प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
शांति पर्व
आपद्धर्म पर्व
अध्याय 152
सार
समस्त पापगळिगॆ लोभवे कारणवॆंदु हेळुवुदु मत्तु शिष्ट पुरुषर वर्णनॆ (1-32).
12152001 युधिष्ठिर उवाच।
12152001a पापस्य यदधिष्ठानं यतः पापं प्रवर्तते।
12152001c एतदिच्चाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ।।
युधिष्ठिरनु हेळिदनु: “भरतर्षभ! पापद अधिष्ठान1वेनु मत्तु यावुदरिंद अदु हुट्टुत्तदॆ ऎन्नुवुदन्नु यथार्थरूपदल्लि तिळियलु बयसुत्तेनॆ.”
12152002 भीष्म उवाच।
12152002a पापस्य यदधिष्ठानं तच्चृणुष्व नराधिप।
12152002c एको लोभो महाग्राहो लोभात्पापं प्रवर्तते।।
भीष्मनु हेळिदनु: “नराधिप! पापद अधिष्ठानविदॆ. अदन्नु केळु. एकमात्र लोभवे पापद अधिष्ठानवु. मनुष्यनु मुंदॆहोगुवुदन्नु हिडिदु तडॆयुवुदे अदु. लोभदिंदले पापवु हुट्टुत्तदॆ.
12152003a अतः पापमधर्मश्च तथा दुःखमनुत्तमम्।
12152003c निकृत्या मूलमेतद्धि येन पापकृतो जनाः।।
लोभदिंदले पाप, अधर्म मत्तु महा दुःखद उत्पत्तियागुत्तदॆ. मोस मत्तु कपटतनद मूल कारणवू लोभवे. इदर कारणदिंदले मनुष्यरु पापाचारिगळागुत्तारॆ.
12152004a लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते।
12152004c लोभान्मोहश्च माया च मानस्तंभः परासुता।।
लोभदिंद क्रोधवुंटागुत्तदॆ. लोभदिंद कामवु हुट्टुत्तदॆ. लोभदिंद मोह, मायॆ, अभिमान, उद्धंडतॆ मत्तु पराधीनतॆ मॊदलाद दोषगळु प्रकटवागुत्तवॆ.
12152005a अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः।
12152005c अभिध्याप्रज्ञता चैव सर्वं लोभात् प्रवर्तते।।
असहनशीलतॆ, निर्लज्जतॆ, संपत्तिनाश, धर्मक्षय, चिंतॆ मत्तु अपयश – इवॆल्लवू लोभदिंदले उंटागुत्तवॆ.
12152006a अन्यायश्चावितर्कश्च2 विकर्मसु च याः क्रियाः।
12152006c कूट3विद्यादयश्चैव रूपैश्वर्यमदस्तथा।।
12152007a सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम्।
12152007c सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता4।
लोभदिंद अन्याय, तर्कविल्लदिरुविकॆ, शास्त्रविरुद्ध कर्मगळ प्रवृत्ति, पंगड-विद्यॆ-रूप मत्तु ऐश्वर्य मद, समस्त प्राणिगळ मेलू अविश्वास, सर्व्वप्राणिगळॊंदिगू कुटिलतॆयिंद वर्तिसुवुदु, सर्वभूतगळ मेलू द्रोह, मत्तु सर्वभूतगळ तिरस्कार इवे मॊदलाद पापगळु उंटागुववु.
12152007e हरणं परवित्तानां परदाराभिमर्शनम्।।
12152008a वाग्वेगो मानसो वेगो निंदावेगस्तथैव च।
12152008c उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः।।
12152009a ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः।
12152009c रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः।।
12152010a कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता।
12152010c साहसानां च सर्वेषामकार्याणां क्रियास्तथा।।
परधनद अपहरण, परस्त्रीयॊडनॆ बलात्कार, वेगवागि मातनाडुवुदु, वेगवागि योचिसुवुदु, निंदिसुव विशेष प्रवृत्ति, जननेंद्रियद वेग, हॊट्टॆय वेग, मृत्युविन भयंकर वेग अर्थात् आत्महत्यॆ, ईर्षॆय प्रबल वेग, सुळ्ळिन दुर्जय वेग, अनिवार्य रसनेंद्रियद वेग, दुःस्सह श्रोत्रेंद्रियद वेग, घृण, आत्मप्रशंसनॆ, मात्सर्य, पाप, दुष्कर कर्मगळ प्रवृत्ति, अयोग्य कर्मगळन्नु माडुवुदु इवॆल्लवुगळ कारणवू लोभवे.
12152011a जातौ बाल्येऽथ कौमारे यौवने चापि मानवः।
12152011c न संत्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः।।
12152012a यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह।
12152012c नित्यं गंभीरतोयाभिरापगाभिरिवोदधिः।
कुरूद्वह! मनुष्यनु हुट्टुवाग, बाल्यावस्थॆयल्लि, कुमारावस्थॆयल्लि मत्तु यौवनदल्लि लोभद कारणदिंदले तन्न पाप कर्मगळन्नु त्यजिसलु असमर्थनागुत्तानॆ मत्तु मनुष्यन वृद्धाप्यदल्लियू लोभवु जीर्णवागुवुदिल्ल. तुंबिहरियुव नदिगळु सेरिकॊंडरू समुद्रवु हेगॆ तुंबुवुदिल्लवो हागॆ ऎष्टे पदार्थगळ लाभवादरू लोभद हॊट्टॆयु ऎंदू तुंबुवुदिल्ल.
12152012e न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति।।
12152013a यो न देवैर्न गंधर्वैर्नासुरैर्न महोरगैः।
12152013c ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा।
लोभियु अतियाद लाभवन्नु पडॆदुकॊंडरू संतुष्टनागुवुदिल्ल. कामभोगगळिंद अवनु ऎंदू तृप्तनागुवुदिल्ल. नृप! देवतॆगळागली गंधर्वरागली, असुरररागली, महा उरगगळागली मत्तु सर्वभूतगणगळे आगली लोभद स्वरूपवन्नु यथार्थवागि तिळिदुकॊळ्ळलाररु.
12152013e स लोभः सह मोहेन विजेतव्यो जितात्मना।।
12152014a दंभो द्रोहश्च निंदा च पैशुन्यं मत्सरस्तथा।
12152014c भवंत्येतानि कौरव्य लुब्धानामकृतात्मनाम्।।
कौरव्य! यारु तन्न इंद्रियगळन्नु नियंत्रिसिकॊंडिद्दानो आ पुरुषनु मोहसहित लोभवन्नू गॆल्लबेकु. दंभ, द्रोह, निंदॆ, चाडिहेळुवुदु, मत्तु मात्सर्य – ई ऎल्ल दोषगळू अजितात्म लोभिगळल्लिये इरुत्तवॆ.
12152015a सुमहांत्यपि शास्त्राणि धारयंति बहुश्रुताः।
12152015c चेत्तारः संशयानां च क्लिश्यंतीहाल्पबुद्धयः।।
बहुश्रुत विद्वांसरु दॊड्ड दॊड्ड शास्त्रगळन्नू बायिपाठ माडिकॊळ्ळुत्तारॆ. ऎल्लर शंकॆगळन्नू निवारिसुत्तारॆ. आदरॆ लोभक्कॆ ऒळगादरॆ अवरु बुद्धियन्नु कळॆदुकॊंडु कष्टपडुत्तारॆ.
12152016a द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः।
12152016c अंतःक्षुरा वाङ्मधुराः कूपाश्चन्नास्तृणैरिव।
12152016e धर्मवैतंसिकाः क्षुद्रा मुष्णंति ध्वजिनो जगत्।।
द्वेष-क्रोधगळल्लि सिलुकि शिष्टाचारगळन्नु बिट्टुबिडुत्तारॆ मत्तु मेलिंद सिहिमातुगळन्नाडि ऒळगिनिंद अत्यंत कठोररागिबिडुत्तारॆ. अवर परिस्थितियु हुल्लुगळिंद मुच्चल्पट्ट बावियंतागिबिडुत्तदॆ. धर्मद हॆसरिनल्लि अवरु प्रपंचक्के मोसमाडुत्तारॆ. आ क्षुद्र मनुष्यरु धर्मध्वजिगळागि जगत्तिन लूटिमाडुत्तारॆ.
12152017a कुर्वते च बहून्मार्गांस्तांस्तान् हेतुबलाश्रिताः।
12152017c सर्वं मार्गं विलुंपंति लोभाज्ञानेषु निष्ठिताः।।
युक्तिबलवन्नाश्रयिसि अनेक असत्यमार्गगळन्नु तंदॊड्डुत्तारॆ मत्तु लोभ-अज्ञानगळल्लि मुळुगि सत्पुरुषरु स्थापिसिद मार्गगळन्नु नाशमाडुत्तारॆ.
12152018a धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः।
12152018c या या विक्रियते संस्था ततः साभिप्रपद्यते।।
लोभग्रस्त दुरात्मरु अपहरिसि विकृतगॊळिसिद धर्मद आया अंशगळु अदे रूपगळल्लि प्रचलितवागिबिडुत्तदॆ.
12152019a दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता।
12152019c तत एव हि कौरव्य दृश्यंते लुब्धबुद्धिषु।
कौरव्य! लोभदल्लि मुळुगिरुववरल्लि दर्प, क्रोध, मद, दुःस्वप्न, हर्ष, शोक मत्तु अति अभिमान इवॆल्ल दोषगळू कंडुबरुत्तवॆ.
12152019e एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान्।।
12152020a शिष्टांस्तु परिपृच्चेथा यान्वक्ष्यामि शुचिव्रतान्।
सदा लोभदल्लि मुळुगिरुववरन्नु अशिष्टरॆंदु तिळि. शिष्ट पुरुषरल्लिये निन्न शंकॆगळन्नु केळबेकु. पवित्र नियमगळन्नु पालिसुव आ शिष्ट पुरुषर परिचयवन्नु निनगॆ नीडुत्तेनॆ.
12152020c येषु वृत्तिभयं5 नास्ति परलोकभयं न च।।
12152021a नामिषेषु प्रसंगोऽस्ति न प्रियेष्वप्रियेषु च।
इवरिगॆ वृत्तिभयविरुवुदिल्ल. परलोकद भयवू इरुवुदिल्ल. अवरिगॆ भोगगळल्लि आसक्तियिरुवुदिल्ल मत्तु प्रिय-अप्रिय संगतिगळे इरुवुदिल्ल.
12152021c शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः।।
12152022a सुखं दुःखं परं येषां सत्यं येषां परायणम्।
अवरिगॆ शिष्टाचारवु प्रियवागिरुत्तदॆ. अवरल्लि इंद्रियसंयमविरुत्तदॆ. अवरिगॆ सुख-दुःखगळु समानवागिरुत्तवॆ. सत्यवे अवर परम आश्रयवागिरुत्तदॆ.
12152022c दातारो न गृहीतारो दयावंतस्तथैव च।।
12152023a पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च।
अवरु कॊडुत्तारॆ; तॆगॆदुकॊळ्ळुवुदिल्ल. अवरु स्वभावदल्लिये दयावंतरागिरुत्तारॆ. अवरु देवतॆगळु, पितृगळु मत्तु अतिथिगळ सेवकरागिरुत्तारॆ मत्तु सत्कर्म माडुवुदरल्लि सदा उद्यतरागिरुत्तारॆ.
12152023c सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः।।
12152024a सर्वभूतहिताश्चैव सर्वदेयाश्च भारत।
भारत! आ धीररु सर्वोपकारिगळागिरुत्तारॆ. सर्वधर्मगळन्नू पालिसुववरागिरुत्तारॆ. सर्वभूतगळ हितदल्लिये इरुत्तारॆ मत्तु सर्ववन्नू कॊडुववरागिरुत्तारॆ.
12152024c न ते चालयितुं शक्या धर्मव्यापारपारगाः।।
12152025a न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्।
अवरन्नु सत्कर्मगळिंद विचलितरन्नागि माडलिक्कागुवुदिल्ल. अवरु केवल धर्मानुष्ठानगळल्लि तत्पररागिरुत्तारॆ. हिंदिन श्रेष्ठ पुरुषरु पालिसुत्तिद्द सदाचारगळन्ने अवरू पालिसुत्तारॆ. अवर ई आचारवु ऎंदू नष्टवागुवुदिल्ल.
12152025c न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः।।
12152026a ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता।
अवरु यारन्नू हॆदरिसुवुदिल्ल. चपलतॆयन्नु तोरिसुवुदिल्ल. अवर स्वभाववु यारिगू भयंकरवागिरुवुदिल्ल. अवरु सदा सत्पथदल्लिये इरुत्तारॆ. अवरल्लि अहिंसॆयु नित्यवू प्रतिष्ठितगॊंडिरुत्तदॆ. अंथह साधुपुरुषर सेवॆयन्नु माडु.
12152026c कामक्रोधव्यपेता ये निर्ममा निरहंकृताः।
12152026e सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्च च।।
यारु काम-क्रोधरहितरागिरुवरो, ममतॆ मत्तु अहंकार शून्यरागिरुवरो, उत्तम व्रतवन्नु पालिसुत्तिरुवरो मत्तु धर्ममर्यादॆयन्नु स्थिरवागि उळिसिकॊळ्ळुवरो आ महापुरुषर संगवन्नु माडिको. अवरल्लि निन्न संदेहगळन्नु केळिको.
12152027a न गवार्थं6 यशोर्थं वा धर्मस्तेषां युधिष्ठिर।
12152027c अवश्यकार्य इत्येव शरीरस्य क्रियास्तथा।।
युधिष्ठिर! यारिगॆ धर्मपालनॆयु धनक्कागि अथवा कीर्तिगागि इल्लवो अवरु शारीरक क्रियगळन्नु अवश्यक कर्तव्यगळॆंदे तिळिदु माडुत्तारॆ.
12152028a न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते।
12152028c न धर्मध्वजिनश्चैव न गुह्यं किं चिदास्थिताः।।
यारल्लि भय, क्रोध, चापल्य मत्तु शोकगळिरुवुदिल्लवो अवरु धर्मध्वजिगळु अंदरॆ पाखंडिगळागिरुवुदिल्ल. अवरु यावुदे गोपनीय पाखंडपूर्ण धर्मवन्नु आचरिसुत्तिरुवुदिल्ल.
12152029a येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः।
12152029c तेषु कौंतेय रज्येथा येष्वतंद्रीकृतं मनः।।
कौंतेय! यारल्लि लोभ-मोहगळ अभावविरुवुदो, यारु सत्य मत्तु सरळतॆयल्लि स्थितरागिरुवरो मत्तु ऎंदू सदाचारगळिंद भ्रष्टरागद पुरुषरॊंदिगॆ नीनु स्नेहवन्निट्टुकॊळ्ळबेकु.
12152030a ये न हृष्यंति लाभेषु नालाभेषु व्यथंति च।
12152030c निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः।।
12152031a लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च।
12152031c समानि येषां स्थिरविक्रमाणां बुद्धात्मनां सत्त्वमवस्थितानाम्।।
12152032a सुखप्रियैस्तान्सुमहाप्रतापान् यत्तोऽप्रमत्तश्च समर्थयेथाः7।
12152032c दैवात्सर्वे गुणवंतो भवंति शुभाशुभा वाक्प्रलापा यथैव।।
अय्या! यारु लाभवादाग हर्षितरागुवुदिल्लवो मत्तु नष्टवादाग व्यथितरागुवुदिल्लवो आ निर्मम, निरहंकार, सत्त्वस्थ समदर्शिगळु; हागू यारिगॆ लाभ-नष्टगळु, सुख-दुःखगळु, प्रिय-अप्रियगळु मत्तु मरण-जीवितगळु समानवागिरुववो आ सुदृढ पराक्रमि, आत्मबुद्धिशाली, सत्त्वदल्लिये नॆलॆसिरुववरू आद सुखप्रिय महाप्रतापवान्, अप्रमत्तरु समर्थरु. इवरॆल्लरू दैवदिंदले गुणवंतरागिरुत्तारॆ. शुभ-अशुभगळ कुरितु अवर मातुगळु यथार्थवागिरुत्तवॆ. अन्यरु केवल वार्तालापमाडुत्तिरुत्तारॆ.”
समाप्ति
इति श्रीमहाभारते शांति पर्वणि आपद्धर्म पर्वणि आपन्मूलभूतदोषकथने द्वापंचाशदधिकशतमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि शांति पर्वदल्लि आपद्धर्म पर्वदल्लि आपन्मूलभूतदोषकथन ऎन्नुव नूराऐवत्तॆरडने अध्यायवु.
-
वासस्थान . ↩︎
-
अत्यागश्चातितर्षश्च ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
कुल ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
सर्वभूतेष्वसत्कृतिः ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
येष्वावृत्तिभयं ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
धनार्थं ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
धर्मप्रियांस्तान् सुमहानुभावान् दांतोऽप्रमत्तश्च समर्चयेथाः। ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎