153: ajñānamahātmyaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

āpaddharma parva

adhyāya 153

sāra

ajñāna mattu mōhagaḷa paraspara kāraṇa saṁbaṁdhada varṇane (1-14).

12153001 yudhiṣṭhira uvāca।
12153001a anarthānāmadhiṣṭhānamuktō lōbhaḥ pitāmaha।
12153001c ajñānamapi vai tāta śrōtumiccāmi tattvataḥ।।

yudhiṣṭhiranu hēḷidanu: “pitāmaha! anarthagaḷa mūlavu lōbhaveṁdu nīnu hēḷide. ajjā! ajñānada kuritū tattvataḥ kēḷa bayasuttēne.”

12153002 bhīṣma uvāca।
12153002a karōti pāpaṁ yō'jñānānnātmanō vētti ca kṣamam1
12153002c pradvēṣṭi sādhuvr̥ttāṁśca sa lōkasyaiti vācyatām।।

bhīṣmanu hēḷidanu: “ajñānadiṁda yāru pāpavannesaguttārō avaru tammannu tāvu mattu tamma kṣamyateyannu tiḷidukoṁḍiruvudilla. avaru sādhujanara vartanegaḷannu arthamāḍikoṁḍiruvudilla mattu lōkadalli janaru avara kuritu niṁdanīya mātugaḷannāḍuttāre.

12153003a ajñānānnirayaṁ yāti tathājñānēna durgatim।
12153003c ajñānāt klēśamāpnōti tathāpatsu nimajjati।।

ajñānadiṁda jīvavu narakakke hōguttade. ajñānadiṁda durgatiyannu hoṁduttāre. ajñānadiṁda klēśagaḷigoḷagāguttāre. āpattugaḷalli muḷugibiḍuttāre.”

12153004 yudhiṣṭhira uvāca।
12153004a ajñānasya pravr̥ttiṁ ca sthānaṁ vr̥ddhiṁ kṣayōdayau।
12153004c mūlaṁ yōgaṁ gatiṁ kālaṁ kāraṇaṁ hētumēva ca।।
12153005a śrōtumiccāmi tattvēna yathāvadiha pārthiva।
12153005c ajñānaprabhavaṁ hīdaṁ yadduḥkhamupalabhyatē।।

yudhiṣṭhiranu hēḷidanu: “pārthiva! ajñānada utpatti, sthiti, vr̥ddhi, kṣaya, udaya, mūla, yōga, gati, kāla, kāraṇa mattu hētugaḷannu tattvavattāgi kēḷabayasuttēne. upalabdhavāguva duḥkhagaḷu ajñānadiṁdalē huṭṭuttave.”

12153006 bhīṣma uvāca।
12153006a rāgō dvēṣastathā mōhō harṣaḥ śōkō'bhimānitā।
12153006c kāmaḥ krōdhaśca darpaśca taṁdrīrālasyamēva ca।।
12153007a iccā dvēṣastathā tāpaḥ paravr̥ddhyupatāpitā।
12153007c ajñānamētannirdiṣṭaṁ pāpānāṁ caiva yāḥ kriyāḥ।।

bhīṣmanu hēḷidanu: “rāga, dvēṣa, mōha, harṣa, śōka, abhimāna, kāma, krōdha, darpa, āyāsa, ālasya, icche, vaira, tāpa, innobbara unnatiyannu nōḍi uriyuvudu mattu pāpācāragaḷannesaguvudu – ivellavugaḷannū ajñānaveṁdē hēḷiddāre.

12153008a ētayā yā pravr̥ttiśca vr̥ddhyādīnyāṁśca pr̥ccasi।
12153008c vistarēṇa mahābāhō śr̥ṇu tacca viśāṁ patē।।

viśāṁpatē! ī ajñānada utpatti mattu vr̥ddhi modalādavugaḷa kuritu kēḷiddīye. mahābāhō! ivugaḷannu vistāravāgi kēḷu.

12153009a ubhāvētau samaphalau samadōṣau ca bhārata।
12153009c ajñānaṁ cātilōbhaścāpyēkaṁ jānīhi pārthiva।।

bhārata! pārthiva! ajñāna mattu atilōbha – iveraḍū oṁdē eṁdu tiḷi. ēkeṁdare avugaḷa pariṇāma mattu dōṣagaḷu oṁdē āgive.

12153010a lōbhaprabhavamajñānaṁ vr̥ddhaṁ bhūyaḥ pravardhatē।
12153010c sthānē sthānaṁ kṣayē kṣaiṇyamupaiti vividhāṁ gatim।।

lōbhadiṁdalē ajñānavu prakaṭavāguttade. lōbhavu heccāguvudariṁda ajñānavū heccāguttade. elliyavarege lōbhaviruvudō alliyavarige ajñānavū iruttade mattu yāvāga lōbhavu kṣayavāguvudō āga ajñānavū kṣīṇavāguttade. ajñāna mattu lōbhagaḷa kāraṇadiṁdalē jīviyu nānā prakārada yōnigaḷalli janmatāḷuttade.

12153011a mūlaṁ lōbhasya mahataḥ2 kālātmagatirēva ca।
12153011c cinnē'ccinnē tathā lōbhē kāraṇaṁ kāla ēva hi।।

kālasvarūpa ajñānavē lōbhada mahā mūla. lōbhavannu tuṁḍu-tuṁḍumāḍuva kāraṇavū kālavē.

12153012a tasyājñānāttu lōbhō hi lōbhādajñānamēva ca।
12153012c sarvē dōṣāstathā lōbhāttatasmāllōbhaṁ vivarjayēt।।

ajñānadiṁda lōbhavuṁṭāguttade mattu lōbhadiṁda ajñānavuṁṭāguttade. lōbhadiṁdalē sarva dōṣagaḷū huṭṭikoḷḷattave. ādudariṁda lōbhavannu varjisabēku.

12153013a janakō yuvanāśvaśca vr̥ṣādarbhiḥ prasēnajit।
12153013c lōbhakṣayāddivaṁ prāptāstathaivānyē janādhipāḥ।।

janaka, yuvanāśva, vr̥ṣādarbhi, prasēnajit mattu anya janādhiparu lōbhavannu kaḷedukoṁḍē divyalōkagaḷannu paḍedukoṁḍaru.

12153014a pratyakṣaṁ tu kuruśrēṣṭha tyaja lōbhamihātmanā।
12153014c tyaktvā lōbhaṁ sukhaṁ lōkē prētya cānucariṣyasi।।

kuruśrēṣṭha! nīnu īgalē pratyakṣavāgi kāṇuva ī lōbhavannu tore. lōbhavannu tyajisi ī lōkadalli sukhavannū mattu paralōkadalli ānaṁdavannū paḍedukoḷḷuttīye.”

samāpti iti śrīmahābhāratē śāṁti parvaṇi āpaddharma parvaṇi ajñānamahātmyē tryapaṁcāśadadhikaśatamō'dhyāyaḥ।। idu śrīmahābhāratadalli śāṁti parvadalli āpaddharma parvadalli ajñānamahātmye ennuva nūrāaivatmūranē adhyāyavu.

  1. kṣayam eṁba pāṭhāṁtaravide (gītā pres). ↩︎

  2. mūlaṁ lōbhasya mōhō vai eṁba pāṭhāṁtaravide (gītā pres). ↩︎