प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
शांति पर्व
राजधर्म पर्व
अध्याय 102
सार
विभिन्न देशगळ योधर स्वभाव-रूप-बल-आचरणॆ मत्तु लक्षणॆगळ वर्णनॆ (1-20).
12102001 युधिष्ठिर उवाच।
12102001a किंशीलाः किंसमुत्थानाः1 कथंरूपाश्च भारत।
12102001c किंसंनाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप।।
युधिष्ठिरनु हेळिदनु: “भारत! नृप! याव नडतॆयुळ्ळवरु, याव स्वभावदवरु, याव रूपवुळ्ळवरु, ऎंतह कवचवन्नु तॊट्टवरु मत्तु ऎंथह शस्त्रगळन्नु हिडिदिरुववरु युद्ध समर्थरागिरुत्तारॆ?”
12102002 भीष्म उवाच।
12102002a यथाचरितमेवात्र शस्त्रपत्रं2 विधीयते।
12102002c आचारादेव3 पुरुषस्तथा कर्मसु वर्तते।।
भीष्मनु हेळिदनु: “अल्लि यावुदु आचरणॆयल्लिदॆयो अदरंतॆये शस्त्र मत्तु वाहनगळन्नु विधिसलागिदॆ4. परंपरागतवाद आचारगळन्नु अनुसरिसिये वीर पुरुषरु कार्यगळल्लि तॊडगुत्तारॆ.
12102003a गांधाराः सिंधुसौवीरा नखरप्रासयोधिनः।
12102003c आभीरवः सुबलिनस्तद्बलं सर्वपारगम्।।
गांधाररु मत्तु सिंधु-सौवीररु नखर-प्रासायुधगळिंद युद्धमाडुत्तारॆ. अवरु शूररू, बलशालिगळू आगिद्दु अवर सेनॆगळु सर्व आयुधगळल्लि परिणितवादवु.
12102004a सर्वशस्त्रेषु कुशलाः सत्त्ववंतो5 ह्युशीनराः।
12102004c प्राच्या मातंगयुद्धेषु कुशलाः शठयोधिनः6।।
उशीनररु सर्वशस्त्रगळल्लि कुशलिगळु मत्तु सत्त्ववंतरु. पूर्वदेशदवरु आनॆगळ मेलॆ युद्धमाडुवुदरल्लि कुशलिगळु मत्तु शठयोधिगळु.
12102005a तथा यवनकांबोजा मथुरामभितश्च ये।
12102005c एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः।।7
यवनरू, कांबोजरू मत्तु मथुरॆय अक्कपक्कदवरु मल्लयुद्धदल्लि निपुणरु. दक्षिण देशदवरु खड्ग-गुराणिगळल्लि कुशलरु.
12102006a सर्वत्र शूरा जायंते महासत्त्वा महाबलाः।
12102006c प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु।।
सामान्यवागि ऎल्ल देशगळल्लियू महासत्त्वयुत महाबलशालिगळु हुट्टुत्तिरुत्तारॆ. आ वीरर कुरितु ई मॊदले हेळियागिदॆ8. अवर लक्षणगळन्नु हेळुत्तेनॆ. केळु.
12102007a सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः।
12102007c पारावतकुलिंगाक्षाः सर्वे शूराः प्रमाथिनः।।
सिंह-शार्दूलगळंतॆ ध्वनि मत्तु कण्णुगळिरुव, सिंह-शार्दूलगळ नडुगॆयुळ्ळ, पारावत पक्षिय कण्णुगळुळ्ळ ऎल्लरू शत्रुसेनॆयन्नु मथिसुव शूररागिरुत्तारॆ.
12102008a मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे9।
12102008c प्रवादिनः सुचंडाश्च क्रोधिनः किंनरीस्वनाः10।।
मृगस्वर, आनॆय अथवा गूळिय कण्णुगळुळ्ळवरु, प्रवादिगळु, सुचंडरु मत्तु किन्नरी ध्वनियुळ्ळवरु क्रोधाविष्टरु.
12102009a मेघस्वनाः क्रुद्धमुखाः के चित्करभनिस्वनाः।
12102009c जिह्मनासानुजंघाश्च दूरगा दूरपातिनः।।
मेघगर्जनॆयुळ्ळ, क्रुद्धमुखवुळ्ळवरु, ऒंटॆयंतॆ नीळ कत्तिरुववरु, वक्रवाद मूगु-नालिगॆगळिरुववरु दूर हॆज्जॆयिडबल्लरु मत्तु बाणवन्नु बहळ दूरदवरॆगू प्रहरिसबल्लरु.
12102010a बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः।
12102010c शूराश्चपलचित्ताश्च11 ते भवंति दुरासदाः।।
बॆक्किनंतॆ गिड्ड शरीरवुळ्ळवरु मत्तु तॆळुवाद केश-चर्मगळन्नु हॊंदिरुववरु शूररू, चपलचित्तवुळ्ळवरू आगिद्दु दुर्जयरू आगिरुत्तारॆ.
12102011a गोधानिमीलिताः के चिन्मृदुप्रकृतयोऽपि च।
12102011c तुरंगगतिनिर्घोषास्ते नराः पारयिष्णवः।।
यार मुच्चिद कण्णुगळु नीरुडद मुच्चिद कण्णुगळिंतिरुववो, मत्तु यार गति-गर्जनॆगळु कुदुरॆगळ गति-गर्जनॆगळंतिरुववो आ मृदुस्वभावद नररु युद्धसागरवन्नु दाटबल्लरु.
12102012a सुसंहताः प्रतनवो12 व्यूढोरस्काः सुसंस्थिताः।
12102012c प्रवादितेन नृत्यंति हृष्यंति कलहेषु च।।
गट्टिमुट्टाद शरीरवुळ्ळ, सुंदर शरीरवुळ्ळ, विशाल ऎदॆयिरुव, सौष्ठव अंगांगगळन्नुळ्ळवरु युद्धद मातन्नु केळिदॊडनॆये कुणियुत्तारॆ. हर्षदिंद कादाडुत्तारॆ.
12102013a गंभीराक्षा निःसृताक्षाः पिंगला भ्रुकुटीमुखाः।
12102013c नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः।।
गंभीर कण्णुगळुळ्ळ, कण्णुगुड्डॆगळु मेलॆद्दु काणुव, पिंगल वर्णद कण्णुगळुळ्ळ, हुब्बु-गट्टिक्किद मुखविरुव, मुंगिसियंथह कण्णुगळुळ्ळ ऎल्लरू शूररू, प्राणगळन्ने ऒत्तॆयागिट्टु होराडुववरू आगिरुत्तारॆ.
12102014a जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च।
12102014c वक्रबाह्वंगुलीसक्ताः कृशा धमनिसंतताः।।
12102015a प्रविशंत्यतिवेगेन संपरायेऽभ्युपस्थिते।
12102015c वारणा इव संमत्तास्ते भवंति दुरासदाः।।
वक्र कण्णुगळुळ्ळ, हणॆयु उब्बिरुव, गल्लवु चप्पटॆयागिरुव, भुजगळ मेलॆ वज्रद चिह्नॆयुळ्ळ, बॆरळुगळल्लि चक्रद चिह्नॆयुळ्ळ, कृशरागिरुव, मत्तु नरनाडिगळु ऎद्दु काणुववरु युद्धवु प्रारंभवादॊडनॆ अति वेगदिंद रणवन्नु प्रवेशिसुत्तारॆ. मदगजगळंतॆ होराडुवइ वरु दुरासदरू आगिरुत्तारॆ.
12102016a दीप्तस्फुटितकेशांताः स्थूलपार्श्वहनूमुखाः।
12102016c उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिंडिकाः।।
12102017a उद्वृत्ताश्चैव13 सुग्रीवा विनता विहगा इव।
12102017c पिंडशीर्षाहिवक्त्राश्च वृषदंशमुखा इव।।
12102018a उग्रस्वना मन्युमंतो युद्धेष्वारावसारिणः।
12102018c अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः।।
हॊळॆयुत्तिरुव मत्तु हरडिकॊंडिरुव कूदलुगळुळ्ळ, विशाल पक्कॆगळू, उद्द दवडॆगळू इरुव, उन्नत भुजगळिरुव, दॊड्ड कत्तिरुव, विकटरागिरुव, मॊणकालिन हिंभागवु स्थूलवागिरुव, गरुडनंतॆ वेगशालियू पराक्रमियू आगिरुव, तलॆ दुंडु मत्तु मुखवु विशालवागिरुव, बॆक्किनंतॆ अगल मुखवुळ्ळ, कठोर ध्वनियुळ्ळ, मत्तु कोपिष्टरागिरुववरु युद्धदल्लि गर्जिसुत्ता संचरिसुत्तारॆ. अवरिगॆ धर्मवेनॆंदे तिळिदिरुवुदिल्ल, अहंकारदिंद कॊब्बिरुत्तारॆ. नोडरु घोररू रौद्ररू आगिरुत्तारॆ.
12102019a त्यक्तात्मानः सर्व एते अंत्यजा ह्यनिवर्तिनः।
12102019c पुरस्कार्याः सदा सैन्ये हन्यंते घ्नंति चापि ते।।
इवरॆल्लरू अंत्यजरु14. प्राणवन्ने पणवनागिट्टु युद्धमाडुववरु. इवरल्लि यारू युद्धभूमियिंद हिंदिरुगुववरल्ल. इंथवरन्नु सदा पुरस्करिसबेकु. इवरु शत्रुगळिंद हतरागुत्तारॆ. आदरॆ अवरन्नू इवरु संहरिसुत्तारॆ.
12102020a अधार्मिका भिन्नवृत्ताः साध्वेवैषां15 पराभवः।
12102020c एवमेव प्रकुप्यंति राज्ञोऽप्येते ह्यभीक्ष्णशः।।
इवरु ऎल्लरू अधार्मिकरु. भिन्न नडतॆयुळ्ळवरु. साधुत्वदिंदले अवरन्नु गॆल्लबहुदु. अवर राजन मेलॆयू इवरु पदे पदे कोपिसिकॊळ्ळुत्तिरुत्तारॆ. इवरु ऒळ्ळॆयमातिगॆ बग्गुववरे हॊरतु गडुसिन आज्ञॆगॆ ऎंदू मणियुववरल्ल.”
समाप्ति
इति श्री महाभारते शांति पर्वणि राजधर्म पर्वणि विजिगीषमाणवृत्ते द्व्याधिकशततमोऽध्यायः।। इदु श्री महाभारतदल्लि शांति पर्वदल्लि राजधर्म पर्वदल्लि विजिगीषमाणवृत्त ऎन्नुव नूराऎरडने अध्यायवु.-
किंसमाचाराः (भारत दर्शन). ↩︎
-
शस्त्रं पत्रं (भारत दर्शन). ↩︎
-
आचाराद्वीर (भारत दर्शन). ↩︎
-
युद्धक्कॆ संबंधिसिद आचार-विचारगळु देश-कालगळन्नु अनुसरिसिरुत्तवॆ. ↩︎
-
तत्त्ववंतो (भारत दर्शन). ↩︎
-
कूटयोधिनः (भारत दर्शन). ↩︎
-
दक्षिणात्यासिपाणयः (भारत दर्शन). ↩︎
-
ई मॊदलु याव संदर्भदल्लि इदन्नु हेळियागिदॆ ऎन्नुवुदु अर्थवागुत्तिल्ल…? ↩︎
-
ऋषभाक्षास्तरस्विनः। (भारत दर्शन). ↩︎
-
किंकिणीस्वनाः।। (भारत दर्शन). ↩︎
-
शीघ्राश्चपलवृत्ताश्च (भारत दर्शन). ↩︎
-
सुतनवो (भारत दर्शन). ↩︎
-
उद्धता इव (भारत दर्शन). ↩︎
-
गडिय प्रांत्यदल्लि हुट्टिदवरु. कैवर्त-दार-धीवरादिगळु (भारत दर्शन). ↩︎
-
सांत्वेनैषां (भारत दर्शन). ↩︎