प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
शांति पर्व
राजधर्म पर्व
अध्याय 98
सार
महाजनरन्नु संहरिसिदरू राजनादवनु हेगॆ पुण्यलोकवन्नु जयिसबल्लनु ऎन्नुवुदन्नु भीष्मनु युधिष्ठिरनिगॆ उपदेशिसुवुदु (1-31)
12098001 युधिष्ठिर उवाच।
12098001a क्षत्रधर्मान्न पापीयान् धर्मोऽस्ति भरतर्षभ।
12098001c अभियाने च युद्धे च राजा हंति महाजनम्।।
युधिष्ठिरनु हेळिदनु: “भरतर्षभ! क्षत्रिय धर्मक्किंतलू पापीय धर्मवु इन्नॊंदिल्ल. अभियानदिंद अथवा युद्धदिंद राजनु महाजनरन्नु संहरिसुत्तानॆ.
12098002a अथ स्म कर्मणा येन लोकान् जयति पार्थिवः।
12098002c विद्वंजिज्ञासमानाय प्रब्रूहि भरतर्षभ।।
भरतर्षभ! हीगिरुवाग याव पुण्य कर्मगळन्नु माडि पार्थिवनु पुण्य लोकगळन्नु जयिसुत्तानॆ? विद्वन्! इदर कुरितु संदेहवुळ्ळ ननगॆ हेळु.”
12098003 भीष्म उवाच।
12098003a निग्रहेण च पापानां साधूनां प्रग्रहेण च।
12098003c यज्ञैर्दानैश्च राजानो भवंति शुचयोऽमलाः।।
भीष्मनु हेळिदनु: “पापिगळ निग्रह, साधुपुरुषर रक्षणॆ, मत्तु यज्ञ-दानगळिंद राजरु शुचरू अमलरू आगुतारॆ.
12098004a उपरुंधंति राजानो भूतानि विजयार्थिनः।
12098004c त एव विजयं प्राप्य वर्धयंति पुनः प्रजाः।।
विजयार्थिगळाद राजरु युद्धद समयदल्लि अनेक जीविगळिगॆ तॊंदरॆयन्नुंटुमाडुत्तारॆ. अवरे विजयवन्नु गळिसिद नंतर पुनः प्रजॆगळिगॆ अभिवृद्धियन्नु तरुत्तारॆ.
12098005a अपविध्यंति पापानि दानयज्ञतपोबलैः।
12098005c अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते।।
अवरु तम्म पापगळन्नु दान-यज्ञ मत्तु तपोबलगळिंद तॊळॆदुकॊळ्ळुत्तारॆ. प्राणिगळ अनुग्रहदिंदलू अवर पुण्यवु वृद्धिसुत्तदॆ.
12098006a यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा।
12098006c हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति।।
12098007a एवं शस्त्राणि मुंचंतो घ्नंति वध्यानथैकदा।
12098007c तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः।।
गद्दॆयन्नु कळॆयन्नु कीळुवाग कळॆगळ जॊतॆयल्लिये ऒंदॆरडु धान्यगळ ससिगळू कैतप्पि कित्तुहोगबहुदु. आदरॆ पैरिन ससिगळन्नु संपूर्णवागि नाशमाडुवुदिल्ल. कळॆयन्नु कीळुवुदु बॆळॆयु चॆन्नागि बॆळॆयलॆंदे. अदे रीति राजनू कूड युद्धमाडुवाग आयुधगळन्नु प्रयोगिसि वधार्हराद अनेकरन्नु नाशपडिसुत्तानॆ. जॊतॆयल्लि वधार्हरल्लदवरू विनाशहॊंदबहुदु. आदरॆ अवन आ पापवु युद्धानंतर प्रजॆगळन्नु पुनः परिपालिसुवुदरिंद परिहारवागुत्तदॆ.
12098008a यो भूतानि धनज्यानाद्वधात् क्लेशाच्च रक्षति1।
12098008c दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट्।।
यारु समस्त प्रजॆगळन्नू धनक्षय, पाणक्षय मत्तु क्लेशगळिंद रक्षिसुवनो मत्तु दस्युगळिंद रक्षिसि प्राणदानवन्नु माडुवनो आ राजनु प्रजॆगळिगॆ धनवन्नू सुखवन्नू नीडुव परमेश्वरने सरि.
12098009a स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः।
12098009c अनुभूयेह भद्राणि प्राप्नोतींद्रसलोकताम्।।
अभय दक्षिणॆगळिंद कूडीद सर्व यज्ञगळिंद देवतॆगळन्नु तृप्तिपडिसि प्रजॆगळिगॆ अभयदाकनागिरुव राजनु ई लोकदल्लि सकल सुखोपभोगगळन्नु अनुभविसि परलोकदल्लि इंद्रनंतॆ स्वर्गक्कॆ अधिकारियागुत्तानॆ.
12098010a ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते।
12098010c आत्मानं यूपमुच्च्रित्य स यज्ञोऽनंतदक्षिणः।।
ब्राह्मणरिगोस्करवागि नडॆद युद्धदल्लि याव राजनु मुन्नुग्गि होराडि यूपसदृशवाद तन्नन्ने अल्लि आहुतियन्नागि कॊडुत्तानो अदु अनंत दक्षिणॆगळुळ्ळ यज्ञदंतागुत्तदॆ.
12098011a अभीतो विकिरन् शत्रून् प्रतिगृह्णन् शरांस्तथा।
12098011c न तस्मात्त्रिदशाः श्रेयो भुवि पश्यंति किं चन।।
अभीतनागि शत्रुगळ मेलॆ शरगळन्नु हरडुत्ता अवर शरगळ आघातवन्नू सहिसिकॊळ्ळुत्तानो अंतह राजन श्रेयस्कर कर्मक्किंत अतिशयवादुदु भुवियल्लिये इल्लवॆंदु त्रिदशर काणुत्तारॆ.
12098012a तस्य यावंति शस्त्राणि2 त्वचं भिंदंति संयुगे।
12098012c तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान्।।
युद्धदल्लि अवन चर्मक्कॆ ऎष्टु कडॆ शस्त्रगळु नाटुत्तवॆयो अष्टु संख्यॆयल्लि सर्वकामनगळन्नू पूरैसुव अक्षय लोकगळन्नु अवनु पडॆदुकॊळ्ळुत्तानॆ.
12098013a न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते।
12098013c स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते।।
युद्धभूमियल्लि अवन शरीरदिंद ऎष्टु रक्तवु हरिदु होगुत्तदॆयो आ रक्तदॊडनॆ अवनु सर्वपापगळिंदलू विमुक्तनागुत्तानॆ.
12098014a यानि दुःखानि सहते व्रणानामभितापने।
12098014c न ततोऽस्ति तपो भूय इति धर्मविदो विदुः।।
युद्धदल्लि गायगॊंडु गायगळिंदुंटाद दुःखवन्नु ऎष्टु अवनु सहिसिकॊळ्ळुत्तानो अष्टे प्रमाणद तपस्सन्नु अवनु माडिदंतागुत्तदॆ ऎंदु धर्मविदुगळु तिळिदिद्दारॆ.
12098015a पृष्ठतो भीरवः संख्ये वर्तंतेऽधमपूरुषाः।
12098015c शूराच्चरणमिच्चंतः पर्जन्यादिव जीवनम्।।
पर्जन्यदिंद जीवनवन्नु हेगो हागॆ रणहेडिगळाद अधमपुरुषरु युद्धदल्लि शूरर रक्षणॆयन्नु बयसि अवर हिंदॆये इरुत्तारॆ.
12098016a यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये।
12098016c प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा।।
अंथह भयद सन्निवेशदल्लियू शूरनादवनु हिंबालिगर क्षेमवन्नु बयसि अवरन्नु युद्धाभिमुखरन्नागि माडबारदु. हागॆ माडुवुदरिंद अवनिगॆ आश्रित जनरन्नु रक्षणॆमाडिद पुण्यवु लभिसुत्तदॆ.
12098017a यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम्।
12098017c युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा।।
अवनेनादरू हागॆ माडिदरॆ अवन कृत्यवन्नु अर्थमाडिकॊंडु अवरु सदैव अवनन्नु नमस्करिसुत्तारॆ. आ सन्निवेशदल्लि अवरु हागॆ माडुवुदु युक्तवू न्यायवू आगिरुत्तदॆ. इल्लदिद्दरॆ अवरु तम्म कर्तव्यवन्नु माडिदंतॆ आगुवुदिल्ल.
12098018a पुरुषाणां समानानां दृश्यते महदंतरम्।
12098018c संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च।।
ऎल्ल वीरपुरुषरू नोडलु ऒंदे समनागि तोरुत्तारॆ. आदरॆ संग्रामदल्लि सेनॆगळ अलॆगळु मेलिंद मेलॆ बीळुत्तिरुवाग मत्तु ऎल्ल कडॆगळिंद वीर गर्जनॆगळु केळि बरुत्तिरुवाग अवरल्लिरुव विशेष व्यत्यासगळु कंडुबरुत्तवॆ.
12098019a पतत्यभिमुखः शूरः परान् भीरुः पलायते।
12098019c आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन्।।
शूरनादवनु शत्रुगळन्नु ऎदुरिसि मुन्नुग्गुत्तानॆ. हेडियु पलायन माडुत्तानॆ. अवनु स्वर्गमार्गदल्लिद्दरू विषम परिस्थितियल्लिरुव सहायकरन्नू तॊरॆदु ओडि होगुत्तानॆ.
12098020a मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान्।
12098020c ये सहायान्रणे हित्वा स्वस्तिमंतो गृहान्ययुः।।
अय्या! हीगॆ सहायकरन्नु रणदल्लिये बिट्टु तानु कुशलियागि मनॆगॆ हिंदिरुवंतह पुरुषाधम जनरन्नु नीनु पडॆदुकॊळ्ळबेड.
12098021a अस्वस्ति तेभ्यः कुर्वंति देवा इंद्रपुरोगमाः।
12098021c त्यागेन यः सहायानां स्वान् प्राणांस्त्रातुमिच्चति।।
12098022a तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना।
12098022c पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः।।
अवरिगॆ इंद्रने मॊदलाद देवतॆगळु अमंगळवन्नुंटुमाडुत्तारॆ. सहायकरन्नु त्यागमाडि तन्न प्राणवन्नु रक्षिसिकॊळ्ळलु बयसुववनन्नु वीर क्षत्रियरु दॊण्णॆगळिंद बडिदु अथवा मण्णुहॆंटॆगळिंद हॊडॆदु, अथवा हुल्लुमॆदॆयॊंदिगॆ सुत्ति सुट्टु अथवा पशुविनंतॆ हॊडॆदु कॊल्लुत्तारॆ.
12098023a अधर्मः क्षत्रियस्यैष यच्चय्यामरणं भवेत्।
12098023c विसृजन् श्लेष्मपित्तानि कृपणं परिदेवयन्।।
12098024a अविक्षतेन देहेन प्रलयं योऽधिगच्चति।
12098024c क्षत्रियो नास्य तत्कर्म प्रशंसंति पुराविदः।।
हासिगॆय मेलॆ मलगिरुवाग मरणवादरॆ अदु क्षत्रियनिगॆ अधर्मवॆनिसुत्तदॆ. कफ-मल-मूत्र विसर्जनॆ माडुत्ता दीननागि नरळुत्ता गायवागदे इरुव देहदिंद कूडिदवनागि मृत्युवशनागुव क्षत्रियन कर्मवन्नु पुराणवन्नु तिळिदवरु प्रशंसिसुवुदिल्ल.
12098025a न गृहे मरणं तात क्षत्रियाणां प्रशस्यते।
12098025c शौटीराणामशौटीरमधर्म्यं कृपणं च तत्।।
अय्या! मनॆयल्लि मरणहॊंदुवुदु क्षत्रियरिगॆ प्रशंसनीयवल्ल. वीर पुरुषनिगॆ इंतर हेडितन मत्तु दैन्यभाववु अधर्मवे आगुत्तदॆ.
12098026a इदं दुःखमहो कष्टं पापीय इति निष्टनन्।
12098026c प्रतिध्वस्तमुखः पूतिरमात्यान् बहु शोचयन्।।
12098027a अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्चति।
12098027c वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति।।
“अय्यो! दुःखवे! कष्टवे! पापद फलवे!” हीगॆ मुखवन्नु विकारमाडिकॊंडु आर्तनादमाडुवुदु, दुर्गंधित शरीरदिंद अमात्यरॊंदिगॆ शोकपडुवुदु, आरोग्यवंतरन्नु नोडि हलुबुवुदु, मृत्युवु बरलि ऎंदु कूगिकॊळ्ळुवुदु – हीगॆ दारुण मरणवन्नु पडॆयुवुदु वीरनाद आत्माभिमानि क्षत्रियनिगॆ योग्यवल्ल.
12098028a रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः।
12098028c तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति।।
रणदल्लि कदनवन्नाडि ज्ञातिबांधवरिंद सुत्तुवरॆयल्पट्टु तीक्ष्ण शस्त्रगळिंद अत्यंत पीडितनागि मृत्युवन्नप्पुवुदु क्षत्रियनिगॆ अर्हवादुदु.
12098029a शूरो हि सत्यमन्यु3भ्यामाविष्टो युध्यते भृशम्।
12098029c कृत्यमानानि गात्राणि परैर्नैवावबुध्यते।।
शूरनादवनु सत्य मत्तु रोषगळिंद आविष्टनागि जोरागि युद्धमाडुत्तानॆ. अवन शरीरवु गायगॊंडिद्दरू अदर अरिवे इल्लदंतॆ शत्रुविनॊंदिगॆ होराडुत्तानॆ.
12098030a स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्।
12098030c स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम्।।
रणदल्लि अवनु प्रशस्तवाद मत्तु लोकपूजितवाद निधनवन्नु हॊंदि, विपुल स्वधर्मवन्नु पडॆदुकॊंडु सक्रनॊडले सालोक्यवन्नु पडॆयुत्तानॆ.
12098031a सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः4।
12098031c प्राप्नोतींद्रस्य सालोक्यं शूरः पृष्ठमदर्शयन्5।।
तन्न प्राणद मेलिन हंगन्ने तॊरॆदु शत्रुविगॆ तन्न बॆन्नु तोरिसदे युद्धमाडि मडिदवनु इंद्रन लोकवन्ने पडॆयुत्तानॆ.”
समाप्ति
इति श्री महाभारते शांति पर्वणि राजधर्म पर्वणि अष्टनवतितमोऽध्यायः।।
इदु श्री महाभारत शांति पर्वद राजधर्म पर्वदल्लि तॊंभत्तॆंटने अध्यायवु.