प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
स्त्री पर्व
स्त्री पर्व
अध्याय 21
सार
हतनागि बिद्दिद्द कर्णनन्नु कृष्णनिगॆ तोरिसुत्ता गांधारियु विलपिसिदुदु (1-14).
11021001 गांधार्युवाच
11021001a एष वैकर्तनः शेते महेष्वासो महारथः।
11021001c ज्वलितानलवत्संख्ये संशांतः पार्थतेजसा।।
गांधारियु हेळिदळु: “पार्थन तेजस्सिनिंद युद्धदल्लि शांतगॊंड प्रज्वलिसुत्तिरुव अग्नियंतिद्द महारथ महेष्वास वैकर्तननु इल्लि मलगिद्दानॆ!
11021002a पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून्।
11021002c शोणितौघपरीतांगं शयानं पतितं भुवि।।
अनेक अतिरथरन्नु संहरिसि अंगांगगळु रक्तदिंद तोय्दुहोगि भूमिय मेलॆ बिद्दु मलगिरुव वैकर्तन कर्णनन्नु नोडु!
11021003a अमर्षी दीर्घरोषश्च महेष्वासो महारथः।
11021003c रणे विनिहतः शेते शूरो गांडीवधन्वना।।
असहनशीलनू, दीर्घकोपियू आगिद्द आ महेष्वास महारथि शूरनु गांडीवधन्वियिंद रणदल्लि हतनागि मलगिद्दानॆ!
11021004a यं स्म पांडवसंत्रासान्मम पुत्रा महारथाः।
11021004c प्रायुध्यंत पुरस्कृत्य मातंगा इव यूथपम्।।
पांडवरिगॆ भयगॊंड नन्न महारथ पुत्ररु आनॆगळु सलगवन्नु मुंदॆ बिट्टुकॊंडु होगुवंतॆ कर्णनन्नु मुंदिट्टुकॊंडु युद्धमाडिदरु.
11021005a शार्दूलमिव सिंहेन समरे सव्यसाचिना।
11021005c मातंगमिव मत्तेन मातंगेन निपातितम्।।
सिंहवु इन्नॊंदु सिंहवन्नु हेगो हागॆ मत्तु मदिसिद आनॆयन्नु इन्नॊंदु आनॆयु हेगो हागॆ सव्यसाचियु समरदल्लि इवनन्नु कॆळगुरुळिसिदनु.
11021006a समेताः पुरुषव्याघ्र निहतं शूरमाहवे।
11021006c प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते।।
पुरुषव्याघ्र! तलॆगॆदरिद अवन पत्नियरु गोळाडुत्ता युद्धदल्लि हतनागिरुव आ शूरनन्नु सुत्तुवरॆदु कुळितिद्दारॆ!
11021007a उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः।
11021007c त्रयोदश समा निद्रां चिंतयन्न्नाध्यगच्चत।।
11021008a अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव।
11021008c युगांताग्निरिवार्चिष्मान् हिमवानिव च स्थिरः।।
11021009a स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव।
11021009c भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः।।
माधव! यार पराक्रमदिंद उद्विग्ननागि धर्मराज युधिष्ठिरनु हदिमूरु वर्षगळु चिंतॆयिंद निद्रॆमाडलिल्लवो, इंद्रनंतॆ शत्रुगळु ऎदुरिसलु असाध्यनागिद्द, यारु प्रळयकालद अग्नियंतॆ तेजस्वियू हिमवंतनंतॆ दृढनू आगिद्दनो, याव वीरनन्नु धार्तराष्ट्ररु शरणुहॊंदिद्दरो आ कर्णनु भिरुगाळिसि सिलुकिद मरदंतॆ हतनागि नॆलदमेलॆ मलगिद्दानॆ!
11021010a पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम्।
11021010c लालप्यमानाः करुणं रुदतीं पतितां भुवि।।
कर्णन पत्नि मत्तु वृषसेनन तायियु भूमिय मेलॆ बिद्दुकॊंडु कारुण्यदिंद रोदिसुत्तिरुवुदन्नु नोडु!
11021011a आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमियं धरा ते।
11021011c ततः शरेणापहृतं शिरस्ते धनंजयेनाहवे शत्रुमध्ये।।
“निश्चयवागियू आचार्यन शापवु निन्नन्ने अनुसरिसि बंदु निन्न रथचक्रवु भूमियल्लि हुगिदुहोयितु! आग युद्धदल्लि शत्रुगळ मध्यॆ धनंजयनु शरदिंद निन्न शिरवन्नु अपहरिसिदनु!”
11021012a अहो धिगेषा पतिता विसचिज्ञा समीक्ष्य जांबूनदबद्धनिष्कम्।
11021012c कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता।।
अय्यो! अल्लि नोडु! सुषेणन तायियु हीगॆ हेळुत्तिरुवंतॆये सुवर्णमय कवचधारि, महाबाहु, महासत्व कर्णनन्नु नोडि गट्टियागि अळुत्ता अवळु मूर्छितळागि कॆळगॆ बिद्दळु! युद्धक्कॆ धिक्कार!
11021013a अल्पावशेषो हि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः।
11021013c द्रष्टुं न संप्रीतिकरः शशीव कृष्णश्य पक्षस्य चतुर्दशाहे।।
शरीरगळन्नु भक्षिसुव प्राणिगळु महात्म कर्णन शरीरवन्नु आतुरवागि भक्षिसुत्तिद्दु स्वल्प भाग मात्रवे उळिदुकॊंडिदॆ! कृष्णपक्षद चतुर्दशिय चंद्रनंतॆ बहुभाग नशिसिहोद शरीरदिंद कूडिद कर्णनन्नु नोडलु नमगॆ साध्यवे आगुत्तिल्ल!
11021014a सावर्तमाना पतिता पृथिव्याम् उत्थाय दीना पुनरेव चैषा।
11021014c कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता।।
भूमिय मेलॆ बिद्दु सुषेणन तायियु पुनः ऎद्दु कर्णन मुखवन्नु चुंबिसुत्ता पत्रवधॆयिंद परितप्तळागि रोदिसुत्तिद्दाळॆ!”
समाप्ति
इति श्रीमहाभारते स्त्रीपर्वणि कर्णदर्शने एकविंशतितमोऽध्यायः।।
इदु श्रीमहाभारतदल्लि स्त्रीपर्वदल्लि कर्णदर्शन ऎन्नुव इप्पत्तॊंदने अध्यायवु.