प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
शांति पर्व
राजधर्म पर्व
अध्याय 107
सार
कालकवृक्षीयनु कोसलराजनिगॆ विदेहराजनन्नु भेटि माडिसिदुदु; विदेहराजनु कोसलराजनन्नु तन्न अळियनन्नागि माडिकॊंडिदुदु (1-27).
12107001 राजपुत्र उवाच।
12107001a न निकृत्या न दंभेन ब्रह्मन्निच्चामि जीवितुम्।
12107001c नाधर्मयुक्तानिच्चेयमर्थान्सुमहतोऽप्यहम्।।
राजपुत्रनु हेळिदनु: “ब्रह्मन्! नानु मोसदिंद मत्तु दंभदिंद जीविसलु इच्छिसुवुदिल्ल. अधर्मवन्नु बळसि ननगॆ महा संपत्ते दॊरॆयुव हागिद्दरू अदन्नु नानु बयसुवुदिल्ल.
12107002a पुरस्तादेव भगवन्मयैतदपवर्जितम्।
12107002c येन मां नाभिशंकेत यद्वा कृत्स्नं हितं भवेत्।।
भगवन्! ई ऎल्ल दुर्गुणगळन्नू मॊदले नानु परित्यजिसिद्देनॆ. यारू नन्न मेलॆ शंकिसद हागॆ इरुवंतह मत्तु यावुदरिंद ऎल्लवक्कू हितवागुवुदो अदर कुरितु हेळबेकु.
12107003a आनृशंस्येन धर्मेण लोके ह्यस्मिंजिजीविषुः।
12107003c नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते।।
अहिंसा धर्मवन्ने आश्रयिसि लोकदल्लि जीविसिरलु बयसुत्तिरुव नानु नीवु हेळिदंतॆ माडलारॆ. इंतह अधर्ममार्गगळन्नु उपदेशिसुवुदू निन्नंथवरिगॆ तक्कुदल्ल.”
12107004 मुनिरुवाच।
12107004a उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे।
12107004c प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन।।
मुनियु हेळिदनु: “क्षत्रियनाडुवंतॆ निन्न गुणसंपन्नतॆगॆ अनुरूपवागिये मातनाडिरुवॆ. स्वभावतः नीनु गुणसंपन्ननागिद्दीयॆ. बुद्धियिंद नीनु अद्भुतवन्नु कंडिरुवॆ.
12107005a उभयोरेव वामर्थे यतिष्ये तव तस्य च।
12107005c संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्।।
नीनु मत्तु विदेहराज इब्बर हितार्थवागि नानीगले प्रयत्निसुत्तेनॆ. निम्मिब्बर नडुवॆ शाश्वतवाद मत्तु बिट्टुहोगद संबंधवन्नु कल्पिसुत्तेनॆ.
12107006a त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम्।
12107006c अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्।।
निन्नंथह उत्तम कुलप्रसूत, दयाळु, विद्वांस, राज्यव्यवहारगळल्लि कोविदनन्नु यारु ताने अमात्यनन्नागि माडिकॊळ्ळुवुदिल्ल?
12107007a यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः।
12107007c आनृशंस्येन वृत्तेन क्षत्रियेच्चसि जीवितुम्।।
राज्यवन्नु कळॆदुकॊंडु महा व्यसनदल्लि सिलुकिरुव नीनु दयापूर्णवाद क्षत्रिय वृत्तियिंद जीविसलु बयसुत्तिरुवॆ.
12107008a आगंता मद्गृहं तात वैदेहः सत्यसंगरः।
12107008c यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्।।
अय्या! सत्यसंगर वैदेहनु नन्न आश्रमक्कॆ बरुववनिद्दानॆ. नानु हेळिदंतॆये अवनु माडुत्तानॆ ऎन्नुवुदरल्लि संशयविल्ल.””
12107009 भीष्म उवाच।
12107009a तत आहूय वैदेहं मुनिर्वचनमब्रवीत्।
12107009c अयं राजकुले जातो विदिताभ्यंतरो मम।।
भीष्मनु हेळिदनु: “अनंतर मुनियु वैदेहनन्नु करॆदु हेळिदनु: “इवनु राजकुलदल्लि हुट्टिदवनु. इवन आंतरिक व्यवहारगळॆल्लवू ननगॆ तिळिदिवॆ.
12107010a आदर्श इव शुद्धात्मा शारदश्चंद्रमा इव।
12107010c नास्मिन् पश्यामि वृजिनं सर्वतो मे परीक्षितः।।
कन्नडियंतॆ इवनु शुद्धात्मनु. शरदृतुविन चंद्रनंतॆ इद्दानॆ. नन्निंद सर्वप्रकारदल्लियू परीक्षिसल्पट्ट इवनल्लि स्वल्पवू दोषवन्नु नानु काणुत्तिल्ल.
12107011a तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि।
12107011c न राज्यमनमात्येन शक्यं शास्तुममित्रहन्।।
अवनॊंदिगॆ निन्न संधियागबेकु. नन्नल्लि इट्टिरुव विश्वासवन्ने अवनल्लियू नीनु इडबेकु. अमित्रहन्! अमात्यनिल्लदे राज्यशासनवन्नु माडलु शक्यविल्ल.
12107012a अमात्यः शूर एव स्याद्बुद्धिसंपन्न एव च।
12107012c ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम्।
12107012e धर्मात्मनां क्व चिल्लोके नान्यास्ति गतिरीदृशी।।
अमात्यनु शूरनू बुद्धिसंपन्नन्नू आगिरबेकु. अंथवरिंदले राजनु भयपडबेकु मत्तु अंथवनन्नु नोडि राज्यदल्लि बळसबेकु. लोकदल्लि धर्मात्मरिगॆ इवरल्लदे बेरॆ यारु गति?
12107013a कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः।
12107013c सुसंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः।
12107013e संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान्।।
ई राजपुत्रनु कृतात्मनु. संतर मार्गदल्लि नडॆयुववनु. धर्मवन्ने प्रधानवन्नागिट्टुकॊंडु इवनन्नु सन्मानपूर्वकवागि नियमिसिकॊंडरॆ इवनु निन्न सेवॆमाडि निन्न शत्रुगळ महासेनॆयन्नु स्वाधीपडिसिकॊळ्ळुत्तानॆ.
12107014a यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत्।
12107014c जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे।।
ऒंदु वेळॆ इवनु तन्न पितृ-पितामहर राज्यद सलुवागि युद्धदल्लि निन्नन्नु गॆल्लुव इच्छॆयिंद निन्नॊडनॆ युद्धवन्नु माडिदरू अदु क्षत्रियनाद इवन स्वकर्मवागुत्तदॆ.
12107015a त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः।
12107015c अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः।।
वैदेह! गॆल्लुव व्रतवन्ने कैगॊंडिरुव नीनू कूड इवनॊडनॆ युद्धमाडबहुदु. आदरॆ नन्न नियोगदंतॆ युद्धमाडदे इवनन्नु निन्न वशदल्लि तॆगॆदुको.
12107016a स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसांप्रतम्।
12107016c न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि।।
असांप्रत धर्मवन्नु त्यजिसि धर्मद मेलॆ दृष्टियन्निडु. कामदिंदागली द्रोहदिंदागली स्वधर्मवन्नु त्यजिसबारदु.
12107017a नैव नित्यं जयस्तात नैव नित्यं पराजयः।
12107017c तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः।।
अय्या! निरंतर जयवू इरुवुदिल्ल. निरंतर पराजयवू इरुवुदिल्ल. इतररन्नु जयिसि अवर संपत्तन्नु उपभोगिसुवंतॆ राजनादवनु इतररिगू तन्न संपत्तन्नु हंचिकॊडबेकु.
12107018a आत्मन्येव हि संदृश्यावुभौ जयपराजयौ।
12107018c निःशेषकारिणां तात निःशेषकरणाद्भयम्।।
जय-अपजय ऎरडन्नू तन्नल्लिये कंडुकॊळ्ळबेकु. मगू! सर्ववन्नू अपहरिसिदवनिगॆ सर्ववू अपहृतवागुव भयविरुत्तदॆ.”
12107019a इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्।
12107019c अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च।।
हीगॆ हेळिद पूजार्हनू मान्यनू आद आ ब्राह्मणर्षभनन्नु पूजिसि सत्करिसि विदेहराजनु उत्तरिसिदनु:
12107020a यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः।
12107020c श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत्।।
महाप्राज्ञनु आडुव, बहुश्रुतनु आडुव मत्तु श्रेयस्सन्नु बयसुववरु हेळुव मातुगळन्ने नीनू आडिद्दीयॆ. नीनु हेळिदंतॆ नाविब्बरू माडुवुदु सरियागिये इदॆ.
12107021a तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा।
12107021c एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा।।
नीनु हेळिदंतॆये माडुत्तेनॆ. इदे ननगॆ परम श्रेयस्करवादुदु. इदरल्लि विचारमाडुवुदेनू इल्ल.”
12107022a ततः कौशल्यमाहूय वैदेहो वाक्यमब्रवीत्।
12107022c धर्मतो नीतितश्चैव बलेन च1 जितो मया।।
अनंतर वैदेहनु कौशल्यनन्नु करॆदु ई मातन्नाडिदनु: “धर्म, नीति मत्तु बलगळिंद नानु गॆद्दिद्देनॆ.
12107023a सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम।
12107023c आत्मानमनवज्ञाय जितवद्वर्ततां भवान्।।
पार्थिवसत्तम! आदरॆ ईग नीनु निन्न आत्मगुणगळिंदले नन्नन्नु गॆद्दिरुवॆ. आदुदरिंद नीनु सोतवनॆंदु तिळियदे गॆद्दवनंतॆये नडॆदुको.
12107024a नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम्।
12107024c नावमन्ये जयामीति जितवद्वर्ततां भवान्।।
निन्न बुद्धियन्नु अपमानिसुवुदिल्ल. निन्न पौरुषवन्नू अपमानिसुवुदिल्ल. नाने गॆद्दवनॆंदु निन्नन्नु अपमानिसुवुदिल्ल. नीनु गॆद्दवनंतॆये व्यवहरिसु.
12107025a यथावत्पूजितो राजन्गृहं गंतासि मे गृहात्।
12107025c ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान्।।
राजन्! यथावत्तागि पूजितनागि नीनु नन्न मनॆगॆ आगमिसु.” अनंतर अवरिब्बरू विप्रनन्नु संपूजिसि परस्परररल्लि विश्वासवन्निट्टु अरमनॆगॆ तॆरळिदरु.
12107026a वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमंजसा।
12107026c पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत्।।
आग वैदेहनु कौसल्यनन्नु तन्न मनॆगॆ करॆदुकॊंडु होगि पाद्य-अर्घ्य-मधुपर्कगळिंद आ पूजार्हनन्नु पूजिसिदनु.
12107027a ददौ दुहितरं चास्मै रत्नानि विविधानि च।
12107027c एष राज्ञां परो धर्मः सह्यौ जयपराजयौ।।
मत्तु अवनिगॆ तन्न मगळन्नू विविध रत्नगळन्नू नीडिदनु. जयापजयगळल्लि इदे राजर परम धर्मवु.”
समाप्ति
इति श्री महाभारते शांति पर्वणि राजधर्मपर्वणि कालकवृक्षीये सप्ताधिकशततमोऽध्यायः।।
इदु श्री महाभारतदल्लि शांति पर्वदल्लि राजधर्मपर्वदल्लि कालकवृक्षीय ऎन्नुव नूराएळने अध्यायवु.
-
लोकश्च (भारत दर्शन). ↩︎