119 r̥ṣirsaṁvādaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

rājadharma parva

adhyāya 119

sāra

rājanādavanu yārannu tanna sēvakarannāgi ārisikoḷḷabēku ennuvudannu yudhiṣṭhiranige bhīṣmanu upadēśisidudu (1-20).

12119001 bhīṣma uvāca।
12119001a ēvaṁ śunāsamān bhr̥tyān svasthānē yō narādhipaḥ1
12119001c niyōjayati kr̥tyēṣu sa rājyaphalamaśnutē।।

bhīṣmanu hēḷidanu: “hīge guṇasaṁpanna sēvakarannu yōgya sthānagaḷalli niyamisi avaravara kāryagaḷalli niyōjisuva narādhipanu rājyada phalavannu paḍedukoḷḷuttāne.

12119002a na śvā svasthānamutkramya pramāṇamabhi satkr̥taḥ।
12119002c ārōpyaḥ śvā svakātsthānādutkramyānyat prapadyatē।।

nāyiyannu adhikavāgi satkarisi adakke adara yōgyateyannu mīrisa uttama sthānakke ērisabāradu. hāge mēlakkērisidare adu pramādavannē uṁṭumāḍuttade.

12119003a svajātikulasaṁpannāḥ svēṣu karmasvavasthitāḥ।
12119003c prakartavyā budhā bhr̥tyā2 nāsthānē prakriyā kṣamā।।

svajātiya kulasaṁpanna varṇōcita karmagaḷalli niṣṭharādavarannu sēvakarannāgi niyamisikoḷḷabēku. yārannū avara yōgyatege takkudallada kāryagaḷalli niyōjisabāradu.

12119004a anurūpāṇi karmāṇi bhr̥tyēbhyō yaḥ prayaccati।
12119004c sa bhr̥tyaguṇasaṁpannaṁ rājā phalamupāśnutē।।

sēvakarige avarige anurūpada karmagaḷannu koḍuva bhr̥tyaguṇasaṁpanna rājanu phalavannu paḍedukoḷḷuttāne.

12119005a śarabhaḥ śarabhasthānē siṁhaḥ siṁha ivōrjitaḥ।
12119005c vyāghrō vyāghra iva sthāpyō dvīpī dvīpī yathā tathā।।

śarabhavu śarabhada sthānadalli, baliṣṭha siṁhavu siṁhada sthānadalli, huliyu huliya sthānadalli mattu cirateyu cirateya sthānadalli hīge avaravaru avaravara sthānagaḷalli irabēku.

12119006a karmasvihānurūpēṣu nyasyā bhr̥tyā yathāvidhi।
12119006c pratilōmaṁ na bhr̥tyāstē sthāpyāḥ karmaphalaiṣiṇā।।

sēvakarannu avaravara yōgyatege takkaṁte kāryagaḷalli yathāvidhiyāgi niyamisabēku. karmaphalagaḷannu bayasuvavaru yōgyatege viruddhavāda rītiyalli sēvakarannu niyamisikoḷḷabāradu.

12119007a yaḥ pramāṇamatikramya pratilōmaṁ narādhipaḥ।
12119007c bhr̥tyān sthāpayatē'buddhirna sa raṁjayatē prajāḥ।।

maryādeyannu ullaṁghisi bhr̥tyarannu nītige viruddha rītiyalli niyamisikoḷḷuva abuddhi rājanige prajegaḷannu raṁjisalu sādhyavāguvudilla.

12119008a na bāliśā na ca kṣudrā na cāpratimitēṁdriyāḥ3
12119008c nākulīnā narāḥ pārśvē sthāpyā rājñā hitaiṣiṇā4।।

rājana hitaiṣigaḷāgi bāliśarannū, kṣudrarannū, iṁdriyagaḷannu nigrahisadiruvavarannū, kulīnarallada nararannū hattira irisikoḷḷabāradu.

12119009a sādhavaḥ kuśalāḥ5 śūrā jñānavaṁtō'nasūyakāḥ।
12119009c akṣudrāḥ śucayō dakṣā narāḥ syuḥ pāripārśvakāḥ।।

sādhugaḷū, kuśalarū, śūrarū, jñānavaṁtarū, anasūyakarū, akṣudrarū, śucigaḷū mattu dakṣarāda nararē rājana pārśvavartī sēvakarāgi nēmakagoṁḍirabēku.

12119010a nyagbhūtāstatparāḥ kṣāṁtāścaukṣāḥ prakr̥tijāḥ6 śubhāḥ।
12119010c svē svē sthānē'parikruṣṭāstē syū rājñō bahiścarāḥ7।।

vinītarū, kāryatatpararū, śāṁtasvabhāvavadavarū, caturarū, svābhāvikavāgiyē śubhavāgiruvavaru tamma tamma sthānagaḷalli aniṁditarāgi rājana bāhya sēvakarāgiralu yōgyarāgiruttāre.

12119011a siṁhasya satataṁ pārśvē siṁha ēva janō8 bhavēt।
12119011c asiṁhaḥ siṁhasahitaḥ siṁhavallabhatē phalam।।

siṁhada pakkadalli satatavū siṁhavē irabēku. siṁhada sahita siṁhavallada prāṇiyiddare adakkū siṁhakke siguva gauravavē dorakuttade.

12119012a yastu siṁhaḥ śvabhiḥ kīrṇaḥ siṁhakarmaphalē rataḥ।
12119012c na sa siṁhaphalaṁ bhōktuṁ śaktaḥ śvabhirupāsitaḥ।।

nāyigaḷiṁda parivr̥tavāgidda siṁhavu siṁhōcitavāda karmaphalagaḷalli anuraktanāgiddarū nāyigaḷiṁda saṁsēvisalpaḍuvudariṁda siṁhakke dorakabēkāda karmaphalavannu bhōgisalu śaktanāguvudilla9.

12119013a ēvamētairmanuṣyēṁdra śūraiḥ prājñairbahuśrutaiḥ।
12119013c kulīnaiḥ saha śakyēta kr̥tsnāṁ jētuṁ vasuṁdharām।।

manuṣyēṁdra! śūrariṁda, prājñariṁda, bahuśrutariṁda, satkulaprasūtariṁda saṁvr̥tanāda rājanu akhaṁḍa bhūmaṁḍalavannū jayisalu samarthanāguttāne.

12119014a nāvaidyō10 nānr̥juḥ pārśvē nāvidyō11 nāmahādhanaḥ।
12119014c saṁgrāhyō vasudhāpālairbhr̥tyō bhr̥tyavatāṁ vara।।

bhr̥tyavaṁtaralli śrēṣṭhanē! vidyāvaṁtanalladavanannū, saraḷateyilladavanannū, mūrkharannū, daridrarannū rājanu samīpadalli iṭṭukoḷḷabāradu. aṁthavarannu bhr̥tyarannāgi saṁgrahisikoḷḷabāradu.

12119015a bāṇavadvisr̥tā yāṁti svāmikāryaparā janāḥ।
12119015c yē bhr̥tyāḥ pārthivahitāstēṣāṁ sāṁtvaṁ prayōjayēt।।

svāmikāryadalli tatpararāgiruva janaru prayōgisa bāṇadaṁte nēravāgi kāryasādhaneyannu māḍuttāre. pārthivana hitasādhaneyalliyē niratarāgiruva sēvakaralli rājanu samādhānakara mātugaḷannāḍuttā avarannu prōtsāhisuttirabēku.

12119016a kōśaśca satataṁ rakṣyō yatnamāsthāya rājabhiḥ।
12119016c kōśamūlā hi rājānaḥ kōśamūlakarō bhava12।।

rājaru satatavū prayatnapaṭṭu kōśavannu rakṣisabēku. rājarige kōśavē mūlavu. kōśada mūlakaranāgu.

12119017a kōṣṭhāgāraṁ ca tē nityaṁ sphītaṁ dhānyaiḥ susaṁcitam।
12119017c sadāstu satsu saṁnyastaṁ dhanadhānyaparō bhava।।

ninna ugrāṇagaḷu nityavū oḷḷeya rītiyiṁda saṁgrahisida dhānyagaḷiṁda tuṁbirali. sadā adu satpuruṣara rakṣaṇeyallirali. dhanadhānyaparanāgu.

12119018a nityayuktāśca tē bhr̥tyā bhavaṁtu raṇakōvidāḥ।
12119018c vājināṁ ca prayōgēṣu vaiśāradyamihēṣyatē।।

ninna sēvakaru yāvāgalū udyōgaśīlarāgirali. raṇakōvidarāgirali. kuduregaḷa savāriyalliyū kuduregaḷannu paḷagisuvudaralliyū viśēṣarūpadalli caturarāgirali.

12119019a jñātibaṁdhujanāvēkṣī mitrasaṁbaṁdhisaṁvr̥taḥ।
12119019c paurakāryahitānvēṣī bhava kauravanaṁdana।।

kauravanaṁdana! jñātibaṁdhugaḷa yōga-kṣēmagaḷa kaḍege gamanavannu koḍu. mitrariṁdalū saṁbaṁdhikariṁdalū kūḍikoṁḍiru. paurakāryahitānvēṣiyāgiru.

12119020a ēṣā tē naiṣṭhikī buddhiḥ prajñā cābhihitā mayā।
12119020c śvā tē nidarśanaṁ tāta kiṁ bhūyaḥ śrōtumiccasi।।

magū! prajāpālaneyalli ninna buddhiyu iṣṭu niṣṭheyiṁdarabēku. nāyiya nidarśanavannu koṭṭu nānu ī viṣayavannu ninage hēḷiruttēne. innū ēnannu kēḷalu bayasuttīye?”

samāpti iti śrī mahābhāratē śāṁti parvaṇi rājadharma parvaṇi r̥ṣirsaṁvādē ēkōnaviṁśatyadhikaśatatamō'dhyāyaḥ।। idu śrī mahābhāratadalli śāṁti parvadalli rājadharma parvadalli r̥ṣirsaṁvāda ennuva nūrāhattoṁbhattanē adhyāyavu.

  1. ēvaṁ guṇayutān bhr̥tyān svē svē sthānē narādhipaḥ। (gītā pres). ↩︎

  2. hyamātyāstu (bhārata darśana). ↩︎

  3. nāprājñānājitēṁdriyāḥ। (bhārata darśana). ↩︎

  4. nākulīnā narāḥ sarvē sthāpyā guṇagaṇaiṣiṇā।। (bhārata darśana). ↩︎

  5. kulajāḥ (bhārata darśana). ↩︎

  6. prakr̥tijaiḥ (bhārata darśana). ↩︎

  7. svasthānādapakruṣṭā yē tē syū rājñāṁ bahiścarāḥ।। (bhārata darśana). ↩︎

  8. ēvānugō (bhārata darśana). ↩︎

  9. hīge nīcapuruṣariṁda parivr̥tanāda rājanu tānu śrēṣṭhanāgiddarū śrēṣṭhateya phalavannu paḍeyuvudilla (bhārata darśana). ↩︎

  10. nāvidyō (bhārata darśana). ↩︎

  11. nāprājñō (bhārata darśana). ↩︎

  12. kōśō vr̥ddhikarō bhavēt। (bhārata darśana). ↩︎