidrèyiṃda èccèttiddenè mattu niraṃtaravāgi èccètte iruttenè. kāmanègal̤annū tyajisiddenè. ādudariṃda ā narakarūpī dhūrta manuṣyaru kāmada rūpavannu dharisi innu nanagè mosamāḍalāraru.
12168051a anartho'pi bhavatyartho daivātpūrvakṛtena vā|
12168051c saṃbuddhāhaṃ nirākārā nāhamadyājiteṃdriyā||
bhāgyadiṃda athavā pūrvakṛta śubhakarmagal̤a prabhāvadiṃda òmmòmmè anarthavū artharūpavāguttadè. nirāśal̤āda nānu iṃdu uttama jñānavannu paḍèdukòṃḍiddenè. iṃdu nānu ajiteṃdriyal̤āgilla.
12168052a sukhaṃ nirāśaḥ svapiti nairāśyaṃ paramaṃ sukham|
12168052c āśāmanāśāṃ kṛtvā hi sukhaṃ svapiti piṃgalā||
āśayagal̤illadavanu sukhavāgi nidrisuttānè. āśayagal̤illadiruvude parama sukhavu. āśayagal̤annu nirāśayagal̤annāgi māḍikòṃḍu piṃgalèyu sukhavāgi nidrisuttāl̤è.”””
12168053 bhīṣma uvāca|
12168053a etaiścānyaiśca viprasya hetumadbhiḥ prabhāṣitaiḥ|
12168053c paryavasthāpito rājā senajinmumude sukham||
bhīṣmanu hel̤idanu: “brāhmaṇana ī mattu anya yuktiyukta mātugal̤iṃda rājā setajituvina cittavu sthiragòṃḍitu. avanu śokavannu tyajisi sukhiyādanu mattu prasannanāgiratòḍagidanu.”
samāpti
iti śrīmahābhārate śāṃtiparvaṇi mokṣadharmaparvaṇi brāhmaṇasenajitsaṃvādakathane aṣṭaṣaṣṭyadhikaśatamo'dhyāyaḥ|| idu śrīmahābhāratadalli śāṃtiparvadalli mokṣadharmaparvadalli brāhmaṇasenajitsaṃvādakathana ènnuva nūrāaravattèṃṭane adhyāyavu.-
senajit mattu brāhmaṇara saṃvādavu ī mòdalu ide śāṃtiparvada adhyāya 24ralli vyāsanu yudhiṣṭhiranigè upadeśarūpadalli hel̤iddidè. ↩︎
-
viṣaye èṃba pāṭhāṃtaravidè (gītā près). ī anuvādadalli viṣaye ènnuvudanne sariyèṃdu parigaṇisiddenè. ↩︎
-
kiṃ nu muhyasi mūḍhastvaṃ èṃba pāṭhāṃtaravidè (gītā près). ↩︎
-
idara naṃtara innòṃdu adhika ślokavidè: hṛṣyaṃtamavasīdaṃtaṃ sukhaduḥkhaviparyaye| ātmānamanuśocāmi mamaiṣa hṛdi saṃsthitaḥ|| (gītā près) ↩︎
-
idakkè mòdalu ī adhika ślokagal̤ivè: uttamādhamamadhyāni teṣu teṣviha karmasu| ahameko na me kaścinnāhamanyasya kasyacit| na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama|| (gītā près). ↩︎
-
idara naṃtara ī òṃdu adhika ślokārdhavidè: sukhaduḥkhe manuṣyāṇāṃ cakravat parivartataḥ|| (gītā près). ↩︎
-
idakkè mòdalu ī 8 adhika ślokagal̤ivè: śarīramevāyatanaṃ sukhasya duḥkhasya cāpyāyatanaṃ śarīram| yadyaccharīreṇa karoti karma tenaiva dehī samupāśnute tat|| jīvitaṃ ca śarīreṇa jātyaiva saha jāyate| ubhe saha vivartete ubhe saha vinaśyata|| snehapāśairbahuvidhairāviṣṭaviṣayā janāḥ| akṛtārthāśca sīdaṃte jalaiḥ saikatasetavaḥ|| snehena tilavatsarvaṃ sargacakre nipīḍyate| tilapīḍairivākramya kleśairajñānasaṃbhavaiḥ|| saṃcinotyaśubhaṃ karma kalatrāpekṣayā naraḥ| ekaḥ kleśānavāpnoti paratreha ca mānavaḥ|| putradārakuṭuṃbeṣu prasaktāḥ sarvamānavāḥ| śokapaṃkārṇave magnā jīrṇā vanagajā iva|| putranāśe vittanāśe jñātisaṃbaṃdhināmapi| prāpyate sumahadduḥkhaṃ dāvāgnipratimaṃ vibho| daivāyattamidaṃ sarvaṃ sukhaduḥkhe bhavābhavau|| asuhṛtsasuhṛccāpi saśatrurmitravānapi| saprajñaḥ prajñayā hīno daivena labhate sukham|| (gītā près) ↩︎
-
idakkè mòdalu dakṣiṇātya pāṭhavèṃdu ī òṃdu ślokārdhavidè: sukhaṃ svapiti durmedhāḥ svāni karmāṇyaciṃtayan| avijñānena mahatā kaṃbaleneva saṃvṛtaḥ|| (gītā près) ↩︎
-
paribhūtyā (gītā près). ↩︎
-
bhayasthānaśatāni (gītā près). ↩︎
-
ide ślokavu mahābhāratadalli itara nālku kaḍè baruttadè: araṇyaka parvada èraḍane adhyāyadalli, strīparvada èraḍane adhyāyadalli mattu ide śāṃtiparvada adhyāya 26ralli mattu 317ne adhyāyadalli. ↩︎
-
bhavecchokastāpo (gītā près). ↩︎
-
idara naṃtara ī òṃdu ślokārdhavidè: krodho nāma śarīrastho dehināṃ procyate budhaiḥ| (gītā près). ↩︎