070

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

शांति पर्व

राजधर्म पर्व

अध्याय 70

सार

दंडनीति (1-32).

12070001 युधिष्ठिर उवाच।
12070001a दंडनीतिश्च राजा च समस्तौ तावुभावपि।
12070001c कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह।।

युधिष्ठिरनु हेळिदनु: “पितामह! दंडनीति मत्तु राज – इवॆरडू सेरिदरॆ राजनीतियागुत्तदॆ. यारिगॆ एनन्नु माडिदरॆ राजनीतियु सिद्धिसुवुदु ऎन्नुवुदन्नु हेळु.”

12070002 भीष्म उवाच।
12070002a महाभाग्यं दंडनीत्याः सिद्धैः शब्दैः सहेतुकैः।
12070002c शृणु मे शंसतो राजन्यथावदिह भारत।।

भीष्मनु हेळिदनु: “राजन्! भारत! दंडनीतिय महाभाग्यदकुरितु सिद्ध शब्धगळिंद कारणगळॊंदिगॆ हेळुव नन्नन्नु केळु.

12070003a दंडनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्चति।
12070003c प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्चति।।

दंडनीतियु नाल्कु वर्णदवरू स्वर्धर्मगळल्लि निरतरागिरुवुदन्नु नियंत्रिसुत्तदॆ. ऒडॆयनिंद चॆन्नागि बळसल्पट्ट इदु ऎल्ल रीतिय अधर्मगळन्नू नाशगॊळिसुत्तदॆ.

12070004a चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे।
12070004c दंडनीतिकृते क्षेमे प्रजानामकुतोभये।।

नाल्कुवर्णदवरन्नू स्वधर्मदल्लि निरतरागिरुवंतॆ मत्तु मर्यादॆगळ संकरवागदंतॆ दंडनीतियन्नु बळसि प्रजॆगळ क्षेमवन्नु नोडिकॊंडाग अवरिगॆ भयवॆन्नुवुदे इरुवुदिल्ल.

12070005a सोमे प्रयत्नं कुर्वंति त्रयो वर्णा यथाविधि।
12070005c तस्माद्देवमनुष्याणां1 सुखं विद्धि समाहितम्।।

मूरु वर्णदवरू यथाविधियागि यज्ञादिगळिगॆ प्रयत्निसुत्तिरलु देव-मनुष्यर सुखवु समाहितवागिदॆ ऎंदु तिळिदुको.

12070006a कालो वा कारणं राज्ञो राजा वा कालकारणम्।
12070006c इति ते संशयो मा भूद्राजा कालस्य कारणम्।।

राजनिगॆ कालवु कारणवो अथवा राजनु बंदिरुव कालक्कॆ कारणवो? ऎन्नुवुदरल्लि संशयताळबेड. राजने बंदिरुव कालक्कॆ कारणनु.

12070007a दंडनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते।
12070007c तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते।।

दंडनीतियन्नु अळवडिसिकॊंडु राजनु यावाग ऎल्लरॊडनॆयू समनागि वर्तिसुत्तानो आग श्रेष्ठवाद कृतयुग ऎंब कालवु नडॆयुत्तदॆ.

12070008a भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्व चित्।
12070008c सर्वेषामेव वर्णानां नाधर्मे रमते मनः।।

कृतयुगदल्लि धर्मवे नडॆयुत्तदॆ. अधर्मवॆन्नुवुदे यारिगू तिळिदिरुवुदिल्ल. ऎल्ल वर्णदवर मनस्सू अधर्मदल्लि रमिसुवुदिल्ल.

12070009a योगक्षेमाः प्रवर्तंते प्रजानां नात्र संशयः।
12070009c वैदिकानि च कर्माणि भवंत्यविगुणान्युत।।

प्रजॆगळ योग-क्षेमगळु नडॆयुत्तिरुत्तवॆ ऎन्नुवुदरल्लि संशयविल्ल. उत्तम गुणयुक्त वैदिक कर्मगळु नडॆयुत्तिरुत्तवॆ.

12070010a ऋतवश्च सुखाः सर्वे भवंत्युत निरामयाः।
12070010c प्रसीदंति नराणां च स्वरवर्णमनांसि च।।

ऎल्ल ऋतुगळू ऎल्लरिगू सुखवागिये इरुत्तवॆ. ऎल्लरू निरामयरागिरुत्तारॆ. स्वर-वर्ण-मनस्सुगळु मनुष्यरिगॆ प्रसन्नवागिरुत्तवॆ.

12070011a व्याधयो न भवंत्यत्र नाल्पायुर्दृश्यते नरः।
12070011c विधवा न भवंत्यत्र नृशंसो नाभिजायते।।

व्याधिगळु इरुवुदिल्ल. अल्पायु नरनु अल्लि काणबरुवुदिल्ल. अल्लि विधवॆयरिरुवुदिल्ल. क्रूरियु हुट्टुवुदे इल्ल.

12070012a अकृष्टपच्या पृथिवी भवंत्योषधयस्तथा।
12070012c त्वक्पत्रफलमूलानि वीर्यवंति भवंति च।।

कृषिमाडदे बॆळॆगळु बॆळॆयुत्तवॆ. औषधिगळु तावागिये बॆळॆयुत्तवॆ. तॊगटॆगळू, ऎलॆगळू, फलगळू मत्तु बेरुगळू वीर्यवत्तागिरुत्तवॆ.

12070013a नाधर्मो विद्यते तत्र धर्म एव तु केवलः।
12070013c इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर।।

युधिष्ठिर! आग अधर्ववॆन्नुवुदे इरुवुदिल्ल. केवल धर्म मात्र इरुत्तदॆ. इदु कृतयुगद गुणगळॆंदु तिळि.

12070014a दंडनीत्या यदा राजा त्रीनंशाननुवर्तते।
12070014c चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते।।

यावाग राजनु दंडनीतिय नाल्कनॆय अंशवन्नु बिट्टु मूरु अंशगळन्नु मात्र अनुसरिसुत्तानॆयो आग त्रेतायुगवु प्रारंभवागुत्तदॆ.

12070015a अशुभस्य चतुर्थांशस्त्रीनंशननुवर्तते।
12070015c कृष्टपच्यैव पृथिवी भवंत्योषधयस्तथा।।

संपूर्ण नाल्कू अंशगळन्नु बळसदे दंडनीतिय मूरे अंशगळन्नु बळसिद आ कालदल्लि बॆळॆ मत्तु औषधिगळन्नु बॆळॆयलु कृषिमाडबेकागुत्तदॆ.

12070016a अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते।
12070016c ततस्तु द्वापरं नाम स कालः संप्रवर्तते।।

यावाग राजनु दंडनीतिय अर्धवन्नु त्यजिसि इन्नॊंदु अर्धवन्नु मात्र अनुसरिसुत्तानो आग द्वापर ऎंब हॆसरिन कालवागि परिवर्तनॆयागुत्तदॆ.

12070017a अशुभस्य तदा अर्धं द्वावंशावनुवर्तते।
12070017c कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा।।

संपूर्ण दंडनीतियल्लदे अर्धवन्ने अनुसरिसुव कालदल्लि भूमियल्लि कृषिमाडबेकल्लदे अदु अल्प फलवन्ने नीडुत्तदॆ.

12070018a दंडनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः।
12070018c प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः।।

यावाग भूमिपनु दंडनीतियन्नु संपूर्णवागि परित्यजिसि अन्यायमार्गगळिंद प्रजॆगळिगॆ कष्टगळन्नु कॊडुत्तानो आग कलिय प्रवेशवागुत्तदॆ.

12070019a कलावधर्मो भूयिष्ठं धर्मो भवति तु क्व चित्।
12070019c सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः।।

कलिकालदल्लि अधर्मवे हॆच्चागिरुत्तदॆ. धर्मवॆन्नुवुदु ऎल्लियू इरुवुदिल्ल. सर्व वर्णदवरिगू तम्म धर्मदल्लि मनस्सिरुवुदिल्ल.

12070020a शूद्रा भैक्षेण जीवंति ब्राह्मणाः परिचर्यया।
12070020c योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः।।

शूद्ररु भिक्षॆबेडि जीविसुत्तारॆ. ब्राह्मणरु सेवकरागि जीविसुत्तारॆ. योगक्षेमगळु नाशवागि वर्णसंकरवागुत्तदॆ.

12070021a वैदिकानि च कर्माणि भवंति विगुणान्युत।
12070021c ऋतवो नसुखाः सर्वे भवंत्यामयिनस्तथा।।

वैदिक कर्मगळल्लि गुणविरुविदिल्ल. ऎल्ल ऋतुगळू ऎल्लरिगू सुखवन्नु नीडुवुदिल्ल. मनुष्यरु रोगिगळू आगुत्तारॆ.

12070022a ह्रसंति च मनुष्याणां स्वरवर्णमनांस्युत।
12070022c व्याधयश्च भवंत्यत्र म्रियंते चागतायुषः।।

मनुष्यर स्वर-वर्ण-मनस्सुगळु संकुचितगॊळ्ळुत्तवॆ. व्याधिगळु नडॆयुत्तवॆ. चिक्क वयस्सिनल्लिये सायुत्तारॆ.

12070023a विधवाश्च भवंत्यत्र नृशंसा जायते प्रजा।
12070023c क्व चिद्वर्षति पर्जन्यः क्व चित्सस्यं प्ररोहति।।

विधवॆयरागुत्तारॆ. प्रजॆगळु क्रूरिगळागि हुट्टुत्तारॆ. कॆलवु कडॆ मात्र मळॆसुरियुत्तदॆ मत्तु कॆल कडॆगळल्लि मात्र कृषिगळन्नु माडबहुदु.

12070024a रसाः सर्वे क्षयं यांति यदा नेच्चति भूमिपः।
12070024c प्रजाः संरक्षितुं सम्यग्दंडनीतिसमाहितः।।

उत्तम दंडनीतियन्नु संपूर्णवागि बळसि प्रजॆगळन्नु रक्षिसलु राजनु बयसदे इद्दाग रसगळॆल्लवू नाशहॊंदुत्तवॆ.

12070025a राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च।
12070025c युगस्य च चतुर्थस्य राजा भवति कारणम्।।

राजनादवनु कृतयुग, त्रेतायुग मत्तु द्वापर युगगळन्नु सृष्टिसुत्तानॆ. ई नाल्कु युगगळिगॆ राजने कारणनागुत्तानॆ.

12070026a कृतस्य करणाद्राजा स्वर्गमत्यंतमश्नुते।
12070026c त्रेतायाः करणाद्राजा स्वर्गं नात्यंतमश्नुते।।

कृतयुगवन्नु माडिद राजनु अक्षय स्वर्गवन्नु पडॆदुकॊळ्ळुत्तानॆ. त्रेतायुगवन्नु निर्मिसिद राजनिगॆ अक्षय स्वर्गवु दॊरकुवुदिल्ल.

12070027a प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते।
12070027c कलेः प्रवर्तनाद्राजा पापमत्यंतमश्नुते।।

कालवन्नु द्वापरयुगवन्नागि परिवर्तिसिद राजनिगॆ स्वल्पवे पुण्यवु दॊरॆयुत्तदॆ. कलियुगवन्नागि परिवर्तिसिद राजनु अत्यंत पापवन्नु पडॆदुकॊळ्ळुत्तानॆ.

12070028a ततो वसति दुष्कर्मा नरके शाश्वतीः समाः।
12070028c प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विंदति।।

अंतह दुष्कर्मियु प्रजॆगळ पापगळल्लि मुळुगिहोगि अकीर्तियन्नू पापवन्नू पडॆदुकॊंडु शाश्वतकाल नरकदल्लि वासिसुत्तानॆ.

12070029a दंडनीतिं पुरस्कृत्य विजानन् क्षत्रियः सदा।
12070029c अनवाप्तं च लिप्सेत लब्धं च परिपालयेत्।।

क्षत्रियनादवनु सदा तिळिदुकॊंडु दंडनीतियन्नु मुंडिट्टुकॊंडु इल्लदिद्दुदन्नु पडॆदुकॊळ्ळबेकु मत्तु इद्दुदन्नु रक्षिसिकॊळ्ळबेकु.

12070030a लोकस्य सीमंतकरी मर्यादा लोकभावनी।
12070030c सम्यङ्नीता दंडनीतिर्यथा माता यथा पिता।।

लोकळन्नु अवुगळ गडियॊळगॆ इरुवंतॆ माडुव, धर्ममर्यादॆगळन्नु मीरदंतॆ नोडिकॊळ्ळुव, मत्तु चॆन्नागि नडॆसिद दंडनीतिये तंदॆ-तायियरंतॆ प्रजॆगळन्नु पालिसुत्तदॆ.

12070031a यस्यां भवंति भूतानि तद्विद्धि भरतर्षभ।
12070031c एष एव परो धर्मो यद्राजा दंडनीतिमान्।।

भरतर्षभ! दंडनीतियिंदले प्राणिगळु आगुत्तवॆ ऎन्नुवुदन्नु तिळिदुको. इदे राजनादवन परम धर्म.

12070032a तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान्।
12070032c एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम्।।

कौरव्य! आदुदरिंद धर्मदिंद नीतिमंतनागिद्दुकॊंडु प्रजॆगळन्नु पालिसु. हीगॆ नडॆदुकॊंडु प्रजॆगळन्नु रक्षिसि दुर्जय स्वर्गवन्नू गॆल्लुत्तीयॆ.”

समाप्ति

इति श्री महाभारते शांतिपर्वणि राजधर्मपर्वणि सप्ततितमोऽध्यायः।।
इदु श्री महाभारत शांतिपर्वद राजधर्मपर्वदल्लि ऎप्पत्तने अध्यायवु.


  1. तस्मादेवमनुष्याणां ऎंब पाठांतरविदॆ. ↩︎