135: śākulōpākhyānaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

āpaddharma parva

adhyāya 135

sāra

muṁde baruva saṁkaṭada kuritu sāvadhānadiṁdiralu dūradarśī, tatkālajña mattu dīrghasūtrī – ī mūru mīnugaḷa dr̥ṣṭāṁta (1-23).

12135001 bhīṣma uvāca।

12135001a 1atraiva cēdamavyagraḥ śr̥ṇvākhyānamanuttamam। 12135001c dīrghasūtraṁ samāśritya kāryākāryaviniścayē।।

bhīṣmanu hēḷidanu: “ēnannu māḍabēku mattu māḍabāradu ennuvudannu niścayisuvāga dīrghasūtriyāgiruvavana kuritāda oṁdu suṁdara upākhyānavannu hēḷuttēne. nīnu svasthacittanāgi kēḷu.

12135002a nātigādhē jalasthāyē suhr̥daḥ śakulāstrayaḥ।
12135002c prabhūtamatsyē kauṁtēya babhūvuḥ sahacāriṇaḥ।।

kauṁtēya! atiyāgi āḷavāgirada oṁdu kereyalli anēka mīnugaḷu vāsisuttiddavu. avugaḷalli mūru kāryakuśala mīnugaḷū sērikoṁḍiddavu. avu sadā oṭṭāgi saṁcarisuttiddavu mattu paraspara maitibhāvavannu hoṁdiddavu.

12135003a atraikaḥ prāptakālajñō dīrghadarśī tathāparaḥ।
12135003c dīrghasūtraśca tatraikastrayāṇāṁ jalacāriṇām।।

ā mūru mīnugaḷalli oṁdu prāptakālajñanāgittu2. innoṁdu dīrghadarśiyāgittu3, mattu innoṁdu dīrghasūtranāgittu4.

12135004a kadā cittajjalasthāyaṁ matsyabaṁdhāḥ samaṁtataḥ।
12135004c niḥsrāvayāmāsurathō nimnēṣu vividhairmukhaiḥ।।

omme bestaru ā jalāśayakke nālkū kaḍegaḷiṁda kōḍigaḷannu tōḍi anēka kaḍegaḷiṁda adara nīrannu suttalidda keḷabhūmigaḷige hāyisatoḍagidaru.

12135005a prakṣīyamāṇaṁ taṁ buddhvā jalasthāyaṁ bhayāgamē।
12135005c abravīddīrghadarśī tu tāvubhau suhr̥dau tadā।।

jalāśayada nīru kaḍimeyāguttiruvudannu nōḍi bhayavuṁṭāgalideyeṁdu tiḷidu dīrghadarśiyu tanna ā ibbaru mitrarige hēḷitu:

12135006a iyamāpatsamutpannā sarvēṣāṁ salilaukasām।
12135006c śīghramanyatra gaccāmaḥ paṁthā yāvanna duṣyati।।

“illiruva sarva jalacara prāṇigaḷigū āpattubaṁdodagide eṁdu anisuttide. namage horagōguva mārgavu dūṣitavāguvaroḷage śīghradalliyē bēre elliyādarū hōgōṇa.

12135007a anāgatamanarthaṁ hi sunayairyaḥ prabādhatē।
12135007c na sa saṁśayamāpnōti rōcatāṁ vāṁ vrajāmahē।।

muṁdāgabahudāda saṁkaṭavannu adu āguva modalē uttama nītiyannupayōgisi kaḷedukoḷḷuvanige prāṇahōguva saṁśayadalli bīḷuvudilla. nimage nanna ī mātu sariyeṁdu anisidare banni. innoṁdu jalāśayakke hōgōṇa.”

12135008a dīrghasūtrastu yastatra sō'bravītsamyagucyatē।
12135008c na tu kāryā tvarā yāvaditi mē niścitā matiḥ।।

āga allidda dīrghasūtriyu hēḷitu: “nīnu sariyādudannē hēḷiddīye. ādare namage īga avasara māḍabāradu eṁdu nanna buddhiyu niścitavāgi hēḷuttide.”

12135009a atha saṁpratipattijñaḥ prābravīddīrghadarśinam।
12135009c prāptē kālē na mē kiṁ cinnyāyataḥ parihāsyatē।।

āga pratyutpannamatiyu dīrghadarśiyalli hēḷitu: “kālavu prāptavādāga nanna buddhiyu yāvudādarū upāyavannu huḍukuvudaralli eṁdū asaphalavāguvudilla.”

12135010a ēvamuktō nirākrāmaddīrghadarśī mahāmatiḥ।
12135010c jagāma srōtasaikēna gaṁbhīrasalilāśayam।।

idannu kēḷi mahāmati dīrghadarśiyu alliṁda tappisikoṁḍu oṁdu kōḍiya mūlaka anya āḷavāgidda jalāśayakke horaṭu hōyitu.

12135011a tataḥ prasrutatōyaṁ taṁ samīkṣya salilāśayam।
12135011c babaṁdhurvividhairyōgairmatsyānmatsyōpajīvinaḥ।।

mīnugārikeyiṁdalē jīvana naḍesuttidda ā bestaru jalāśayada nīru kaḍimeyāguttiddannu nōḍi vividha upāyagaḷiṁda allidda mīnugaḷannu baṁdhisidaru.

12135012a vilōḍyamānē tasmiṁstu srutatōyē jalāśayē।
12135012c agaccad grahaṇaṁ tatra dīrghasūtraḥ sahāparaiḥ।।

hariduhōgi nīru kaḍimeyāda ā jalāśayavannu sōsuttiddāga itararoṁdige dīrghasūtrī mīnū kūḍa baleyalli sikkikoṁḍitu.

12135013a uddānaṁ kriyamāṇaṁ ca matsyānāṁ vīkṣya rajjubhiḥ।
12135013c praviśyāṁtaramanyēṣāmagrasat pratipattimān।।

mīnugaḷiṁda tuṁbidda ā baleyannu haggagaḷanneḷedu mēlakkettuvāga pratyutpannamati mīnū kūḍa itara mīnugaḷoḍane ā baleyannu pravēśisittu.

12135014a grastamēva taduddānaṁ gr̥hītvāsta tathaiva saḥ।
12135014c sarvānēva tu tāṁstatra tē vidurgrathitā iti।।

bāyiyiṁda kaccikoḷḷalu yōgyavāgidda ā baleya taṁtuvannu kaccihiḍidu adū kūḍa itara mīnugaḷaṁte baleyalli baṁdhitagoṁḍaṁte tōruttittu.

12135015a tataḥ prakṣālyamānēṣu matsyēṣu vimalē jalē।
12135015c tyaktvā rajjuṁ vimuktō'bhūccīghraṁ saṁpratipattimān।।

anaṁtara ā mīnugaḷannu śuddha nīrinalli toḷeyuvāga pratyutpannamati mīnu baleyannu biṭṭu śīghradalliyē śuddha nīrina koḷadalli sērikoṁḍubiṭṭitu.

12135016a dīrghasūtrastu maṁdātmā hīnabuddhiracētanaḥ।
12135016c maraṇaṁ prāptavānmūḍhō yathaivōpahatēṁdriyaḥ।।

hīnabuddhi maṁdātmā acētana mūḍha dīrghasūtranādarō iṁdriyagaḷu naṣṭahōdāga naṣṭavāguvaṁte maraṇavannappitu.

12135017a ēvaṁ prāptatamaṁ kālaṁ yō mōhānnāvabudhyatē।
12135017c sa vinaśyati vai kṣipraṁ dīrghasūtrō yathā jhaṣaḥ।।

hīge mōhitanāgi tanage baṁdodaguva āpattina kālavannu tiḷiyadē iruvavanu ā dīrghasūtrī mīninaṁte kṣipravāgi nāśahoṁduttāne.

12135018a ādau na kurutē śrēyaḥ kuśalō'smīti yaḥ pumān।
12135018c sa saṁśayamavāpnōti yathā saṁpratipattimān।।

tānu atyaṁta kuśalanu mattu modaliniṁdalē tannannu apāyadiṁda pārugoḷisuva upāyavannu māḍikoḷḷuvudilla eṁdiruva manuṣyanu pratyutpannamati mīninaṁte prāṇasaṁśaya paristhitiyalli bīḷuttāne.

12135019a anāgatavidhānaṁ tu yō naraḥ kurutē kṣamam।
12135019c śrēyaḥ prāpnōti sō'tyarthaṁ dīrghadarśī yathā hyasau5।।

saṁkaṭavu baṁdodaguvudakke modalē tanna surakṣaṇeya upāyavannu māḍikoḷḷuvavanu śrēyassannu paḍedukoḷḷuttāne.

12135020a kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ।
12135020c pakṣā māsāśca r̥tavastulyāḥ saṁvatsarāṇi ca।।
12135021a pr̥thivī dēśa ityuktaḥ kālaḥ sa ca na dr̥śyatē।
12135021c abhiprētārthasiddhyarthaṁ nyāyatō yacca tattathā6।।

kalā, kāṣṭhā, muhūrta, dina, rātri, kṣaṇa, lava, pakṣa, māsa, r̥tu, saṁvatsaragaḷu ivugaḷannu kālavennuttāre. bhūmiyannu dēśa ennuttāre. ādare kālavu kāṇisuvudilla. abhīṣṭa manōrathada siddhigāgi dēśa mattu kālagaḷa kuritu vicārisi adaraṁte naḍedukoḷḷuvudu nyāyataravādudu.

12135022a ētau dharmārthaśāstrēṣu mōkṣaśāstrēṣu carṣibhiḥ।
12135022c pradhānāviti nirdiṣṭau kāmēśābhimatau nr̥ṇām।।

r̥ṣigaḷu dharmaśāstra, arthaśāstra mattu mōkṣaśāstragaḷalli ī dēśa-kālagaḷannē kāryasiddhiya pradhāna upāyagaḷeṁdu hēḷiddāre. manuṣyara kāmanasiddhigū dēśa-kālagaḷē pradhānaveṁba abhiprāyavide.

12135023a parīkṣyakārī yuktastu samyaksamupapādayēt।
12135023c dēśakālāvabhiprētau tābhyāṁ phalamavāpnuyāt।।

cennāgi yōcisi parīkṣisi kelasamāḍuvavanu mattu satata sāvadhānadiṁdiruvavanu abhīṣṭa dēśa-kālagaḷannu sariyāgi upayōgisikoḷḷuttāne mattu avugaḷa sahayōgadiṁda icchānusāra phalavannu paḍedukoḷḷuttāne.”

samāpti iti śrīmahābhāratē śāṁtiparvaṇi āpaddharmaparvaṇi śākulōpākhyānē paṁcatriṁśātyadhikaśatatamō'dhyāyaḥ।। idu śrīmahābhāratadalli śāṁtiparvadalli āpaddharmaparvadalli śākulōpākhyāna ennuva nūrāmūvattaidanē adhyāyavu.

  1. gītā pres saṁpuṭadalli idakke modalu ī oṁdu ślōkavide: anāgatavidhātā ca paryutpannamatiśca yaḥ। dvāvēva sukhamēdhētē dīrghasūtrī vinaśyati।। arthāta: saṁkaṭavu baruvudakke modalē tannannu uḷisikoḷḷuva upāyavannu māḍiṭṭukoṁdiruvavanannu anāgatavidhātā eṁdu kareyuttāre. sariyāda samayadalliyē ātmarakṣaṇeya upāyavu hoḷeyuvavanige pratyutpannamati eṁdu kareyuttāre. ī eraḍu prakārada janaru mātra tamma sukhada unnatiyannu māḍikoḷḷuttāre. ādare kāryadalli anāvaśyaka viḷaṁbavannu māḍuva dīrghasūtriyu nāśahoṁduttāne. ↩︎

  2. pratyutpannamati athavā sariyāda samayadalli ātmarakṣaṇeya upāyavu hoḷeyuvavanu. ↩︎

  3. saṁkaṭavu baruvudakke modalē tannannu uḷisikoḷḷuva upāyavannu māḍiṭṭukoḷḷuvavanu. ↩︎

  4. kāryadalli anāvaśyaka viḷaṁbavannu māḍuvavanu. ↩︎

  5. anāgatavidhātā ca pratyutpannamatiṣca yaḥ। dvāvēva sukhamēdhētē dīrghasūtrō vinaśyati।। eṁba pāṭhāṁtaravide (gītā pres). ↩︎

  6. kāṣṭhāḥ kalā muhūrtāśca divā rātristathā lavāḥ। māsāḥ pakṣāḥ ṣaḍr̥tavaḥ kalpaḥ saṁvatsarāstathā।। pr̥thivī dēśai tyuktaḥ kānaḥ sa ca na kr̥śyatē। abhiprētārthasiddhyarthaṁ dhyāyatē yacca tattathā।। eṁba pāṭhāṁtaravide (gītā pres). ↩︎