pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śāṁti parva
āpaddharma parva
adhyāya 130
sāra
rājarṣigaḷa sadācāra varṇane (1-21).
12130001 yudhiṣṭhira uvāca।
12130001a hīnē paramakē dharmē sarvalōkātilaṁghini1।
12130001c sarvasmindasyusādbhūtē pr̥thivyāmupajīvanē।।
12130002a kēnāsminbrāhmaṇō jīvējjaghanyē kāla āgatē।
12130002c asaṁtyajanputrapautrānanukrōśātpitāmaha।।
yudhiṣṭhiranu hēḷidanu: “pitāmaha! sarvalōkagaḷigū hitakaravāda parama rājadharmavu hīnavagi bhūmiya mēlina upajīvana sādhanagaḷellavū dasyugaḷa adhikārakke baṁdu atyaṁta saṁkaṭavāda jīvakkē toṁdareyāguvaṁtaha kālavu baṁdāga makkaḷu mommakkaḷannu toreyadē dayāparanāgiruva brāhmaṇanu yāva vr̥ttiyiṁda jīvanavannu naḍesabēku?”
12130003 bhīṣma uvāca।
12130003a vijñānabalamāsthāya jīvitavyaṁ tathāgatē।
12130003c sarvaṁ sādhvarthamēvēdamasādhvarthaṁ na kiṁ cana।।
bhīṣmanu hēḷidanu: “aṁthaha kālavu baṁdāga brāhmaṇanu tanna vijñānabalavannu āśrayisi jīvisabēku. ī lōkadalli ellavū sādhugaḷa saluvāgi iruvavē horatu yāvudū asādhugaḷige iruvudilla.
12130004a asādhubhyō nirādāya sādhubhyō yaḥ prayaccati।
12130004c ātmānaṁ saṁkramaṁ kr̥tvā kr̥tsnadharmavidēva2 saḥ।।
tannannē sētuveyannāgi māḍikoṁḍu asādhugaḷiṁda dhanavannu tegedukoṁḍu sādhugaḷige koṁḍuvavanē dharmavannu saṁpūrṇavāgi tiḷidukoṁḍavanu.
12130005a surōṣēṇātmanō3 rājanrājyē sthitimakōpayan।
12130005c adattamapyādadīta dāturvittaṁ mamēti vā।।
rājan! rājyabhraṣṭanāda rājanu tanna rājyavannu punaḥ paḍedukoḷḷalu rājyada paristhitiyannu hadageḍisadē dhanikaralliruva dhanavu tannadē eṁdu bhāvisi avariṁda balātkāravāgi dhanavannu tegedukoḷḷabēku.
12130006a vijñānabalapūtō yō vartatē niṁditēṣvapi।
12130006c vr̥ttavijñānavāndhīraḥ kastaṁ kiṁ vaktumarhati।।
vijñānabaladiṁda vavitranāda, yāvudariṁda yāvudu nirvahisuvudeṁdu tiḷida dhīranu āpatkāladalli niṁditavāgi naḍedukoṁḍarū avana kuritu yāru ēnu hēḷiyāru?
12130007a yēṣāṁ balakr̥tā vr̥ttirnaiṣāmanyābhirōcatē4।
12130007c tējasābhipravardhaṁtē5 balavaṁtō yudhiṣṭhira।।
yudhiṣṭhira! balakr̥ta vr̥ttigaḷalliruvavarige anya vr̥ttigaḷu hiḍisuvudilla. balavaṁtaru tējassiniṁda innū vardhisuttāre.
12130008a yadēva prakr̥taṁ śāstramaviśēṣēṇa viṁdati6।
12130008c tadēva madhyāḥ sēvaṁtē mēdhāvī cāpyathōttaram7।।
madhyama vargada rājaru saṁdarbhakke yāvudu hoḷeyuttadeyō adaraṁte māḍuttāre. viśēṣavādavugaḷannēnū māḍuvudilla. ādare mēdhāvī rājaru adakkiṁtalū uttama mārgavannu baḷasuttāre.
12130009a r̥tvikpurōhitācāryānsatkr̥tairabhipūjitān।
12130009c na brāhmaṇānyātayēta dōṣānprāpnōti yātayan।।
eṁtaha āpatkāladalliyē ādarū satkr̥tarāda r̥tvijarannū, pūjanīya ācāryarannū, purōhitarannū mattu brāhmaṇarannū, nōyisabāradu. avarannu nōyisidare avanige dōṣagaḷuṁṭāguttave.
12130010a ētatpramāṇaṁ lōkasya cakṣurētatsanātanam।
12130010c tatpramāṇō'vagāhēta tēna tatsādhvasādhu vā।।
ī āpaddharmavu lōkakkē pramāṇabhūtavāgide. idu sanātana dr̥ṣṭikōṇa. rājanu idannē pramāṇavāgiṭṭukoṁḍu sādhu-asādhu kāryagaḷannu nirṇayisabēku.
12130011a bahūni grāmavāstavyā rōṣādbrūyuḥ parasparam।
12130011c na tēṣāṁ vacanādrājā satkuryādyātayēta vā।।
anēka grāmavāsigaḷu rōṣadiṁda paraspararara kuritu hēḷikoḷḷuttiruttāre. rājanu avara mātina ādhārada mēle yārannū satkarisalū bāradu, śikṣisalū bāradu.
12130012a na vācyaḥ parivādō vai na śrōtavyaḥ kathaṁ cana।
12130012c karṇāvēva pidhātavyau prasthēyaṁ vā tatō'nyataḥ।।
paraniṁdeyannu māḍalū bāradu; paraniṁdeyannu yāvudē kāraṇakkū kēḷalū bāradu. paraniṁdeyu naḍeyuttiruvāga kivigaḷannādarū muccikoḷḷabēku athavā bēre kaḍe horaṭuhōgabēku.
12130013a na vai satāṁ vr̥ttamētatparivādō na paiśunam।
12130013c guṇānāmēva vaktāraḥ saṁtaḥ satsu yudhiṣṭhira।।
yudhiṣṭhira! paraniṁdane mattu cāḍihēḷuvudu satpuruṣara naḍategaḷalla. satpuruṣarādarō satpuruṣara sabhegaḷalli itarara guṇagaḷa kuritē mātanāḍuttāre.
12130014a yathā samadhurau damyau sudāṁtau8 sādhuvāhinau।
12130014c dhuramudyamya vahatastathā vartēta vai nr̥paḥ।
sumadhura, suśikṣita, niyaṁtraṇadalliruva, bhāravannu horaballa eraḍu ettugaḷaṁte nr̥panu rājyabhāravannu cennāgi nirvahisabēku.
12130014e yathā yathāsya vahataḥ sahāyāḥ syustathāparē।।
12130015a ācāramēva manyaṁtē garīyō dharmalakṣaṇam।
anēka sahāyakarannu paḍedukoḷḷalu śakyavāda ācāragaḷanniṭṭukoṁḍirabēku. sadācāravē ati doḍḍa dharmalakṣaṇaveṁdu mannisuttāre.
12130015c aparē naivamiccaṁti yē śaṁkhalikhitapriyāḥ।
12130015e mārdavādatha lōbhādvā tē brūyurvākyamīdr̥śam9।।
ādare śaṁkhalikhita priyaru idannu oppikoḷḷuvudilla. mārdavadiṁda mattu lōbhadiṁda avaru hīge hēḷuttāre.
12130016a ārṣamapyatra paśyaṁti vikarmasthasya yāpanam10।
12130016c na cārṣātsadr̥śaṁ kiṁ citpramāṇaṁ vidyatē11 kva cit।।
vikarmiyu guruvē āgiddarū śikṣārhaneṁdu hēḷuttāre. r̥ṣigaḷa sadr̥śavāda pramāṇavu bēre yāvudū illa.
12130017a dēvā api vikarmasthaṁ yātayaṁti narādhamam।
12130017c vyājēna viṁdanvittaṁ hi dharmāttu parihīyatē।।
dēvategaḷū kūḍa vikarmi narādhamanannu pīnarakakke koṁḍoyyuttāre. vyājyadiṁda vittavannu paḍedukoḷḷuvavanu dharmabhraṣṭanāguttāne.
12130018a sarvataḥ satkr̥taḥ sadbhirbhūtiprabhavakāraṇaiḥ।
12130018c hr̥dayēnābhyanujñātō yō dharmastaṁ vyavasyati।।
abhivr̥ddhige kāraṇarāda sādhupuruṣariṁda sarvataḥ satkr̥tavāda mattu tanna hr̥dayadiṁdalū anujñāta dharmavannē rājanū anusarisabēku.
12130019a yaścaturguṇasaṁpannaṁ dharmaṁ vēda sa dharmavit।
12130019c ahēriva hi dharmasya padaṁ duḥkhaṁ gavēṣitum।।
caturguṇa12saṁpannavādudannē dharmaveṁdu dharmavidaru tiḷidiruttāre. sarpada padacihnegaḷannu tiḷiyuvudu eṣṭu kaṣṭavō aṣṭē kaṣṭakaravādudu dharmavannu tiḷidukoḷḷuvudu.
12130020a yathā mr̥gasya viddhasya mr̥gavyādhaḥ padaṁ nayēt।
12130020c kakṣē rudhirapātēna tathā dharmapadaṁ nayēt।।
bāṇavu cucci sōruttiruva raktavu hēge vyādhanige mr̥gavu hōda mārgavannu sūcisuttadeyō hāge caturguṇasaṁpanna ācaraṇegaḷu dharmada mārgavannu sūcisuttave.
12130021a ēvaṁ sadbhirvinītēna pathā gaṁtavyamacyuta।
12130021c rājarṣīṇāṁ vr̥ttamētadavagacca yudhiṣṭhira।।
yudhiṣṭhira! hīge satpuruṣaru hōda mārgavannu anusarisuvudu yuktavu. rājarṣigaḷa sadācāragaḷannu nīnū mananamāḍu.”
samāpti
iti śrīmahābhāratē śāṁti parvaṇi āpaddharma parvaṇi rājarṣivr̥ttaṁ nāma triṁśātyadhikaśatatamō'dhyāyaḥ।। idu śrīmahābhāratadalli śāṁtiparvadalli āpaddharmaparvadalli rājarṣivr̥tta ennuva nūrāmūvattanē adhyāyavu.-
sarvalōkābhisaṁhitē। (bhārata darśana). ↩︎
-
kr̥cchradharmavidēva (bhārata darśana). ↩︎
-
ākāṁkṣannātmanō (bhārata darśana). ↩︎
-
tēṣāmanyā na rōcatē (bhārata darśana). ↩︎
-
pravartaṁtē (bhārata darśana). ↩︎
-
yadaiva prākr̥taṁ śāstramaviśēṣēṇa vartatē। (bhārata darśana). ↩︎
-
tadaivamabhyasēdēvaṁ mēdhāvī vāpyatōttaram। (bhārata darśana). ↩︎
-
sudaṁtau (bhārata darśana). ↩︎
-
mātsaryādathavā lōbhānna brūyurvākyamīdr̥śaṁ। (bhārata darśana) ↩︎
-
pātanam। (bhārata darśana). ↩︎
-
dr̥śyatē (bhārata darśana). ↩︎
-
vēdavihitavāda, smr̥tigaḷiṁda anumōditavāda, sajjana sēvita mattu tanakū priyavāgiruvavē caturguṇasaṁpannavādavugaḷu (bhārata darśana). ↩︎