033 prāyaścittīyopākhyānaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śāṃti parva

rājadharma parva

adhyāya 33

sāra

prāyaścittīyopākhyāna (1-12)

12033001 yudhiṣṭhira uvāca|
12033001a hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā|
12033001c śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ||
12033002a kṣatriyāśca mahātmānaḥ saṃbaṃdhisuhṛdastathā|
12033002c vayasyā jñātayaścaiva bhrātaraśca pitāmaha||

yudhiṣṭhiranu hel̤idanu: “pitāmaha! putra-pautraru, sahodararu, taṃdèyaru, māvaṃdiru, gurugal̤u, sodaramāvaṃdiru, pitāmaharu, hāgèye mahātma kṣatriya saṃbaṃdhigal̤u, samāna vayaskaru, bāṃdhavaru mattu bhrātararu hatarādaru!

12033003a bahavaśca manuṣyeṃdrā nānādeśasamāgatāḥ|
12033003c ghātitā rājyalubdhena mayaikena pitāmaha||

pitāmaha! nānā deśagal̤iṃda baṃdu seridda aneka manuṣyeṃdrarū kūḍa nanna òbbana rājyalobhadiṃdāgi hatarādaru!

12033004a tāṃstādṛśānahaṃ hatvā dharmanityānmahīkṣitaḥ|
12033004c asakṛtsomapānvīrānkiṃ prāpsyāmi tapodhana||

tapodhana! aṃthaha dharmanitya rājarannu, somavannu kuḍididda vīrarannu saṃharisida nānu èṃthaha phalavannu anubhavisiyenu?

12033005a daḥśyāmaniśamadyāhaṃ ciṃtayānaḥ punaḥ punaḥ|
12033005c hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīmimām||

śrīmaṃtarāgidda pārthivasiṃhariṃda hīnagòṃḍiruva ī pṛthviya kuritu punaḥ punaḥ ciṃtisuttā saṃkaṭadiṃda bèṃduhogiddenè.

12033006a dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān|
12033006c koṭiśaśca narānanyānparitapye pitāmaha||

pitāmaha! ghoravāda kulavadhèyannū, nūrāru śatrugal̤u mattu koṭi-koṭi anyaru hatarādudannu noḍi paritapisuttiddenè.

12033007a kā nu tāsāṃ varastrīṇāmavasthādya bhaviṣyati|
12033007c vihīnānāṃ svatanayaiḥ patibhirbhrātṛbhistathā||

tamma putraru mattu patiyaṃdiriṃda vihīnarāda ī varastrīyara avasthèyu enāguvudu?

12033008a asmānaṃtakarānghorānpāṃḍavānvṛṣṇisaṃhitān|
12033008c ākrośaṃtyaḥ kṛśā dīnā nipataṃtyaśca bhūtale||

avara ghora aṃtyakkè kāraṇarāda nammannu - pāṃḍavaru mattu vṛṣṇigal̤annu - òṭṭige serisi śapisuttā avaru kṛśa-dīnarāgi bhūmiya melè bīl̤uttiddārè.

12033009a apaśyaṃtyaḥ pitṛn bhrātṛnpatīnputrāṃśca yoṣitaḥ|
12033009c tyaktvā prāṇānpriyānsarvā gamiṣyaṃti yamakṣayam||
12033010a vatsalatvāddvijaśreṣṭha tatra me nāsti saṃśayaḥ|
12033010c vyaktaṃ saukṣmyācca dharmasya prāpsyāmaḥ strīvadhaṃ vayam||

dvijaśreṣṭha! taṃdèyaru, sahodararu, patigal̤u, mattu putrarannu kāṇade ī èlla strīyarū avara melina vātsalyadiṃda tamma priya prāṇagal̤anne tòrèdu yamakṣayakkè hoguttārè ènnuvudaralli saṃśayavilla! dharmada sūkṣmatèyannu noḍidarè ī strīvadhèya pāpavannū nāvu paḍèyuttevè ènnuvudu vyaktavāguttidè.

12033011a te vayaṃ suhṛdo hatvā kṛtvā pāpamanaṃtakam|
12033011c narake nipatiṣyāmo hyadhaḥśirasa eva ca||

suhṛdayara ī vadhèyannu māḍi nāvu kònèyillada pāpavannu māḍiddevè. idakkāgi nāvu narakadalli talèkèl̤agāgi biddiruttevè!

12033012a śarīrāṇi vimokṣyāmastapasogreṇa sattama|
12033012c āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha||

pitāmaha! sattama! ādudariṃda ugra tapassiniṃda ī śarīragal̤annu tòrèyuttevè. ī āśramagal̤a viśeṣaguṇagal̤annu til̤isu!””

samāpti

iti śrī mahābhārate śāṃtiparvaṇi rājadharmaparvaṇi prāyaścittīyopākhyāne trayotriṃśo'dhyāyaḥ||
idu śrī mahābhārata śāṃtiparvada rājadharmaparvadalli prāyaścittīyopākhyāna ènnuva mūvatmūrane adhyāyavu.