praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śāṃti parva
rājadharma parva
adhyāya 33
sāra
prāyaścittīyopākhyāna (1-12)
12033001 yudhiṣṭhira uvāca|
12033001a hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā|
12033001c śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ||
12033002a kṣatriyāśca mahātmānaḥ saṃbaṃdhisuhṛdastathā|
12033002c vayasyā jñātayaścaiva bhrātaraśca pitāmaha||
yudhiṣṭhiranu hel̤idanu: “pitāmaha! putra-pautraru, sahodararu, taṃdèyaru, māvaṃdiru, gurugal̤u, sodaramāvaṃdiru, pitāmaharu, hāgèye mahātma kṣatriya saṃbaṃdhigal̤u, samāna vayaskaru, bāṃdhavaru mattu bhrātararu hatarādaru!
12033003a bahavaśca manuṣyeṃdrā nānādeśasamāgatāḥ|
12033003c ghātitā rājyalubdhena mayaikena pitāmaha||
pitāmaha! nānā deśagal̤iṃda baṃdu seridda aneka manuṣyeṃdrarū kūḍa nanna òbbana rājyalobhadiṃdāgi hatarādaru!
12033004a tāṃstādṛśānahaṃ hatvā dharmanityānmahīkṣitaḥ|
12033004c asakṛtsomapānvīrānkiṃ prāpsyāmi tapodhana||
tapodhana! aṃthaha dharmanitya rājarannu, somavannu kuḍididda vīrarannu saṃharisida nānu èṃthaha phalavannu anubhavisiyenu?
12033005a daḥśyāmaniśamadyāhaṃ ciṃtayānaḥ punaḥ punaḥ|
12033005c hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīmimām||
śrīmaṃtarāgidda pārthivasiṃhariṃda hīnagòṃḍiruva ī pṛthviya kuritu punaḥ punaḥ ciṃtisuttā saṃkaṭadiṃda bèṃduhogiddenè.
12033006a dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān|
12033006c koṭiśaśca narānanyānparitapye pitāmaha||
pitāmaha! ghoravāda kulavadhèyannū, nūrāru śatrugal̤u mattu koṭi-koṭi anyaru hatarādudannu noḍi paritapisuttiddenè.
12033007a kā nu tāsāṃ varastrīṇāmavasthādya bhaviṣyati|
12033007c vihīnānāṃ svatanayaiḥ patibhirbhrātṛbhistathā||
tamma putraru mattu patiyaṃdiriṃda vihīnarāda ī varastrīyara avasthèyu enāguvudu?
12033008a asmānaṃtakarānghorānpāṃḍavānvṛṣṇisaṃhitān|
12033008c ākrośaṃtyaḥ kṛśā dīnā nipataṃtyaśca bhūtale||
avara ghora aṃtyakkè kāraṇarāda nammannu - pāṃḍavaru mattu vṛṣṇigal̤annu - òṭṭige serisi śapisuttā avaru kṛśa-dīnarāgi bhūmiya melè bīl̤uttiddārè.
12033009a apaśyaṃtyaḥ pitṛn bhrātṛnpatīnputrāṃśca yoṣitaḥ|
12033009c tyaktvā prāṇānpriyānsarvā gamiṣyaṃti yamakṣayam||
12033010a vatsalatvāddvijaśreṣṭha tatra me nāsti saṃśayaḥ|
12033010c vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam||
dvijaśreṣṭha! taṃdèyaru, sahodararu, patigal̤u, mattu putrarannu kāṇade ī èlla strīyarū avara melina vātsalyadiṃda tamma priya prāṇagal̤anne tòrèdu yamakṣayakkè hoguttārè ènnuvudaralli saṃśayavilla! dharmada sūkṣmatèyannu noḍidarè ī strīvadhèya pāpavannū nāvu paḍèyuttevè ènnuvudu vyaktavāguttidè.
12033011a te vayaṃ suhṛdo hatvā kṛtvā pāpamanaṃtakam|
12033011c narake nipatiṣyāmo hyadhaḥśirasa eva ca||
suhṛdayara ī vadhèyannu māḍi nāvu kònèyillada pāpavannu māḍiddevè. idakkāgi nāvu narakadalli talèkèl̤agāgi biddiruttevè!
12033012a śarīrāṇi vimokṣyāmastapasogreṇa sattama|
12033012c āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha||
pitāmaha! sattama! ādudariṃda ugra tapassiniṃda ī śarīragal̤annu tòrèyuttevè. ī āśramagal̤a viśeṣaguṇagal̤annu til̤isu!””
samāpti
iti śrī mahābhārate śāṃtiparvaṇi rājadharmaparvaṇi prāyaścittīyopākhyāne trayotriṃśo'dhyāyaḥ||
idu śrī mahābhārata śāṃtiparvada rājadharmaparvadalli prāyaścittīyopākhyāna ènnuva mūvatmūrane adhyāyavu.