प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
शांति पर्व
आपद्धर्म पर्व
अध्याय 147
सार
ब्रह्महत्यॆय अपराधी जनमेजयनिगॆ इंद्रोत मुनियु आश्रयवन्नित्तिदुदु (1-22).
12147001 भीष्म उवाच।
12147001a एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः।
12147001c गर्ह्यं भवान्गर्हयति निंद्यं निंदति मा भवान्।।
12147002a धिक्कार्यं मा1 धिक्कुरुते तस्मात्त्वाहं प्रसादये।
भीष्मनु हेळिदनु: “हीगॆ हेळलु जनमेजयनु मुनिगॆ उत्तरिसिदनु: “तिरस्कृतनन्नु नीनु तिरस्करिसुत्तिद्दीयॆ. निंदनीयनन्नु नीनु निंदिसुत्तिद्दीयॆ. धिक्करिसबेड. नन्नन्नु धिक्करिसुत्तिरुव निन्नन्नु नानु प्रसन्नगॊळिस बयसुत्तेनॆ.
12147002c सर्वं हीदं स्वकृतं2 मे ज्वलाम्यग्नाविवाहितः।।
12147003a स्वकर्माण्यभिसंधाय नाभिनंदति मे मनः।
इवॆल्लवू नाने माडिकॊंडिद्दागिदॆ. इदरिंदागिये नन्नॊळगॆ अग्नियन्नु इट्टिद्दारो ऎन्नुवंतॆ नानु सुडुत्तिद्देनॆ. नन्नदे कृत्यगळन्नु नॆनपिसिकॊंडु नन्न मनवु प्रसन्नवागुत्तिल्ल.
12147003c प्राप्तं नूनं मया घोरं भयं वैवस्वतादपि।।
12147004a तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम्।
12147004c सर्वमन्यून्विनीय त्वमभि मा वद शौनक।।
निजवागियू ननगॆ वैवस्वत यमनिंदलू घोर भयवु प्राप्तवागलिक्किदॆ. ई मुळ्ळन्नु नन्न हृदयदिंद कित्तॊगॆयदे नानु हेगॆ ताने जीविसिरबल्लॆनु? शौनक! सर्वक्रोधगळन्नू त्यजिसि नन्न उद्धारद यावुदादरू उपायवन्नु हेळु.
12147005a महानसं ब्राह्मणानां भविष्याम्यर्थवान्पुनः3।
12147005c अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम्।।
भविष्यदल्लि पुनः नानु उद्देशपूर्वकवागि ब्राह्मणर महान् भक्तनागुत्तेनॆ. नन्न ई कुलवु स्वल्पवादरू उळिदुकॊळ्ळलि. ई कुलवु संपूर्णवागि नाशवागदिरलि.
12147006a न हि नो ब्रह्मशप्तानां शेषो भवितुमर्हति।
12147006c श्रुतीरलभमानानां संविदं वेदनिश्चयात्।।
12147007a निर्विद्यमानः सुभृशं भूयो वक्ष्यामि सांप्रतम्।
12147007c भूयश्चैवाभिनंक्षंति निर्धर्मा निर्जपा इव।।
ब्राह्मणर शापदिंद नम्म कुलवु स्वल्पवू उळियुवुदिल्ल. नन्न ई पापद कारणदिंद समाजदल्लि ननगॆ प्रशंसॆयू दॊरॆयुत्तिल्ल मत्तु सजातीय बंधुगळॊंदिगॆ बॆरॆयुवंतॆयू इल्ल. आदुदरिंद अत्यंत खेद मत्तु विरक्तियन्नु हॊंदि वेदगळ निश्चयात्मक ज्ञानविरुव निन्नंथह ब्राह्मणरिगॆ पुनः हेळुत्तेनॆ: निर्जन स्थानदल्लिरुव योगिगळु पापिपुरुषरन्नु हेगॆ रक्षिसुवरो हागॆ नीवू कूड निम्म दयॆयिंद नन्नंतह दुःखी मनुष्यन रक्षणॆयन्नु माडबेकु.
12147008a अर्वाक्च प्रतितिष्ठंति पुलिंदशबरा इव।
12147008c न ह्ययज्ञा अमुं लोकं प्राप्नुवंति कथं चन।।
तम्म पापद कारणदिंद यज्ञद अधिकारदिंद वंचितरादवरु पुलिंदरु मत्तु शबररंतॆ नरकदल्लिये बिद्दिरुत्तारॆ. अवरु परलोकदल्लि यावुदे उत्तम गतियन्नु पडॆयुवुदिल्ल.
12147009a अविज्ञायैव मे प्रज्ञां बालस्येव सुपंडितः।
12147009c ब्रह्मन् पितेव पुत्रेभ्यः प्रति मां वांच शौनक।।
ब्रह्मन्! शौनक! नीनु प्राज्ञ मत्तु नानु मूर्ख. नीनु नन्न बालबुद्धियन्नु तिळिदुकॊंडु तंदॆयु पुत्रन मेलॆ स्वभावतः संतुष्टनागुवंतॆ नन्न मेलू प्रसन्ननागु.”
12147010 शौनक उवाच ।
12147010a किमाश्चर्यं यतः प्राज्ञो बहु कुर्याद्धि सांप्रतम्4।
12147010c इति वै पंडितो भूत्वा भूतानां नोपतप्यति5।।
शौनकनु हेळिदनु: “अत्यंत प्राज्ञनादवनु सांप्रतवादुदन्नु माडिदरॆ अदरल्लि आश्चर्यवेनिदॆ? इदन्नु तिळिद पंडितनु प्राणिगळ कुरितु परितपिसुवुदिल्ल.
12147011a प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान्।
12147011c जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपश्यति6।।
विशुद्ध बुद्धिय अट्टवन्नेरि स्वयं शोकरहितनागिद्दुकॊंडु इतर दुःखी मनुष्यरिगागि शोकिसुववनु पर्वत शिखरवन्नेरि पर्वतद सुत्तलिरुव ऎल्लवन्नू नोडुवंतॆ तन्न ज्ञानबलदिंद ऎल्लवन्नू तिळिदुकॊळ्ळुत्तानॆ.
12147012a न चोपलभते तत्र न च कार्याणि पश्यति7।
12147012c निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु8।।
सर्वसाधुगळिंद विरक्तनाद मत्तु अवर दृष्टिपथदिंद दूरविरुव अथवा अवरिंद धिक्करिसल्पट्टवनिगॆ ज्ञानवु उपलब्धवागुवुदिल्ल मत्तु अवन याव कार्यवू नडॆयुवुदिल्ल.
12147013a विदित्वोभयतो वीर्यं माहात्म्यं वेद आगमे।
12147013c कुरुष्वेह महाशांतिं ब्रह्मा शरणमस्तु ते।।
वेद मत्तु आगमगळु हेळिरुव ब्राह्मणर वीर्य मत्तु महात्मॆगळन्नु नीनु तिळिदिद्दीयॆ. इल्लि महाशांतियिंद ब्राह्मणरु निनगॆ नॆलॆयन्नु नीडुवंतॆ प्रयत्निसु.
12147014a तद्वै पारत्रिकं चारु ब्राह्मणानामकुप्यताम्।
12147014c अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि।।
क्रोधरहितनागि ब्राह्मणरिगॆ माडुव सेवॆयु पारलौकिक लाभक्कॆ कारणवागुत्तदॆ. निन्न पापगळिगॆ पश्चात्ताप पडुत्तिरुवॆयादरॆ निन्न दृष्टियु निरंतरवागि धर्मद मेलॆये इरलि.”
12147015 जनमेजय उवाच ।
12147015a अनुतप्ये च पापेन न चाधर्मं चराम्यहम्।
12147015c बुभूषुं भजमानं च प्रतिवांचामि9 शौनक।।
जनमेजयनु हेळिदनु: “शौनक! नन्न पापगळिगॆ पश्चात्तापपडुत्तिद्देनॆ. अधर्मदल्लि नडॆदुकॊळ्ळुवुदिल्ल. नन्न कल्याणवन्ने बयसुत्तेनॆ. भरवसॆयन्नु नीडुत्तिद्देनॆ.”
12147016 शौनक उवाच ।
12147016a चित्त्वा स्तंभं10 च मानं च प्रीतिमिच्चामि ते नृप।
12147016c सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर।।
शौनकनु हेळिदनु: “नृप! नानु निन्न निलुवु मत्तु मानवन्नु छेदिसि निनगॆ प्रियवादुदन्नु माडुत्तेनॆ. नीनु धर्मवन्नु सदा स्मरिसुत्ता सर्वभूतगळ हितद साधनॆयन्नु माडु.
12147017a न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये।
12147017c तां मे देवा गिरं सत्यां शृण्वंतु ब्राह्मणैः सह।।
नानु निन्नन्नु भयदिंदागली कार्पण्यदिंदागली अथवा लोभदिंदागली स्वीकरिसुत्तिल्ल. नीनु ई ब्राह्मणरॊंदिगॆ दैवी वाणियंतिरुव नन्न ई सत्यमातन्नु केळु.
12147018a सोऽहं न केन चिच्चार्थी त्वां च धर्ममुपाह्वये।
12147018c क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम्।।
नानु निन्निंद याव वस्तुवन्नू बयसुत्तिल्ल. सर्वभूतगळू निन्नन्नु कूगि धिक्करिसुत्तिद्दरू केवल धर्मद कारणदिंदागि निन्नन्नु इल्लि स्वागतिसुत्तिद्देनॆ.
12147019a वक्ष्यंति मामधर्मज्ञा वक्ष्यंत्यसुहृदो जनाः।
12147019c वाचस्ताः सुहृदः श्रुत्वा संज्वरिष्यंति मे भृशम्।।
जनरु नन्नन्नु अधर्मज्ञनॆंदु हेळुवरु. नन्न सुहृद् जनरु नन्नन्नु त्यजिसुत्तारॆ. नानु निनगॆ नीडुव धर्मोपदेशवन्नु केळि नन्न सुहृदयरु अत्यंत रोषदिंद उरियुत्तारॆ.
12147020a के चिदेव महाप्राज्ञाः परिज्ञास्यंति कार्यताम्।
12147020c जानीहि मे कृतं तात ब्राह्मणान् प्रति भारत।।
भारत! यारादरू महाप्राज्ञरे नन्न ई कार्यवन्नु अर्थमाडिकॊळ्ळबल्लरु. ब्राह्मणरिगॆ ऒळ्ळॆयदन्नु माडबेकॆन्नुवुदे नन्न ई कार्यद उद्देशवागिदॆ. इदन्नु नीनु चॆन्नागि तिळिदुको.
12147021a यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु।
12147021c प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप।।
ब्राह्मणरु नन्नल्लि हेगॆ क्षेमवागिद्दारो हागॆ नीनू अवर क्षेमवन्नु नोडिको. नराधिप! ब्राह्मणर कुरितु द्रोहवन्नॆसगुवुदिल्ल ऎंदु प्रतिज्ञॆयन्नु माडु.”
12147022 जनमेजय उवाच ।
12147022a नैव वाचा न मनसा न पुनर्जातु कर्मणा।
12147022c द्रोग्धास्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे।।
जनमेजयनु हेळिदनु: “विप्र! निन्न चरणगळन्नु मुट्टि शपथमाडुत्तिद्देनॆ – वाचा, मनसा अथव कर्मगळिंद ब्राह्मणरिगॆ द्रोहवन्नॆसगुवुदिल्ल!”
समाप्ति
इति श्रीमहाभारते शांति पर्वणि आपद्धर्म पर्वणि इंद्रोतपारिक्षितीये सप्तचत्वारिंशदधिकशततमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि शांति पर्वदल्लि आपद्धर्म पर्वदल्लि इंद्रोतपारिक्षितीय ऎन्नुव नूरानल्वत्तेळने अध्यायवु.
-
मां ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
दुष्कृतं ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
महानासं ब्राह्मणानां भूयो वक्ष्यामि सांप्रतम्। ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
किमाश्चर्यं यदप्रज्ञो बहु कुर्यादसांप्रतम्। ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
नानुकुप्यते ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
प्रतिपत्स्यति ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
न चोलभ्यते तेन न चाश्चर्याणि कुर्वते। ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
पूर्वसाधुषु ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
प्रीतिमान् भव ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎
-
दंभं ऎंब पाठांतरविदॆ (गीता प्रॆस्). ↩︎