praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
sauptika parva
aiṣīka parva
adhyāya 10
sāra
śibiradiṃda tappisikòṃḍidda dhṛṣṭadyumnana sārathiyiṃda rātriyuddhada kuritu kel̤ida yudhiṣṭhiranu vilapisi draupadiyannu karètaralu nakulanannu kal̤uhisiddudu (1-30).
10010001 vaiśaṃpāyana uvāca|
10010001a tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ|
10010001c śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtaṃ||
vaiśaṃpāyananu hel̤idanu: “ā rātriyu kal̤èyalu malagiruvāga naḍèda kadanada kuritu dhṛṣṭadyumnana sārathiyu dharmarājanigè varadimāḍidanu.
10010002a draupadeyā mahārāja drupadasyātmajaiḥ saha|
10010002c pramattā niśi viśvastāḥ svapaṃtaḥ śibire svake||
10010003a kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca|
10010003c aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi||
“mahārāja! rātri draupadeyaru drupadana makkal̤òṃdigè maimarètu niściṃtèyiṃda tamma tamma śibiragal̤alli malagiddaru. rātrivel̤è śibirakkè dhāl̤iyiṭṭa kṛtavarma, gautama kṛpa mattu aśvatthāmara krūra pāpadiṃda nāvugal̤u hatarādèvu!
10010004a etairnaragajāśvānāṃ prāsaśaktiparaśvadhaiḥ|
10010004c sahasrāṇi nikṛṃtadbhirniḥśeṣaṃ te balaṃ kṛtaṃ||
avaru prāsa-śakti-paraśugal̤iṃda sahasrāru nara-gaja-aśvagal̤annu kattarisi ninna senèyannu niḥśeṣagòl̤isidaru.
10010005a cidyamānasya mahato vanasyeva paraśvadhaiḥ|
10010005c śuśruve sumahān śabdo balasya tava bhārata||
bhārata! mahāvanavannu paraśugal̤iṃda tuṃḍarisuvāga hego hāgè ninna senèyalli mahāśabdhavu kel̤ibaruttittu.
10010006a ahameko'vaśiṣṭastu tasmātsainyānmahīpate|
10010006c muktaḥ kathaṃ ciddharmātmanvyagrasya kṛtavarmaṇaḥ||
dharmātman! mahīpate! kṛtavarmanu berè kaḍè gamanaharisiddāga ā senèyalli nānòbbane hego māḍikòṃḍu ul̤idukòṃḍènu.”
10010007a taccrutvā vākyamaśivaṃ kuṃtīputro yudhiṣṭhiraḥ|
10010007c papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ||
ā amaṃgal̤akara vākyavannu kel̤i durdharṣa kuṃtīputra yudhiṣṭhiranu putraśokasamanvitanāgi nèladamelè biddanu.
10010008a taṃ pataṃtamabhikramya parijagrāha sātyakiḥ|
10010008c bhīmaseno'rjunaścaiva mādrīputrau ca pāṃḍavau||
kèl̤agè bīl̤uvudaròl̤agè avanannu sātyaki, bhīmārjunaru mattu mādrīputra pāṃḍavaribbarū hiḍidu taḍèdaru.
10010009a labdhacetāstu kauṃteyaḥ śokavihvalayā girā|
10010009c jitvā śatrūṃjitaḥ paścātparyadevayadāturaḥ||
cetarisikòṃḍa kauṃteyanu āturadiṃda śokavihvala svaradalli “śatrugal̤annu jayisi naṃtara avariṃdale sotèvu!” èṃdu parivedisidanu.
10010010a durvidā gatirarthānāmapi ye divyacakṣuṣaḥ|
10010010c jīyamānā jayaṃtyanye jayamānā vayaṃ jitāḥ||
“divyadṛṣṭiyiruvavarigū pariṇāmagal̤a gatiyannu til̤iyuvudu kaṣṭa. sota avaru gèddubiṭṭaru. vijayigal̤āgidda nāvu sotuhodèvu!
10010011a hatvā bhrātṝnvayasyāṃśca pitṝnputrānsuhṛdgaṇān|
10010011c baṃdhūnamātyānpautrāṃśca jitvā sarvāṃjitā vayaṃ||
bhrātṛgal̤annu, snehitarannu, pitṛgal̤annu, putrarannu, suhṛdayara taṃḍagal̤annu, baṃdhugal̤annu, amātyarannu mattu mòmmakkal̤annu saṃharisi nammèllarannū avaru parājitagòl̤isidaru.
10010012a anartho hyarthasaṃkāśastathārtho'narthadarśanaḥ|
10010012c jayo'yamajayākāro jayastasmātparājayaḥ||
anarthagal̤ū arthasadṛśavāgiruttavè. hāgèye arthagal̤ū anarthagal̤āgi kāṇuttavè. ī jayavu parājayakaravāgidè. ādudariṃda ī jayavu parājayave sari!
10010013a yaṃ jitvā tapyate paścādāpanna iva durmatiḥ|
10010013c kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ||
yāva durmatiyu vijayiyāgiyū paścāttāpapaḍuttāno avanu hegè tāne vijayiyādènèṃdu òppikòl̤l̤abahudu? nānu śatrugal̤iṃda jayisalpaṭṭiddenè!
10010014a yeṣāmarthāya pāpasya dhigjayasya suhṛdvadhe|
10010014c nirjitairapramattairhi vijitā jitakāśinaḥ||
suhṛdayara vadhèya pāpavannèsagi nāvu gal̤isida jayakkè dhikkāra! vijayagal̤isidavarannu èccarikèyiṃdidda jitākāṃkṣi śatrugal̤u solisibiṭṭaru!
10010015a karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge|
10010015c cāpavyāttasya raudrasya jyātalasvananādinaḥ||
10010016a kruddhasya narasiṃhasya saṃgrāmeṣvapalāyinaḥ|
10010016c ye vyamucyaṃta karṇasya pramādātta ime hatāḥ||
yuddhadalli karṇi-nālīkagal̤e hallāgidda, khaḍgave nāligèyaṃtidda, dhanusse bāyiyaṃtidda, raudra ṭeṃkārave garjanèyaṃtidda, kruddha narasiṃha karṇanòḍanè horāḍuvāgalū palāyana māḍadidda nammavaru maimarètu malagiruvāga hatarādaralla!
10010017a rathahradaṃ śaravarṣormimaṃtaṃ ratnācitaṃ vāhanarājiyuktaṃ|
10010017c śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenaṃ||
10010018a saṃgrāmacaṃdrodayavegavelaṃ droṇārṇavaṃ jyātalanemighoṣaṃ|
10010018c ye teruruccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt||
yāra rathavu sāgaradaṃtitto, yāra śaravarṣagal̤u alègal̤iṃtiddavo, alaṃkāragal̤e sāgarada ratnagal̤aṃtiddavo, vāhanagal̤e samudradiṃdèdda kudurègal̤aṃtiddavo, yāra śakti-ṛṣṭigal̤u sāgarada mīnugal̤aṃtiddavo, yāra dhvajagal̤e hāvu-mòsal̤ègal̤aṃtiddavo, yāra dhanusse sul̤iyaṃtitto, yāra mahā bāṇagal̤u samudrada nòrègal̤aṃtiddavo, yāra saṃgrāmavu caṃdrodayadalli ukkibaruva alèyaṃtiddito, yāra ṭeṃkāra mattu rathacakragal̤a śabdhagal̤u samudrada garjanèyaṃtiddavo ā droṇanèṃba samudravanne nammakaḍèya yodharu bagè bagèya śastragal̤anne naukègal̤annāgisikòṃḍu dāṭidaru. ā rājaputrare iṃdu pramādadiṃda hatarāgiddārè!
10010019a na hi pramādātparamo'sti kaścid vadho narāṇāmiha jīvaloke|
10010019c pramattamarthā hi naraṃ samaṃtāt tyajaṃtyanarthāśca samāviśaṃti||
ī jīvalokadalli nararigè pramādakkiṃtalū hèccina mṛtyuvu berè yāvudū iralikkilla! pramattanāda naranannu arthagal̤u èllakaḍègal̤iṃdalū tyajisi avanannu anarthagal̤e muttikòl̤l̤uttavè.
10010020a dhvajottamāgroccritadhūmaketuṃ śarārciṣaṃ kopamahāsamīraṃ|
10010020c mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomaṃ||
10010021a mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgniṃ|
10010021c ye sehurāttāyataśastravegaṃ te rājaputrā nihatāḥ pramādāt||
èttaradalli hārāḍuttidda yāra uttama dhvajagal̤e hògèyaṃtiddavo, yāra śaravṛṣṭigal̤e jvālègal̤aṃtiddavo, yāra kopave caṃḍamārutadaṃtè bèṃkiyannu urisuttitto, yāra ṭeṃkāra-cappāl̤è mattu rathacakragal̤a śabdhagal̤ū uriyuttiruva bèṃkiya caṭa caṭā śabdhadaṃtiddavo, yāra nānāvidhada śastragal̤u homada āhutigal̤aṃtiddavo, mahāraṇadalli kāḍgiccinaṃtidda bhīṣmana koṭigaṭṭale śastravegagal̤annu sahisidda namma rājaputraru iṃdu pramādadiṃda hatarādaru!
10010022a na hi pramattena nareṇa labhyā vidyā tapaḥ śrīrvipulaṃ yaśo vā|
10010022c paśyāpramādena nihatya śatrūn sarvānmaheṃdraṃ sukhamedhamānaṃ||
pramattanāgiruva naranigè vidyè, tapassu, saṃpattu athavā vipula yaśassu dòrèyalāradu! jāgarūkatèyiṃda sarva śatrugal̤annū saṃharisi sukhapaḍuttiruva maheṃdranannādarū noḍiri!
10010023a iṃdropamānpārthivaputrapautrān paśyāviśeṣeṇa hatānpramādāt|
10010023c tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyāmiva helamānāḥ||
10010023e amarṣitairye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ|
samṛddha vartakaru mahāsamudravannu dāṭi hal̤l̤avannu kaṃḍu tātsārabhāvadiṃda ajāgarūkarāgiddu ā puṭṭa hal̤l̤adalliye mul̤ugihoguvaṃtè yāva viśeṣakāraṇavū illade kevala ajāgarūkatèyiṃdāgi iṃdropama rājaputra-pautraru hatarādudannu noḍu! malagiruvāga kupita śatrugal̤iṃda hatarāda avaru nissaṃśayavāgi svargakke hogi prapannarāgirabeku!
10010024a kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṃkṣyatīti||
10010024c bhrātṝṃśca putrāṃśca hatānniśamya pāṃcālarājaṃ pitaraṃ ca vṛddhaṃ|
10010024e dhruvaṃ visaṃjñā patitā pṛthivyāṃ sā śeṣyate śokakṛśāṃgayaṣṭiḥ||
sādhvī kṛṣṇèyu śokārṇavadalli mul̤ugi hegè nāśagòl̤l̤uvudilla èṃdu īga nānu śokisuttiddenè. sahodararu, putraru hāgū vṛddha taṃdè pāṃcālarājanū nāśagòṃḍarènnuvudannu kel̤i aval̤u niścayavāgiyū bhūmiya melè mūrchital̤āgi bīl̤uttāl̤è! śokadiṃdāgi aval̤u òṇagida kaḍḍiyaṃtāgibiṭṭiddāl̤è!
10010025a taccokajaṃ duḥkhamapārayaṃtī kathaṃ bhaviṣyatyucitā sukhānāṃ|
10010025c putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena||
sukhagal̤igè arhal̤āgiruva aval̤u muṃdenāguval̤èṃdu nānu ūhisalū asamarthanāgiddenè. putrakṣaya mattu bhrātṛvadhègal̤a kuritu kel̤i śokāgniyalli bèṃduhoguttāl̤è!”
10010026a ityevamārtaḥ paridevayansa rājā kurūṇāṃ nakulaṃ babhāṣe|
10010026c gaccānayaināmiha maṃdabhāgyāṃ samātṛpakṣāmiti rājaputrīṃ||
hīgè ārtanāgi parivedisuttā ā kurugal̤a rājanu nakulanigè hel̤idanu: “hogu! maṃdabhāgyal̤āda ā rājaputriyannu tāyiya kaḍèya strīyara sametavāgi illigè karèdukòṃḍu bā!”
10010027a mādrīsutastatparigṛhya vākyaṃ dharmeṇa dharmapratimasya rājñaḥ|
10010027c yayau rathenālayamāśu devyāḥ pāṃcālarājasya ca yatra dārāḥ||
dharmadalli dharmanigè samanāgidda rājana ā mātannu svīkarisi mādrīsutanu rathadalli kul̤itu pāṃcālarājana deviyaru mattu patniyariruvalligè hodanu.
10010028a prasthāpya mādrīsutamājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ|
10010028c rorūyamāṇaḥ prayayau sutānām āyodhanaṃ bhūtagaṇānukīrṇaṃ||
mādrīsutanannu kal̤uhisikòṭṭu ājamīḍhanu śokārdita suhṛdayara sahita rodisuttale bhūtagaṇagal̤iṃda tuṃbihogidda sutaru asunīgidda sthal̤akkè hodanu.
10010029a sa tatpraviśyāśivamugrarūpaṃ dadarśa putrānsuhṛdaḥ sakhīṃśca|
10010029c bhūmau śayānānrudhirārdragātrān vibhinnabhagnāpahṛtottamāṃgān||
avanu alligè praveśisi raktadalli toydu hogidda mattu nèladamelè malagidda, śiragal̤annu kal̤èdukòṃḍu ugravāgi kāṇuttidda, putrara, suhṛdayara mattu sakhara tuṃḍu tuṃḍāgidda mṛta śarīragal̤annu noḍidanu.
10010030a sa tāṃstu dṛṣṭvā bhṛśamārtarūpo yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ|
10010030c uccaiḥ pracukrośa ca kauravāgryaḥ papāta corvyāṃ sagaṇo visaṃjñaḥ||
avarannu noḍi dharmabhṛtaralli śreṣṭha kauravāgrya yudhiṣṭhiranu tuṃbā ārtarūpanāgi jorāgi kūgikòṃḍu mūrchitanāgi anuyāyigal̤òḍanè nèlada melè biddubiṭṭanu.”
samāpti
iti śrīmahābhārate sauptikaparvaṇi aiṣīkaparvaṇi yudhiṣṭhiraśibirapraveśe daśamo'dhyāyaḥ||
idu śrīmahābhāratadalli sauptikaparvadalli aiṣīkaparvadalli yudhiṣṭhiraśibirapraveśa ènnuva hattane adhyāyavu.