004 duryōdhanasvayaṁvarē kanyāharaṇaṁ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

śāṁti parva

rājadharma parva

adhyāya 4

sāra

svayaṁvaradalli duryōdhananu kaliṁga rājakumāriyannu balātkāravāgi ettikoṁḍu hōdudu (1-13). āga karṇanu ākramaṇisida rājarannu sōlisi, duryōdhananannu rakṣisidudu (14-21).

12004001 nārada uvāca।
12004001a karṇastu samavāpyaitadastraṁ bhārgavanaṁdanāt।
12004001c duryōdhanēna sahitō mumudē bharatarṣabha।।

nāradanu hēḷidanu: “bharatarṣabha! bhārgavanaṁdananiṁda ā astravannu paḍedu karṇanu duryōdhananoṁdige ānaṁdisidanu.

12004002a tataḥ kadā cidrājānaḥ samājagmuḥ svayaṁvarē।
12004002c kaliṁgaviṣayē rājanrājñaścitrāṁgadasya ca।।

rājan! anaṁtara omme kaliṁgadēśada rāja citrāṁgadanallige svayaṁvarakkeṁdu rājaru baṁdu sēridaru.

12004003a śrīmadrājapuraṁ nāma nagaraṁ tatra bhārata।
12004003c rājānaḥ śataśastatra kanyārthaṁ samupāgaman।।

bhārata! ā nagarada hesaru śrīmadrājapuraveṁdittu. allige kanyegōskaravāgi nūrāru rājaru āgamisidaru.

12004004a śrutvā duryōdhanastatra samētānsarvapārthivān।
12004004c rathēna kāṁcanāṁgēna karṇēna sahitō yayau।।

sarva pārthivarū alli sēriruvareṁdu kēḷida duryōdhananu karṇanoṁdige kāṁcana rathadalli kuḷitu hōdanu.

12004005a tataḥ svayaṁvarē tasminsaṁpravr̥ttē mahōtsavē।
12004005c samāpēturnr̥patayaḥ kanyārthē nr̥pasattama।।
12004006a śiśupālō jarāsaṁdhō bhīṣmakō vakra ēva ca।
12004006c kapōtarōmā nīlaśca rukmī ca dr̥ḍhavikramaḥ।।
12004007a sr̥gālaśca mahārāja strīrājyādhipatiśca yaḥ।
12004007c aśōkaḥ śatadhanvā ca bhōjō vīraśca nāmataḥ।।

nr̥pasattama! naḍeyuttidda ā svayaṁvara mahōtsavakke kanyegāgi ī ella nr̥patiyaru sēriddaru: śiśupāla, jarāsaṁdha, bhīṣmaka, vakra, kapōtarōma, nīla, dr̥ḍhavikrami rukmi, strīrājyādhipati mahārāja sr̥gāla, aśōka, śatadhanva, bhōja mattu vīranennuva rāja.

12004008a ētē cānyē ca bahavō dakṣiṇāṁ diśamāśritāḥ।
12004008c mlēccācāryāśca rājānaḥ prācyōdīcyāśca bhārata।।

bhārata! ivaralladē innu itara anēka dakṣiṇadēśadavaru, mlēccharu, āryaru, pūrvōttara dikkina rājaru baṁdiddaru.

12004009a kāṁcanāṁgadinaḥ sarvē baddhajāṁbūnadasrajaḥ।
12004009c sarvē bhāsvaradēhāśca vyāghrā iva madōtkaṭāḥ।।

avarellarū kāṁcana aṁgadagaḷannū, cinnada hāragaḷannū dharisiddaru. ellara dēhagaḷū kāṁtiyuktavāgiddavu mattu ellarū vyāghraraṁte madōtkaṭarāgiddaru.

12004010a tataḥ samupaviṣṭēṣu tēṣu rājasu bhārata।
12004010c vivēśa raṁgaṁ sā kanyā dhātrīvarṣadharānvitā।।

bhārata! ā rājaru kuḷitukoṁḍiralu kanyeyu anēka sēvakiyariṁda suttuvareyalpaṭṭu raṁgavannu pravēśisidaḷu.

12004011a tataḥ saṁśrāvyamāṇēṣu rājñāṁ nāmasu bhārata।
12004011c atyakrāmaddhārtarāṣṭraṁ sā kanyā varavarṇinī।।

bhārata! rājara hesarugaḷannu hēḷuttiruvāga ā varavarṇinī kanyeyu dhārtarāṣṭra duryōdhananannu dāṭi muṁduvaredaḷu.

12004012a duryōdhanastu kauravyō nāmarṣayata laṁghanam।
12004012c pratyaṣēdhacca tāṁ kanyāmasatkr̥tya narādhipān।।

ā rīti avaḷu tannannu dāṭihōdudannu kauravya duryōdhananu sahisikoḷḷalilla. allidda narādhiparannu kaḍegaṇisi avanu ā kanyeyannu taḍedanu.

12004013a sa vīryamadamattatvādbhīṣmadrōṇāvupāśritaḥ।
12004013c rathamārōpya tāṁ kanyāmājuhāva narādhipān।।
12004014a tamanvayādrathī khaḍgī bhaddhagōdhāṁgulitravān।
12004014c karṇaḥ śastrabhr̥tāṁ śrēṣṭhaḥ pr̥ṣṭhataḥ puruṣarṣabha।।

bhīṣma-drōṇara āśrayavannu paḍedidda vīryamadadiṁda mattanāgidda avanu ā kanyeyannu rathadalli kuḷḷirisikoṁḍu apaharisidanu. bharatarṣabha! āga gōdhāṁguligaḷannu kaṭṭikoṁḍu khaḍgadhāriyāgi rathavēri śastrabhr̥taralli śrēṣṭha karṇanu avanannu anusarisi hōdanu.

12004015a tatō vimardaḥ sumahānrājñāmāsīdyudhiṣṭhira।
12004015c saṁnahyatāṁ tanutrāṇi rathānyōjayatāmapi।।

yudhiṣṭhira! āga rājara mahā yuddhavē naḍeyitu. kupitarāda rājaru kavacagaḷannu dharisi rathagaḷannu siddhagoḷisidaru.

12004016a tē'bhyadhāvaṁta saṁkruddhāḥ karṇaduryōdhanāvubhau।
12004016c śaravarṣāṇi muṁcaṁtō mēghāḥ parvatayōriva।।

mēghagaḷu parvatagaḷa mēle hēgō hāge saṁkruddharāda avaru karṇa-duryōdhanara mēle śaravarṣagaḷannu surisidaru.

12004017a karṇastēṣāmāpatatāmēkaikēna kṣurēṇa ha।
12004017c dhanūṁṣi saśarāvāpānyapātayata bhūtalē।।

karṇanu tanna mēle bīḷuttidda avara bāṇagaḷannu oṁdoṁdāgi kṣuradiṁda kattarisi avara dhanussu-battaḷikegaḷannū bhūmiya mēle bīḷisidanu.

12004018a tatō vidhanuṣaḥ kāṁścitkāṁścidudyatakārmukān।
12004018c kāṁścidudvahatō bāṇānrathaśaktigadāstathā।।

āga kelavaru dhanussugaḷannu kaḷedukoṁḍiddaru. kelavaru bāṇagaḷilladē kēvala dhanussugaḷannu etti hiḍididdaru. kelavaru bāṇagaḷannū, ratha-śakti-gadegaḷannū kaḷedukoṁḍiddaru.

12004019a lāghavādākulīkr̥tya karṇaḥ praharatāṁ varaḥ।
12004019c hatasūtāṁśca bhūyiṣṭhānavajigyē narādhipān।।

praharigaḷalli śrēṣṭha karṇanu tanna hastalāghavadiṁda avarannu āyudhahīnarannāgisi, avara sārathigaḷannū saṁharisi, ā narādhiparannu innū heccina kaṣṭagaḷigīḍumāḍidanu.

12004020a tē svayaṁ tvarayaṁtō'śvānyāhi yāhīti vādinaḥ।
12004020c vyapēyustē raṇaṁ hitvā rājānō bhagnamānasāḥ।।

svayaṁ rājarē hōgu hōgeṁdu kuduregaḷannu ōḍisuttā, bhagnamānasarāgi raṇavannu toredu horaṭu hōdaru.

12004021a duryōdhanastu karṇēna pālyamānō'bhyayāttadā।
12004021c hr̥ṣṭaḥ kanyāmupādāya nagaraṁ nāgasāhvayam।।

duryōdhananādarō karṇaniṁda rakṣisalpaṭṭu saṁtōṣadiṁda kanyeyannu karedukoṁdu hastināpura nagarakke prayāṇisidanu.”

samāpti

iti śrī mahābhāratē śāṁtiparvaṇi rājadharmaparvaṇi duryōdhanasvayaṁvarē kanyāharaṇaṁ nāma caturthō'dhyāyaḥ।।
idu śrī mahābhārata śāṁtiparvada rājadharmaparvadalli duryōdhanana svayaṁvaradalli kanyāharaṇa ennuva nālkanē adhyāyavu.