056

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

rājadharma parva

adhyāya 56

sāra

12056001 vaiśaṃpāyana uvāca|
12056001a praṇipatya hṛṣīkeśamabhivādya pitāmaham|
12056001c anumānya gurūnsarvānparyapṛccadyudhiṣṭhiraḥ||

vaiśaṃpāyananu hel̤idanu: “hṛṣīkeśanigè namaskarisi, pitāmahanigū abhivādana māḍi, sarva gurugal̤a anumatiyannū paḍèdu yudhiṣṭhiranu bhīṣmanannu praśnisidanu:

12056002a rājyaṃ vai paramo dharma iti dharmavido viduḥ|
12056002c mahāṃtametaṃ bhāraṃ ca manye tadbrūhi pārthiva||

“pārthiva! rājanigè rājyave parama dharmavèṃdu dharmavannu til̤idavaru hel̤uttārè. ādarè ī rājadharmavu atyaṃta dòḍḍa hòṇèyèṃdu nanagannisuttadè. adara kuritu hel̤u!

12056003a rājadharmānviśeṣeṇa kathayasva pitāmaha|
12056003c sarvasya jīvalokasya rājadharmāḥ parāyaṇam||

pitāmaha! viśeṣavāgi rājadharmagal̤a kurite hel̤u! lokada sarva jīvigal̤igè rājadharmagal̤e āśrayasthānavāgivè.

12056004a trivargo'tra samāsakto rājadharmeṣu kaurava|
12056004c mokṣadharmaśca vispaṣṭaḥ sakalo'tra samāhitaḥ||

kaurava! rājadharmagal̤alli dharma-artha-kāmagal̤èṃba trivargagal̤ū serikòṃḍivè. sakala mokṣadharmavū idaralliye serikòṃḍidè.

12056005a yathā hi raśmayo'śvasya dviradasyāṃkuśo yathā|
12056005c nareṃdradharmo lokasya tathā pragrahaṇaṃ smṛtam||

kudurègal̤igè kaḍivāṇagal̤u hego mattu ānègè aṃkuśavu hego hāgè rājadharmavu lokavannu hatoṭiyalliṭṭukòl̤l̤alu avaśyakavèṃdu hel̤uttārè.

12056006a atra vai saṃpramūḍhe tu dharme rājarṣisevite|
12056006c lokasya saṃsthā na bhavetsarvaṃ ca vyākulaṃ bhavet||

rājarṣigal̤u naḍèdukòṃḍu baṃdiruva ī dharmada viṣayadalli vimohagòṃḍarè lokada vyavasthèye astavyastavāguttadè. èllavū vyākulagòl̤l̤uttavè.

12056007a udayanhi yathā sūryo nāśayatyāsuraṃ tamaḥ|
12056007c rājadharmāstathālokyāmākṣipaṃtyaśubhāṃ gatim||

sūryanu udayisuttiddaṃtèye amaṃgal̤akara kattalèyu nāśavāguvaṃtè rājadharmadiṃda lokada amaṃgal̤akara aprakāśa mārgavu dūravāguttadè.

12056008a tadagre rājadharmāṇāmarthatattvaṃ pitāmaha|
12056008c prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ||

pitāmaha! bharataśreṣṭha! nīnu buddhivaṃtaralliye śreṣṭhanāgiruvè! ādudariṃda mòdalu nanagè rājadharmagal̤annu tattvārthagal̤òṃdigè hel̤i til̤isu!

12056009a āgamaśca parastvattaḥ sarveṣāṃ naḥ paraṃtapa|
12056009c bhavaṃtaṃ hi paraṃ buddhau vāsudevo'bhimanyate||

paraṃtapa! anaṃtara āgamagal̤a tattvagal̤èllavannū hel̤u. nīnu parama buddhiyul̤l̤avanu èṃdu vāsudevana abhiprāyavāgidè!”

12056010 bhīṣma uvāca|
12056010a namo dharmāya mahate namaḥ kṛṣṇāya vedhase|
12056010c brāhmaṇebhyo namaskṛtya dharmānvakṣyāmi śāśvatān||

bhīṣmanu hel̤idanu: “mahattara dharmakkè namaskāra! viśvada sṛṣṭigè kāraṇanāda kṛṣṇanigè namaskāra! brāhmaṇarigè namaskarisi śāśvata dharmagal̤a kuritu hel̤uttenè.

12056011a śṛṇu kārtsnyena mattastvaṃ rājadharmānyudhiṣṭhira|
12056011c nirucyamānānniyato yaccānyadabhivāṃcasi||

yudhiṣṭhira! nanniṃda rājadharmagal̤a kuritu saṃpūrṇavāgi kel̤u. nānu hel̤uvāga kūḍa madhyadalli nīnu bekāda praśnègal̤annu kel̤abahudu!

12056012a ādāveva kuruśreṣṭha rājñā raṃjanakāmyayā|
12056012c devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi||

kuruśreṣṭha! mòṭṭamòdalanèyadāgi rājanu yathāvidhiyāgi devatègal̤annu mattu dvijarannu tṛptigòl̤isuvaṃtè naḍèdukòl̤l̤abeku.

12056013a daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha|
12056013c ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate||

kurūdvaha! devatègal̤annu mattu brāhmaṇarannu arcisida rājanu dharmada ṛṇadiṃda muktanāguttānè mattu lokadalli mānyanāguttānè.

12056014a utthāne ca sadā putra prayatethā yudhiṣṭhira|
12056014c na hyutthānamṛte daivaṃ rājñāmarthaprasiddhaye||

magū yudhiṣṭhira! sadā puruṣārthagal̤a siddhigāgi prayatnaśīlanāgirabeku! puruṣaprayatnavillade rājarigè kevala daivavu mātra puruṣārthagal̤annu anugrahisuvudilla.

12056015a sādhāraṇaṃ dvayaṃ hyetaddaivamutthānameva ca|
12056015c pauruṣaṃ hi paraṃ manye daivaṃ niścityamucyate||

sādhāraṇavāgi adṛṣṭa mattu puruṣaprayatna ivèraḍū kāryada siddhigè kāraṇagal̤ènisikòl̤l̤uttavè. ādarè ivèraḍaralli puruṣaprayatnave śreṣṭhavèṃdu nanagannisuttadè. ekèṃdarè adṛṣṭavu mòdale niścitavāgibiṭṭiruttadè.

12056016a vipanne ca samāraṃbhe saṃtāpaṃ mā sma vai kṛthāḥ|
12056016c ghaṭate vinayastāta rājñāmeṣa nayaḥ paraḥ||

magū! prāraṃbhisida kāryavu siddhiyāgadiddarū saṃtāpapaḍabāradu. òṃdu upāyavu phalisadiddarè innòṃdu upāyavannu bal̤asabekāguttadè.

12056017a na hi satyādṛte kiṃ cidrājñāṃ vai siddhikāraṇam|
12056017c satye hi rājā nirataḥ pretya ceha ca naṃdati||

satyavannu biṭṭu berè yāvudū rājana siddhigè kāraṇavāguvudilla. satyadalliye niratanāda rājanu ihadalliyū paradalliyū sukhavannu anubhavisuttānè.

12056018a ṛṣīṇāmapi rājeṃdra satyameva paraṃ dhanam|
12056018c tathā rājñaḥ paraṃ satyānnānyadviśvāsakāraṇam||

rājeṃdra! ṛṣigal̤igè kūḍa satyave parama dhanavu. hāgèye rājarigè satyavannu biṭṭarè berè yāvudū prajègal̤a viśvāsakkè kāraṇavāguvudilla.

12056019a guṇavānśīlavāndāṃto mṛdurdharmyo jiteṃdriyaḥ|
12056019c sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ||

guṇavaṃtanū, śīlavaṃtanū, iṃdriyagal̤annu hatoṭiyalliṭṭukòṃḍiruvavanū, vṛdusvabhāvadavanū, dānamāḍuva udārabuddhiyul̤l̤avanū, sthūlalakṣyanū āda rājanu yāvāgalū śrīyiṃda bhraṣṭanāguvudilla.

12056020a ārjavaṃ sarvakāryeṣu śrayethāḥ kurunaṃdana|
12056020c punarnayavicāreṇa trayīsaṃvaraṇena ca||

kurunaṃdana! sarvakāryagal̤alli saral̤atèyannu bal̤asabeku. ādarè nītiśāstrada parāmarśèyaṃtè mūrannu1 mātra guṭṭāgiḍabeku.

12056021a mṛdurhi rājā satataṃ laṃghyo bhavati sarvaśaḥ|
12056021c tīkṣṇāccodvijate lokastasmādubhayamācara||

rājanu mṛdusvabhāvadavanāgirabeku. ādarè èlla saṃdarbhagal̤alliyū mṛduvāgiddarè èllarū avanannu ullaṃghisabahudu. hīgèṃdu rājanu sadā krūriyū āgirabāradu. sarvadā krūriyāgiddarè janaru udvignarāguttārè.

12056022a adaṃḍyāścaiva te nityaṃ viprāḥ syurdadatāṃ vara|
12056022c bhūtametatparaṃ loke brāhmaṇā nāma bhārata||

bhārata! dānigal̤alli śreṣṭhane! nīnu èṃdū brāhmaṇarannu daṃḍisabāradu. ekèṃdarè brāhmaṇanèṃbuvane lokada jīvigal̤alli śreṣṭhanu.

12056023a manunā cāpi rājeṃdra gītau ślokau mahātmanā|
12056023c dharmeṣu sveṣu kauravya hṛdi tau kartumarhasi||

rājeṃdra! kauravya! ī dharmada kuritu manuvu ī èraḍu ślokagal̤annu hel̤iddānè. ivèraḍannu nīnu hṛdgatamāḍikòl̤l̤abeku.

12056024a adbhyo'gnirbrahmataḥ kṣatramaśmano lohamutthitam|
12056024c teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati||

“agniyu nīriniṃda, kṣatriyanu brāhmaṇaniṃda mattu lohavu kalliniṃda huṭṭivè. sarvatravū tamma tejassannu bīruva agni, kṣatriya mattu lohagal̤u avugal̤a janmasthānagal̤alli prabhāva bīruvudilla mātravallade avugal̤alli vināśavanne hòṃduttavè.

12056025a ayo haṃti yadāśmānamagniścāpo'bhipadyate|
12056025c brahma ca kṣatriyo dveṣṭi tadā sīdaṃti te trayaḥ||

kallannu òḍèyalu hoda lohavu mòṃḍāguttadè. nīrannu suḍalu hodarè agniye ārihoguttadè. kṣatriyanu brāhmaṇanannu dveṣisidarè nāśavāguttānè. hīgè ī mūrū nāśahòṃduttavè.”

12056026a etajñātvā mahārāja namasyā eva te dvijāḥ|
12056026c bhaumaṃ brahma dvijaśreṣṭhā dhārayaṃti śamānvitāḥ||

mahārāja! idannu aritukòṃḍu nīnu dvijara kuritu pūjyabhāvavanne tāl̤ikòṃḍirabeku. śamānvitarāda brāhmaṇaru bhūmiyalli brahmavanne dharisikòṃḍiruttārè.

12056027a evaṃ caiva naravyāghra lokataṃtravighātakāḥ|
12056027c nigrāhyā eva satataṃ bāhubhyāṃ ye syurīdṛśāḥ||

naravyāghra! ādarè brāhmaṇaru lokataṃtravannu nāśagòl̤isuvavarāgiddarè avarannu satatavāgi bāhubaladiṃda nigrahisabeku.

12056028a ślokau cośanasā gītau purā tāta maharṣiṇā|
12056028c tau nibodha mahāprājña tvamekāgramanā nṛpa||

magū! nṛpa! mahāprājña! idara kuritāgi hiṃdè maharṣi uśanasanu ī èraḍu śloka gītègal̤annu racisiddānè. avugal̤annu ekāgracittanāgi kel̤u!

12056029a udyamya śastramāyāṃtamapi vedāṃtagaṃ raṇe|
12056029c nigṛhṇīyātsvadharmeṇa dharmāpekṣī nareśvaraḥ||

“śastragal̤annètti vedāṃtaganu raṇadalli baṃdarè dharmāpekṣī nareśvaranu svadharmavannanusarisi avanannu saṃharisabeku.

12056030a vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit|
12056030c na tena bhrūṇahā sa syānmanyustaṃ manumṛccati||

vināśavāguttiruva dharmavannu rakṣisuvavane dharmaviduvu. āga rājanu ā brāhmaṇanannu kòṃdaṃtāguvudilla. kopave brāhmaṇana nāśakkè kāraṇavènisuttadè.”

12056031a evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ|
12056031c svaparāddhānapi hi tānviṣayāṃte samutsṛjet||

naraśreṣṭha! hīgiddarū brāhmaṇarannu rakṣisale beku. aparādhavannèsagida brāhmaṇanannu rājyadiṃda gaḍipāru māḍabeku.

12056032a abhiśastamapi hyeṣāṃ kṛpāyīta viśāṃ pate|
12056032c brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca||
12056033a rājadviṣṭe ca viprasya viṣayāṃte visarjanam|
12056033c vidhīyate na śārīraṃ bhayameṣāṃ kadā cana||

viśāṃpate! mahāpāpigal̤āda brāhmaṇara melū kṛpèyanne torabeku. brahmahatyè māḍida, gurupatnīsamāgama māḍida, bhrūṇahatyè māḍida mattu rājadrohavannèsagida vipranannu rājyada hòragè kal̤uhisabeku. śārīraka śikṣèya bhayavannu mātra yāvāgalū vidhisabāradu.

12056034a dayitāśca narāste syurnityaṃ puruṣasattama2|
12056034c na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt||

puruṣasattama! aṃthavanu nityavū janara priyanāgiruttānè. rājanādavanigè prajègal̤a prītisaṃcayave uttama dhanasaṃgrahavèṃdu bhāvisabeku.

12056035a durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ|
12056035c sarveṣu teṣu manyaṃte naradurgaṃ sudustaram||

mahārāja! āru durga3gal̤alli manuṣyadurgave èlla durgagal̤igiṃta dustaravādudèṃdu śāstraniścitavāgidè.

12056036a tasmānnityaṃ dayā kāryā cāturvarṇye vipaścitā|
12056036c dharmātmā satyavākcaiva rājā raṃjayati prajāḥ||

ādudariṃda rājanu nityavū cāturvaṇyagal̤a melè dayāparanāgirabeku. satyavākya dharmātma rājanu prajègal̤annu raṃjisuttānè.

12056037a na ca kṣāṃtena te bhāvyaṃ nityaṃ puruṣasattama|
12056037c adharmyo hi mṛdū rājā kṣamāvāniva kuṃjaraḥ||

puruṣasattama! ādarè nīnu nityavū kṣamāvaṃtanāgirakūḍadu. mṛduvāgiruvudu ānègè hego hāgè sadā kṣamāvaṃtanāgiruvudu rājanigū adharma.

12056038a bārhaspatye ca śāstre vai ślokā viniyatāḥ purā|
12056038c asminnarthe mahārāja tanme nigadataḥ śṛṇu||

mahārāja! ide arthakòḍuva ślokagal̤annu hiṃdè bṛhaspatiyu tanna śāstradalli hel̤iddanu. adannu punaḥ kel̤u.

12056039a kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavejjanaḥ|
12056039c hastiyaṃtā gajasyeva śira evārurukṣati||

“māvaṭiganu ānèya śiravanne eri kul̤itukòl̤l̤uvaṃtè kṣamāvaṃtanāda nṛpanannu nīca janaru nityavū tiraskarisuttiruttārè.”

12056040a tasmānnaiva mṛdurnityaṃ tīkṣṇo vāpi bhavennṛpaḥ|
12056040c vasaṃte'rka iva śrīmānna śīto na ca gharmadaḥ||

vasaṃta ṛtuvinalli śrīmān sūryanu atyaṃta śītalanū prakharanū āgiruvudillavo hāgè nṛpanū kūḍa nityavū atyaṃta mṛduvāgiyū tīkṣṇanāgiyū irabāradu.

12056041a pratyakṣeṇānumānena tathaupamyopadeśataḥ|
12056041c parīkṣyāste mahārāja sve pare caiva sarvadā||

mahārāja! pratyakṣya4, anumāna5, upamāna6 mattu upadeśa7gal̤iṃda sarvadā tannavaru yāru mattu śatrugal̤u yāru ènnuvudannu parīkṣisuttirabeku.

12056042a vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa|
12056042c na caiva na prayuṃjīta saṃgaṃ tu parivarjayet||

bhūridakṣiṇa! èlla vyasanagal̤annū8 tyajisibiḍabeku. ādarè ivugal̤alli kèlavannu kèlavu samayagal̤alli iṭṭukòl̤l̤abekāguttadè. avugal̤alli hèccina āsaktiyannu iṭṭukòṃḍirabāradu.

12056043a nityaṃ hi vyasanī loke paribhūto bhavatyuta|
12056043c udvejayati lokaṃ cāpyatidveṣī mahīpatiḥ||

nityavū vyasaniyāgiddukòṃḍu berèyavarannu sadā dveṣisuttā lokavanne udvegagòl̤isuva rājanu janara tiraskārakkè pātranāguttānè.

12056044a bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā|
12056044c kāraṇaṃ ca mahārāja śṛṇu yenedamiṣyate||

mahārāja! rājanādavanu sadā garbhiṇī strīyaṃtè vyavaharisabeku. idakkè kāraṇavannu hel̤uttenè, kel̤u.

12056045a yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso'nugam|
12056045c garbhasya hitamādhatte tathā rājñāpyasaṃśayam||
12056046a vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā|
12056046c svaṃ priyaṃ samabhityajya yadyallokahitaṃ bhavet||

kuruśreṣṭha! garbhiṇī strīyu hegè tanna manokāmanègal̤annu dūrīkarisi garbhasthavāgiruva śiśuvina hitadalliye āsaktal̤āgiruval̤o hāgè rājanū kūḍa nissaṃśayavāgi tanna saṃtoṣavannu dūrīkarisi lokahitakkāgi nityavū dharmaniratanāgirabeku.

12056047a na saṃtyājyaṃ ca te dhairyaṃ kadā cidapi pāṃḍava|
12056047c dhīrasya spaṣṭadaṃḍasya na hyājñā pratihanyate||

pāṃḍava! rājanu èṃdū tanna dhairyavannu tòrèyabāradu. dhīranāda mattu spaṣṭavāda śikṣèyannu nīḍuvavana ājñègal̤annu yārū ullaṃghisuvudilla.

12056048a parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara|
12056048c kartavyo rājaśārdūla doṣamatra hi me śṛṇu||

vāgmigal̤alli śreṣṭhane! sevakaròḍanè nityavū parihāsagal̤alli tòḍagabāradu. idu rājana kartyavya. rājaśārdūla! idaralli doṣavenènnuvudannu kel̤u.

12056049a avamanyaṃti bhartāraṃ saṃharṣādupajīvinaḥ|
12056049c sve sthāne na ca tiṣṭhaṃti laṃghayaṃti hi tadvacaḥ||

rājana āśrayadiṃdale jīvanavannu naḍèsuva sevakaru nikaṭa saṃparkadiṃdāgi tamma òḍèyananne kīl̤ubhāvanèyiṃda kāṇuttārè. avanigè maryādèyannu kòḍade, avaru tamma kèlasagal̤annū śraddhèyiṃda māḍuvudilla. avana ājñèyannū ullaṃghisuttārè.

12056050a preṣyamāṇā vikalpaṃte guhyaṃ cāpyanuyuṃjate|
12056050c ayācyaṃ caiva yācaṃte'bhojyānyāhārayaṃti ca||

òṃdu kèlasakkè kal̤uhisidarè berèyadanne māḍibaruttārè. guṭṭugal̤annu bayalumāḍuttārè. kel̤abāradavugal̤annu kel̤uttārè. rājana bhojanavannū ūṭamāḍuttārè.

12056051a krudhyaṃti paridīpyaṃti bhūmimadhyāsate'sya ca|
12056051c utkocairvaṃcanābhiśca kāryāṇyanuvihaṃti ca||

rājanu saligèyalliruva sevakaru kupitarāguttārè. rājana āsanadalliye kul̤itukòl̤l̤alu noḍuttārè. rājaniruvanèṃba parivèye illade jorāgi mātanāḍuttārè. laṃca-mosagal̤iṃda rājana kāryagal̤annu hāl̤umāḍuttārè.

12056052a jarjaraṃ cāsya viṣayaṃ kurvaṃti pratirūpakaiḥ|
12056052c strīrakṣibhiśca sajjaṃte tulyaveṣā bhavaṃti ca||

rājājñèya nakalugal̤annu tamagè icchèbaṃdaṃtè hòraḍisi deśavannu śithilagòl̤isuttārè. paharèyavara strīveṣavanne dharisi aṃtaḥpurada òl̤agè hoguttārè.

12056053a vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau|
12056053c nirlajjā naraśārdūla vyāharaṃti ca tadvacaḥ||

naraśārdūla! rājanu saligèyiṃdidda sevakaru avana sannidhiyalliye ākal̤isuttārè mattu ugul̤uttārè. nācikègèṭṭavarāgi rājana mātugal̤annu hòrahākuttārè.

12056054a hayaṃ vā daṃtinaṃ vāpi rathaṃ nṛpatisaṃmatam|
12056054c adhirohaṃtyanādṛtya harṣule pārthive mṛdau||

hāsyapravṛttiyavanū atimṛdusvabhāvadavanū āda rājana sevakaru rājanigèṃdiruva kudurè, ānè athavā rathavannu avananne anādarisi tamagāgi bal̤asikòl̤l̤uttārè kūḍa.

12056055a idaṃ te duṣkaraṃ rājannidaṃ te durviceṣṭitam|
12056055c ityevaṃ suhṛdo nāma bruvaṃti pariṣadgatāḥ||

gaṇyariruva rājasabhèyalliyū avaru snehitaraṃtè ati salugèyiṃda “rājan! idu ninagè kaṣṭavādudu! nīnu māḍida idu sariyalla!” èṃdu hel̤uttiruttārè.

12056056a kruddhe cāsminhasaṃtyeva na ca hṛṣyaṃti pūjitāḥ|
12056056c saṃgharṣaśīlāśca sadā bhavaṃtyanyonyakāraṇāt||

rājanu kruddhanādarè ivaru naguttārè. rājanu gauravisidarè saṃtoṣapaḍuvudilla. svārthakkāgi sadā saṃgharṣaśīlarāgiye iruttārè.

12056057a visraṃsayaṃti maṃtraṃ ca vivṛṇvaṃti ca duṣkṛtam|
12056057c līlayā caiva kurvaṃti sāvajñāstasya śāsanam||

guptasamālocanègal̤annu bahiraṃgagòl̤isuttārè. māḍida tappugal̤annu hòrahākuttārè. rājaśāsanavannu mattu ājñèyannu kūḍa āṭavo ènnuvaṃtè asaḍḍèyiṃda māḍuttārè.

12056057e alaṃkaraṇabhojyaṃ ca tathā snānānulepanam|
12056058a helamānā naravyāghra svasthāstasyopaśṛṇvate||

rājana alaṃkāra, bhojana, snāna mattu gaṃdhānulepanagal̤a viṣayagal̤alliyū sevakaru avanigè kel̤isuvaṃtèye nirbhayarāgi kutsita mātugal̤annāḍuttiruttārè.

12056058c niṃdaṃti svānadhīkārānsaṃtyajaṃti ca bhārata|
12056059a na vṛttyā parituṣyaṃti rājadeyaṃ haraṃti ca||

bhārata! vahisikòṭṭiruva kāryagal̤annu dūṣisuttārè. vahisida kāryagal̤annu pūraisade madhyadalliye biṭṭubiḍuttārè. vetanadalli tṛptiyiruvudilla. rājanu kòṭṭa dānagal̤annū kadiyuttārè.

12056059c krīḍituṃ tena ceccaṃti sasūtreṇeva pakṣiṇā|
12056059E asmatpraṇeyo rājeti loke caiva vadaṃtyuta||

dārakkè kaṭṭida pakṣiyaṃtè rājanannu āḍisalu bayasuttārè. rājanu nānu hel̤idaṃtè kel̤uttānè èṃdu janaròṃdigè āḍikòl̤l̤uttiruttārè.

12056060a ete caivāpare caiva doṣāḥ prādurbhavaṃtyuta|
12056060c nṛpatau mārdavopete harṣule ca yudhiṣṭhira||

yudhiṣṭhira! rājanu atimṛduvāgiyū hāsyapravṛttiyul̤l̤avanāgiyū iddarè idakkū mīri itara doṣagal̤ū uṃṭāguttavè.”

samāpti

iti śrī mahābhārate śāṃtiparvaṇi rājadharmaparvaṇi ṣaṭ paṃcaśatamo'dhyāyaḥ||
idu śrī mahābhārata śāṃtiparvada rājadharmaparvadalli aivattārane adhyāyavu.


  1. tannalliruva nyūnatègal̤u, senāpatigal̤òḍanè māḍuva gupta samālocanègal̤u mattu śatrupakṣadalliruva nyūnatègal̤annu kaṃḍuhiḍiyuva upāyagal̤u – ī mūrannu gaupyavāgiḍabeku. ↩︎

  2. dayitāśca narāste syurbhaktimaṃto dvijeṣu ye| arthāt: brāhmaṇaralli bhaktibhāvavul̤l̤a rājaru prajègal̤igū prītipātrarāgiruttārè èṃba pāṭhāṃtaravidè (bhārata darśana). ↩︎

  3. marubhūmi, nīru, pṛthvī, araṇya, parvata mattu manuṣya – ivugal̤e āru durgagal̤u. ↩︎

  4. pratyakṣa pramāṇavèṃdarè upakāra-apakārādigal̤u. ↩︎

  5. anumānavèṃdarè netravaktravikāreṇa jñāyate'ṃtargataṃ manaḥ – kaṇṇu, mukhagal̤a vikāradiṃdale manassina iṃgitavannu til̤iyuvudu. ↩︎

  6. upamāna pramāṇavèṃdarè holikèyiṃda viṣayagal̤annu til̤iyuvudu. ↩︎

  7. upadeśavèṃdarè āptaru hel̤uva mātugal̤iṃda nirdharisuvudu. ↩︎

  8. vyasanagal̤u hadinèṃṭu. kāmaja vyasanagal̤u hattu mattu krodhaja vyasanagal̤u èṃṭu. beṭèyāḍuvudu, jūjāḍuvudu, hagalinalli malaguvudu, itararannu yāvāgalū niṃdisuttiruvudu, sarvada strī-sahavāsadalliye iruvudu, madadiṃda kòbbiruvavanaṃtè vyavaharisuvudu, vādya-gīta-nṛtyagal̤alliye sarvadā āsaktanāgiruvudu, mattu surāpānamāḍuvudu – ivu hattu kāmaja vyasanagal̤u. cāḍikoratana, sāhasa, droha, īrṣyè, itararalli doṣavannèṇisuvudu, puruṣārthagal̤annu dūṣisuvudu, kaṭhinavāda mātu, ugravāda śikṣèyannu vidhisuvud – ivu èṃṭū krodhaja vyasanagal̤u. mṛgayākṣā divāsvāpaḥ parivārastriyomadaḥ| tauryatrikaṃ vṛthā pānaṃ kāmajo daśamo guṇaḥ|| paiśunyaṃ sāhasaṃ krodhaṃ īrṣyāsūyārthadūṣaṇam| vāgdaṃḍajaṃ ca pāruṣyaṃ krodhajo'i guṇo'ṣṭakaḥ|| ↩︎