प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
शांति पर्व
राजधर्म पर्व
अध्याय 9
सार
युधिष्ठिरनु तानु वानप्रस्थ मत्तु संन्यासवन्ननुसरिसि जीविसुत्तेनॆ ऎंदु निश्चयिसुवुदु (1-37).
12009001 युधिष्ठिर उवाच।
12009001a मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽंतरात्मनि।
12009001c धारयित्वापि ते श्रुत्वा रोचतां वचनं मम।।
युधिष्ठिरनु हेळिदनु: “नन्न ई मातन्नु एकाग्रचित्तनागि केळि मुहूर्तकाल मनस्सु-किविगळन्नु अंतरात्मनल्लि स्थापिसि ध्यानमाडु. आग नानु हेळुवुदु निनगॆ हितकरवॆनिसबहुदु.
12009002a सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः।
12009002c गच्चेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत।।
नीनु आग्रहिसुत्तिरुव धनविरुव मार्गदल्लि नानु पुनः होगुवुदिल्ल. ग्राम्यसुखगळन्नु तॊरॆदु होगुवंतह मार्गदल्लि होगुत्तेनॆ.
12009003a क्षेम्यश्चैकाकिना गम्यः पंथाः कोऽस्तीति पृच्च माम्।
12009003c अथ वा नेच्चसि प्रष्टुमपृच्चन्नपि मे शृणु।।
एकाकियागि होगुव क्षेममार्गवु यावुदु ऎंदु नन्नन्नु केळु. अथवा नन्नन्नु केळलु इच्छिसदिद्दरू नानु हेळुवुदन्नु केळु.
12009004a हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः।
12009004c अरण्ये फलमूलाशी चरिष्यामि मृगैः सह।।
ग्राम्य सुखाचारवन्नु तॊरॆदु महातपस्सन्नु तपिसुत्ता, अरण्यदल्लि फलमूलगळन्नु तिंदुकॊंडु मृगगळॊंदिगॆ संचरिसुत्तेनॆ.
12009005a जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्।
12009005c कृशः परिमिताहारश्चर्मचीरजटाधरः।।
ऎरडू कालगळल्लि शुचियागि कालक्कॆ तक्कंतॆ अग्नियल्लि आहुतिगळन्नु नीडुत्तेनॆ. मित आहारवन्नु सेविसिकॊंडु नन्न शरीरवन्नु कृशगॊळिसुत्तेनॆ. वल्कलगळन्नु धरिसुत्तेनॆ. जटॆयन्नु धरिसुत्तेनॆ.
12009006a शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः।
12009006c तपसा विधिदृष्टेन शरीरमुपशोषयन्।।
छळि-गाळि-बिसिलुगळन्नु सहिसिकॊळ्ळुत्तेनॆ. हसिवु-बायारिकॆ-आयासगळन्नु सहिसिकॊळ्ळुत्तेनॆ. विधिदृष्ट तपस्सिनिंद शरीरवन्नु शोषिसुत्तेनॆ.
12009007a मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः।
12009007c मुदितानामरण्येषु वसतां मृगपक्षिणाम्।।
अरण्यदल्लि वासिसुव मुदित मृग-पक्षिगळ जोराद ध्वनिगळन्नु केळि मनस्सु-किविगळिगॆ सुखवन्नु हॊंदुत्तेनॆ.
12009008a आजिघ्रन्पेशलान्गंधान्फुल्लानां वृक्षवीरुधाम्।
12009008c नानारूपान्वने पश्यन्रमणीयान्वनौकसः।।
हूबिट्टिरुव मर-गिड-बळ्ळिगळ सुगंधगळन्नु सेविसुत्ता, नानारूपगळ रमणीय वनवासिगळन्नु नोडुत्ता इरुत्तेनॆ.
12009009a वानप्रस्थजनस्यापि दर्शनं कुलवासिनः।
12009009c नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्।।
वानप्रस्थदल्लिरुववरन्नू, गुरुकुल वासिगळन्नू संदर्शिसुत्तेनॆ. अवरिगॆ अप्रियवागदंतॆ नडॆदुकॊळ्ळुत्तेनॆ. इन्नु पुनः ग्रामवासिगळ कुरितेनु?
12009010a एकांतशीली विमृशन्पक्वापक्वेन वर्तयन्।
12009010c पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्।।
एकांतदल्लिद्दुकॊंडु विमर्शिसुत्तेनॆ. पक्ववागिरलि पक्ववागदिरलि, दॊरकिद आहारवन्नु सेविसिकॊंडिरुत्तेनॆ. वनदल्लि दॊरकुव कंदमूल-फलगळिंद, नीरिनिंद मत्तु उत्तम मातुगळिंद पितृगळन्नू देवतॆगळन्नू तृप्तिपडिसुत्तेनॆ.
12009011a एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्।
12009011c सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्।।
ई रीति अरण्यवासिगळिगॆ शास्त्रगळल्लि हेळिरुव उग्रवू अति उग्रवू आद विधिगळन्नु आचरिसुत्ता ई देहद समापनवन्नु प्रतीक्षिसुत्तिरुत्तेनॆ.
12009012a अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ।
12009012c चरन्भैक्ष्यं मुनिर्मुंडः क्षपयिष्ये कलेवरम्।।
अथवा मुंडन माडिकॊंडु मुनियागि प्रतिदिनवू ऒंदॊंदे वृक्षदिंद आ दिन बिद्द हण्णन्नु मात्र सेविसुत्ता ई शरीरवन्नु क्षयिसुत्तेनॆ.
12009013a पांसुभिः समवच्चन्नः शून्यागारप्रतिश्रयः।
12009013c वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः।।
धूळिनिंद तुंबिकॊंडिद्दु, शून्य गृहदल्लि अथवा मरद बुडदल्लि वासिसुत्तेनॆ. मत्तु प्रिय-अप्रिय ऎल्लवन्नू परित्यजिसुत्तेनॆ.
12009014a न शोचन्न प्रहृष्यंश्च तुल्यनिंदात्मसंस्तुतिः।
12009014c निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः।।
निंदनॆ-संस्तुतिगळन्नु समनागि काणुत्ता शोकिसुवुदू इल्ल मत्तु हर्षितनागुवुदू इल्ल. एनन्नू बयसदे, यावुदन्नू अतियागि प्रीतिसदे निर्द्वंद्वनागियू यावुदन्नू तॆगॆदुकॊळ्ळदॆयू इरुत्तेनॆ.
12009015a आत्मारामः प्रसन्नात्मा जडांधबधिराकृतिः।
12009015c अकुर्वाणः परैः कां चित्संविदं जातु केन चित्।।
आत्मारामनागिद्दुकॊंडु प्रसन्नात्मनागिरुत्तेनॆ. जड-अंध-किवुडनंतिरुत्तेनॆ. इन्नॊब्बरिंद एनन्नू माडिसिकॊळ्ळुवुदिल्ल. यारॊंदिगू मातन्नू आडुवुदिल्ल.
12009016a जंगमाजंगमान्सर्वान्नविहिंसंश्चतुर्विधान्।
12009016c प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति।।
नाल्कु विधद चराचर प्राणिगळल्लि यारन्नू हिंसिसुवुदिल्ल. स्वधर्मनिरतरागिरुव ऎल्ल प्रजॆगळन्नू प्राणविरुववन्नू समनागि काणुत्तेनॆ.
12009017a न चाप्यवहसन्कं चिन्न कुर्वन्भ्रुकुटीं क्व चित्।
12009017c प्रसन्नवदनो नित्यं सर्वेंद्रियसुसंयतः।।
यारन्नू हास्यमाडुवुदिल्ल. यार मेलू कुपितनागुवुदिल्ल. नित्यवू सर्व इंद्रियगळन्नू नियंत्रिसिकॊंडु प्रसन्नवदननागिरुत्तेनॆ.
12009018a अपृच्चन्कस्य चिन्मार्गं व्रजन्येनैव केन चित्।
12009018c न देशं न दिशं कां चिद्गंतुमिच्चन्विशेषतः।।
ई दारियु ऎल्लिगॆ होगुत्तदॆ ऎंदु यारन्नू केळदे, यावुदो ऒंदु दारियन्नु हिडिदुकॊंडु होगुत्तेनॆ. विशेषवागि यावुदे देश-दिक्कुगळिगॆ होगलु बयसदे होगुत्तिरुत्तेनॆ.
12009019a गमने निरपेक्षश्च पश्चादनवलोकयन्।
12009019c ऋजुः प्रणिहितो गच्चंस्त्रसस्थावरवर्जकः।।
होगुवाग एनन्नू अपेक्षिसुवुदिल्ल. हिंदिरुगि नोडुवुदिल्ल. सरळ भावदिंदिद्दु, यावागलू अंतर्मुखियागिरुत्तेनॆ. स्थावर-जंगमगळन्नु तॊरॆदु मुंदॆ होगुत्तिरुत्तेनॆ.
12009020a स्वभावस्तु प्रयात्यग्रे प्रभवंत्यशनान्यपि।
12009020c द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिंतयन्।।
स्वाभाविकवागिये मुंदॆ एनागुत्तदॆयो एनु दॊरॆयुत्तदॆयो अदन्ने तिन्नुत्तेनॆ. द्वंद्वगळन्नू विरुद्धगळन्नू योचिसदे मुंदुवरॆयुत्तिरुत्तेनॆ.
12009021a अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित्।
12009021c अन्येष्वपि चरऽल्लाभमलाभे सप्त पूरयन्।।
अल्पवागिरली अथवा रुचियागिरदे इरलि मॊदलु सिक्किदुदन्नु तिन्नुत्तेनॆ. मॊदल मनॆयल्लि भिक्षॆयु सिगदिद्दरॆ अन्य एळु मनॆगळिगॆ होगुत्तेनॆ.
12009022a विधूमे न्यस्तमुसले व्यंगारे भुक्तवज्जने।
12009022c अतीतपात्रसंचारे काले विगतभिक्षुके।।
12009023a एककालं चरन्भैक्ष्यं गृहे द्वे चैव पंच च।
12009023c स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम्।।
हॊगॆयाडदे इरुव मनॆगॆ, ऒनकॆयन्नु तॆगॆदिट्टिरुव मनॆगॆ, ऒलॆय बॆंकियन्नु आरिसिद मनॆगॆ, मनॆयवरॆल्लरू ऊटमाडियागिरुव मनॆगॆ, अडिगॆ पात्रॆगळन्नु तॊळॆदु तॆगॆदिट्ट मनॆगॆ, भिक्षुकरु बंदु होगुव समयवु कळॆदुहोद नंतर नानु भिक्षॆगॆ होगुवुदिल्ल. ऎरडु अथवा मूरु अथवा ऐदु मनॆगळिगॆ दिनदल्लि ऒंदे सारि भिक्षॆगॆ होगुत्तेनॆ. स्नेहपाशगळन्नु तॊरॆदु ई भूमियल्लि संचरिसुत्तेनॆ.
12009024a न जिजीविषुवत्किं चिन्न मुमूर्षुवदाचरन्।
12009024c जीवितं मरणं चैव नाभिनंदन्न च द्विषन्।।
जीविसलु इच्छिसुववनंतॆ अथवा सायलु इच्छिसुववनंतॆ वर्तिसदे जीव-मरणगळन्नु श्लाघिसुवुदू इल्ल, द्वेषिसुवुदू इल्ल.
12009025a वास्यैकं तक्षतो बाहुं चंदनेनैकमुक्षतः।
12009025c नाकल्याणं न कल्याणं चिंतयन्नुभयोस्तयोः।।
नन्न ऒंदु बाहुवन्नु खड्गदिंद गायगॊळिसिदव मत्तु इन्नॊंदक्कॆ चंदनवन्नु लेपिसुवव ई इब्बर कुरितू मंगळवादद्दन्नागली अमंगळवादद्दन्नागली योचिसुवुदिल्ल.
12009026a याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः।
12009026c सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः।।
जीविसिरुववनिगॆ शक्यवाद अभ्युदयक्रियॆगळन्नॆल्ला त्यजिसि केवल कण्णु रॆप्पॆ बडियुवुदु मुंताद कार्यगळन्ने माडुत्तिरुत्तेनॆ.
12009027a तेषु नित्यमसक्तश्च त्यक्तसर्वेंद्रियक्रियः।
12009027c सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः।।
इंद्रियक्रियॆगळॆल्लवन्नू त्यजिसि संकल्पशून्यनागिरुत्तेनॆ. आत्मक्कॆ अंटिकॊंडिरुव कल्मषगळन्नु संपूर्णवागि तॆगॆदुहाकुत्तेनॆ. नित्यवू इवुगळल्लि आसक्तनागिरुत्तेनॆ.
12009028a विमुक्तः सर्वसंगेभ्यो व्यतीतः सर्ववागुराः।
12009028c न वशे कस्य चित्तिष्ठन्सधर्मा मातरिश्वनः।।
सर्वसंगगळिंद विमुक्तनागि, सर्व स्नेहबंधनगळिंद अतीतनागि यार वशदल्लियू बारदे वायुविन धर्मदंतॆ ऎल्लकडॆ संचरिसुत्तेनॆ.
12009029a वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम्।
12009029c तृष्णया हि महत्पापमज्ञानादस्मि कारितः।।
ई रीति वीतरागनागि संचरिसुत्ता शाश्वत तृप्तियन्नु पडॆयुत्तेनॆ. अज्ञानद तृष्णॆयिंदागि नानु महा पापवन्नु माडिद्देनॆ.
12009030a कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः।
12009030c कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति।।
कॆलवु मानवरु कुशल-अकुशल कर्मगळन्नु माडि, कार्य-कारण निमित्तदिंद स्वजनरन्नु पालिसुत्तारॆ.
12009031a आयुषोऽंते प्रहायेदं क्षीणप्रायं कलेवरम्।
12009031c प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत्।।
आयुष्यवु कळॆयलु क्षीणशरीरवन्नु बिट्टु आ पापवन्नु स्वीकरिसुत्तारॆ. एकॆंदरॆ कर्मफलवु कर्ममाडुववनिगे सेरुत्तवॆ.
12009032a एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्।
12009032c समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्।।
रथद चक्रदंतॆ निरंतरवागि तिरुगुत्तिरुव ई संसारचक्रदल्लि भूतग्रामगळु ऒंदुसेरुत्तवॆ मत्तु भूतग्रामगळिंद कार्यनिरतवागुत्तवॆ.
12009033a जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्।
12009033c असारमिममस्वंतं संसारं त्यजतः सुखम्।।
जन्म-मृत्यु-मुप्पु-व्याधि-वेदनॆगळिंद आक्रमिसल्पट्टिरुव, सारविल्लद अस्वास्थ्य संसारवन्नु त्यजिसिदवने सुखियु.
12009034a दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु।
12009034c को हि नाम भवेनार्थी भवेत् कारणतत्त्ववित्।।
देवतॆगळू दिवदिंद मत्तु महर्षिगळू तम्म स्थानगळिंद कॆळक्कॆ बीळुत्तारॆ. हीगिरुवाग कारणतत्त्ववन्नु तिळिदिरुव यारु ताने ई संसारवन्नु बयसुत्तानॆ?
12009035a कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्।
12009035c पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते।।
विविध लक्षणगळुळ्ळ विविध कर्मगळन्नु माडिद राजनन्नु स्वल्पवे कारणक्कागि अनेक राजरु बंधिसुत्तारॆ.
12009036a तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्।
12009036c तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्।।
आदुदरिंद ई ज्ञानामृतवु बहुकालदिंद नन्नल्लि मनॆमाडिकॊंडिदॆ. इदर मूलकवे नानु अव्ययवू शाश्वतवू स्थिरवू आद स्थानवन्नु बयसुत्तेनॆ.
12009037a एतया सततं वृत्त्या चरन्नेवंप्रकारया।
12009037c देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः।।
ई निर्भय मार्गवन्ननुसरिसि, सततवू अदरंतॆये नडॆदुकॊंडु इदेप्रकारवागि संचरिसुत्ता देहवन्नु समापनगॊळिसुत्तेनॆ.”
समाप्ति
इति श्री महाभारते शांतिपर्वणि राजधर्मपर्वणि युधिष्ठिरवाक्ये नवमोऽध्यायः।।
इदु श्री महाभारत शांतिपर्वद राजधर्मपर्वदल्लि युधिष्ठिरवाक्य ऎन्नुव ऒंभत्तने अध्यायवु.