praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
āpaddharma parva
adhyāya 156
sāra
satyada lakṣaṇa, svarūpa mattu mahimèya varṇanè (1-26).
12156001 yudhiṣṭhira uvāca|
12156001a satyaṃ dharme praśaṃsaṃti viprarṣipitṛdevatāḥ|
12156001c satyamiccāmyahaṃ śrotuṃ tanme brūhi pitāmaha||
yudhiṣṭhiranu hel̤idanu: “pitāmaha! viprarṣigal̤u, pitṛgal̤u mattu devatègal̤u dharmadalli satyavanne praśaṃsisuttārè. satyada kuritu kel̤alu bayasuttenè. adara kuritu hel̤u.
12156002a satyaṃ kiṃlakṣaṇaṃ rājankathaṃ vā tadavāpyate|
12156002c satyaṃ prāpya bhavetkiṃ ca kathaṃ caiva taducyate||
rājan! satyada lakṣaṇavenu? adannu hegè paḍèdukòl̤l̤abahudu? satyavannu pālisuvudaralli yāva lābhavidè? adu hegiruttadè èṃdu hel̤uttārè?”
12156003 bhīṣma uvāca|
12156003a cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate|
12156003c avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata||
bhīṣmanu hel̤idanu: “bhārata! nālkū varṇadavara sammiśraṇavannu uttamavèṃdu hel̤uvudilla. nirvikāra satyavu sarvavarṇadavaralliyū idè.
12156004a satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ|
12156004c satyameva namasyeta satyaṃ hi paramā gatiḥ||
satpuruṣara dharmavu sadā satyave āgidè. satyavu sanātana dharmavu. satyakke namaskarisabeku ekèṃdarè satyave parama gatiyu.
12156005a satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam|
12156005c satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam||
satyave dharma, tapassu mattu yogavu. satyavu sanātana brahmavu. satyavannu parama yajñavèṃdu hel̤uttārè. satyadalliye èllavū pratiṣṭhitagòṃḍivè.
12156006a ācārāniha satyasya yathāvadanupūrvaśaḥ|
12156006c lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam||
īga nānu satyada ācāra mattu lakṣaṇagal̤annu yathāvattāgi hel̤uttenè.
12156007a prāpyate hi yathā satyaṃ tacca śrotuṃ tvamarhasi|
12156007c satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata||
hāgèye satyavu hegè prāptavāguttadè ènnuvudannū nīnu kel̤abeku. bhārata! sarvalokagal̤alli satyavu ī hadimūru vidhagal̤allidè.
12156008a satyaṃ ca samatā caiva damaścaiva na saṃśayaḥ|
12156008c amātsaryaṃ kṣamā caiva hrīstitikṣānasūyatā||
12156009a tyāgo dhyānamathāryatvaṃ dhṛtiśca satataṃ sthirā|
12156009c ahiṃsā caiva rājeṃdra satyākārāstrayodaśa||
rājeṃdra! satya, samatā, damè, amātsarya, kṣamè, lajjè, sahanaśīlanè, anasūyatè, tyāga, dhyāna, āryatva aṃdarè śreṣṭha ācaraṇè, satata sthiratèyiṃdiruva dhṛti, mattu ahiṃsā – ī hadimūru satyada ākāragal̤u.
12156010a satyaṃ nāmāvyayaṃ nityamavikāri tathaiva ca|
12156010c sarvadharmāviruddhaṃ ca yogenaitadavāpyate||
nityavū òṃde āgiddu, avināśiyū avikāriyū āgiruvude satya. sarvadharmagal̤igū avirodhavāgiruva yogadiṃdale satyada prāptiyāguttadè.
12156011a ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā|
12156011c iccādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā||
tanna iṣṭavāgiruvavaralli mattu aniṣṭa śatrugal̤alli samanāgiruvude samatèyu. icchè (rāga), dveṣa hāgū kāma-krodhagal̤annu kal̤èdukòl̤l̤uvude samatèyannu paḍèdukòl̤l̤uva upāyavu.
12156012a damo nānyaspṛhā nityaṃ dhairyaṃ gāṃbhīryameva ca|
12156012c abhayaṃ krodhaśamanaṃ1 jñānenaitadavāpyate||
berèyavara vastugal̤annu bayasade iruvudu, sadā gaṃbhīravāgiruvudu mattu dhairyadiṃdiruvudu, bhayavannu tyajisuvudu mattu krodhavannu taṇisikòl̤l̤uvudu ivèllavū damèya lakṣaṇagal̤u. idu jñānadiṃda prāptavāguttadè.
12156013a amātsaryaṃ budhāḥ prāhurdānaṃ dharme ca saṃyamam|
12156013c avasthitena nityaṃ ca satyenāmatsarī bhavet||
dāna-dharmagal̤annu māḍuvāga manassannu saṃyamadalliṭṭukòl̤l̤uvudanne amātsarya èṃdu til̤idavaru hel̤uttārè. nityavū satyapālanèyiṃdale manuṣyanu amatsariyāguttānè.
12156014a akṣamāyāḥ kṣamāyāśca priyāṇīhāpriyāṇi ca|
12156014c kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān||
priyavāgiralī mattu apriyavāgiralī akṣamyavādavugal̤annū kṣamisuvude kṣamè. satyavaṃta sādhuvige kṣamèyu prāptavāguttadè.
12156015a kalyāṇaṃ kurute gāḍhaṃ hrīmānna ślāghate kva cit2|
12156015c praśāṃtavāṅmanā nityaṃ hrīstu dharmādavāpyate||
gāḍhavāda kalyāṇavannu māḍiyū tannannu tānu hògal̤ikòl̤l̤adiruvavane lajjāvaṃtanu. praśāṃta mātu-manassugal̤iṃda mattu dharmadiṃda lajjèyu prāptavāguttadè.
12156016a dharmārthahetoḥ kṣamate titikṣā kṣāṃtirucyate|
12156016c lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate||
dharmārthagal̤igāgi kaṣṭagal̤annu sahisikòl̤l̤uvudanne titikṣā athavā sahanaśīlatè ènnuttārè. lokasaṃgrahaṇārthavāgi adannu pālisabeku. adu dhairyadiṃda upalabdhavāguttadè.
12156017a tyāgaḥ snehasya yastyāgo viṣayāṇāṃ tathaiva ca|
12156017c rāgadveṣaprahīṇasya tyāgo bhavati nānyathā||
viṣayagal̤a kuritāda snehavannu tyajisuvude tyāgavu. rāga-dveṣagal̤annu kal̤èdukòl̤l̤uvudariṃdale tyāgada siddhiyāguttadè. anyathā illa.
12156018a āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ|
12156018c śubhaṃ karma nirākāro vītarāgatvameva ca||
prāṇigal̤a hitakkāgi prayatnapūrvakavāgi śubha karmagal̤annu nirākāranāgi māḍuttiruvudakke āryatā èṃba hèsaru. idu anurāgavannu tòrèyuvudariṃdale prāptavāguttadè.
12156019a dhṛtirnāma sukhe duḥkhe yathā nāpnoti vikriyām|
12156019c tāṃ bhajeta sadā prājño ya iccedbhūtimātmanaḥ||
sukha athavā duḥkhavòdagidāga manovikārahòṃdade iruvudara hèsaru dhṛti. tanna unnatiyannu bayasuva prājñanu sadā tannalli dhṛtiyanniṭṭukòṃḍirabeku.
12156020a sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca|
12156020c vītaharṣabhayakrodho dhṛtimāpnoti paṃḍitaḥ||
sarvathā kṣamiyāgirabeku mattu satya tatparanāgirabeku. harṣa-bhaya-krodhagal̤annu kal̤èdukòṃḍa paṃḍitanu dhṛtiyannu hòṃduttānè.
12156021a adrohaḥ sarvabhūteṣu karmaṇā manasā girā|
12156021c anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ||
manassu, mātu mattu karmagal̤iṃda sarvabhūtagal̤igū drohavannèsagade iruvudu, dayè mattu dāna ivu satpuruṣara sanātana dharmavu.
12156022a ete trayodaśākārāḥ pṛthaksatyaikalakṣaṇāḥ|
12156022c bhajaṃte satyameveha bṛṃhayaṃti ca bhārata||
bhārata! ī hadimūru ākāragal̤a pratyeka pratyeka dharmagal̤u satyada lakṣaṇagal̤e āgivè. ivugal̤u satyavanne āśrayisivè mattu satyavanne vṛddhisuttavè.
12156023a nāṃtaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata|
12156023c ataḥ satyaṃ praśaṃsaṃti viprāḥ sapitṛdevatāḥ||
bhārata! satyada anaṃta guṇagal̤annu hel̤alu śakyavilla. ādudariṃda pitṛgal̤u mattu devatègal̤òṃdigè vipraru satyavannu praśaṃsisuttārè.
12156024a nāsti satyātparo dharmo nānṛtātpātakaṃ param|
12156024c sthitirhi satyaṃ dharmasya tasmātsatyaṃ na lopayet||
satyakkiṃtalū parama dharmavilla. sul̤l̤igiṃta parama pātakavilla. satyave dharmada sthitiyu. ādudariṃda satyavannu èṃdū lopagòl̤isabāradu.
12156025a upaiti satyāddānaṃ hi tathā yajñāḥ sadakṣiṇāḥ|
12156025c vratāgnihotraṃ vedāśca ye cānye dharmaniścayāḥ||
dāna, dakṣiṇāyukta yajñagal̤u, vratāgnihomagal̤u, vedagal̤u mattu anya dharmaniścayagal̤iṃda dòrèyuva phalavannu satyadiṃdale paḍèdukòl̤l̤abahudu.
12156026a aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam|
12156026c aśvamedhasahasrāddhi satyamevātiricyate3||
sahasra aśvamedhagal̤a phala mattu satya ivèraḍara tulanè māḍidarè niścayavāgiyū sahasra aśvamedhagal̤igiṃta satyave hèccinadāgiruttadè.”
samāpti
iti śrīmahābhārate śāṃti parvaṇi āpaddharma parvaṇi satyapraśaṃsāyāṃ ṣaṭpaṃcāśadadhikaśatamo'dhyāyaḥ||
idu śrīmahābhāratadalli śāṃti parvadalli āpaddharma parvadalli satyapraśaṃsā ènnuva nūrāaivattārane adhyāyavu.