060 kṛṣṇapāṃḍavaduryodhanasaṃvādaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

śalya parva

gadāyuddha parva

adhyāya 60

sāra

pāṃḍava yodharu saṃtoṣagòṃḍu bhīmasenanannu praśaṃsidudu (1-17). kṛṣṇavākya (18-22). duryodhananu vāsudevanannu niṃdisidudu (23-38). vāsudeva-duryodhanara saṃvāda (39-50).duryodhananannu gauravisuvaṃtaha adbhuta nimittagal̤annu noḍi pāṃḍavara kaḍèyavarèllarū lajjitarāgalu, kṛṣṇanu avarannu samādhānagòl̤isidudu (51-65).

09060001 dhṛtarāṣṭra uvāca 09060001a hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge|
09060001c pāṃḍavāḥ sṛṃjayāścaiva kimakurvata saṃjaya||

dhṛtarāṣṭranu hel̤idanu: “saṃjaya! bhīmasenaniṃda yuddhadalli duryodhananu hatanādudannu noḍi pāṃḍavaru mattu sṛṃjayaru enu māḍidaru?”

09060002 saṃjaya uvāca 09060002a hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge|
09060002c siṃheneva mahārāja mattaṃ vanagajaṃ vane||
09060003a prahṛṣṭamanasastatra kṛṣṇena saha pāṃḍavāḥ|

saṃjayanu hel̤idanu: “mahārāja! vanadalli madisida kāḍānèyannu siṃhavu hego hāgè yuddhadalli duryodhananannu bhīmasenanu hòḍèdurul̤isalu kṛṣṇanòṃdigè pāṃḍavaru harṣitarādaru.

09060003c pāṃcālāḥ sṛṃjayāścaiva nihate kurunaṃdane||
09060004a āvidhyannuttarīyāṇi siṃhanādāṃśca nedire|
09060004c naitān harṣasamāviṣṭāniyaṃ sehe vasuṃdharā||

kurunaṃdananu hatanāgalu pāṃcālaru mattu sṛṃjayaru uttarīyagal̤annu melè hārisidaru mattu siṃhanādagaidaru. harṣitarāgi kuṇidāḍuttidda avara bhāravannu hòralu vasuṃdharègū sādhyavāgalilla.

09060005a dhanūṃṣyanye vyākṣipaṃta jyāścāpyanye tathākṣipan|
09060005c dadhmuranye mahāśaṃkhānanye jaghnuśca duṃdubhīḥ||

kèlavaru dhanussugal̤annu ṭeṃkarisidaru. innu kèlavaru śiṃjanigal̤annu mīṭuttiddaru. kèlavaru mahāśaṃkhagal̤annu ūdidarè innu kèlavaru duṃdubhigal̤annu mòl̤agisidaru.

09060006a cikrīḍuśca tathaivānye jahasuśca tavāhitāḥ|
09060006c abruvaṃścāsakṛdvīrā bhīmasenamidaṃ vacaḥ||

ninagè ahitarāgidda kèlavaru kuṇidāḍidaru. kèlavaru parihāsamāḍi naguttiddaru. ā vīraru bhīmasenana kuritāgi ī mātugal̤annāḍuttiddaru:

09060007a duṣkaraṃ bhavatā karma raṇe'dya sumahatkṛtaṃ|
09060007c kauraveṃdraṃ raṇe hatvā gadayātikṛtaśramaṃ||

“gadèyalli ati pariśramamāḍiruva kauraveṃdranannu iṃdu raṇadalli kòṃdu mahā duṣkara kāryavannu èsagiruvè!

09060008a iṃdreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge|
09060008c tvayā kṛtamamanyaṃta śatrorvadhamimaṃ janāḥ||

mahāsamaradalli iṃdranu vṛtrana vadhègaidaṃtè nīnu śatruvina vadhègaidèyèṃdu janaru bhāvisiddārè.

09060009a caraṃtaṃ vividhānmārgānmaṃḍalāni ca sarvaśaḥ|
09060009c duryodhanamimaṃ śūraṃ ko'nyo hanyādvṛkodarāt||

vividha mārgagal̤alli mattu maṃḍalākāragal̤alli èllakaḍè tiruguttidda ī śūra duryodhananannu vṛkodaranalladè berè yāru saṃharisaballavarāgiddaru?

09060010a vairasya ca gataḥ pāraṃ tvamihānyaiḥ sudurgamaṃ|
09060010c aśakyametadanyena saṃpādayitumīdṛśaṃ||

itararigè sudurgamavāgidda ī vairavèṃba samudravannu nīnu dāṭiruvè! ī rītiya vijayavannu saṃpādisalu berè yārigū sādhyavāguttiralilla.

09060011a kuṃjareṇeva mattena vīra saṃgrāmamūrdhani|
09060011c duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā||

vīra! òl̤l̤èyadāyitu! madisida ānèyaṃtè nīnu saṃgrāmadalli duryodhanana talèyannu ninna kāliniṃda òdèdu tul̤idè!

09060012a siṃhena mahiṣasyeva kṛtvā saṃgaramadbhutaṃ|
09060012c duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha||

anagha! òl̤l̤èyadāyitu nīnu siṃhavu èmmèya raktavannu hīri kuḍiyuvaṃtè adbhutavāgi yuddhamāḍi duḥśāsanana raktavannu kuḍidè!

09060013a ye viprakurvanrājānaṃ dharmātmānaṃ yudhiṣṭhiraṃ|
09060013c mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā||

òl̤l̤èyadāyitu! dharmātma rājā yudhiṣṭhirana kuritu aparādhavèsagidavara talèya melè sāhasadiṃda ninna kālannu mèṭṭidè.

09060014a amitrāṇāmadhiṣṭhānādvadhādduryodhanasya ca|
09060014c bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahadyaśaḥ||

bhīma! òl̤l̤èyadāyitu! duryodhananannu vadhisi śatrugal̤a melè adhikāravannu sthāpisida ninna ī mahā yaśassu bhūmiyalliye prathitavāgiruttadè!

09060015a evaṃ nūnaṃ hate vṛtre śakraṃ naṃdaṃti baṃdinaḥ|
09060015c tathā tvāṃ nihatāmitraṃ vayaṃ naṃdāma bhārata||

bhārata! vṛtranu hatanāgalu śakranannu vaṃdimāgadharu hegè gauravisi ānaṃdisidaro hāgè amitranannu saṃharisida ninnannu nāvu gauravisi ānaṃdisuttiddevè.

09060016a duryodhanavadhe yāni romāṇi hṛṣitāni naḥ|
09060016c adyāpi na vihṛṣyaṃti tāni tadviddhi bhārata||
09060016e ityabruvanbhīmasenaṃ vātikāstatra saṃgatāḥ||

bhārata! duryodhanana vadhèya samayadalli harṣagòṃḍu nimiri niṃtidda namma romakoṭigal̤u īgalū kūḍa harṣagòṃḍu hāgèye niṃtivè ènnuvudannu til̤i!” alli nèrèdidda vīrayodharu bhīmasenanannu ī rīti hel̤i praśaṃsisidaru.

09060017a tān hṛṣṭānpuruṣavyāghrānpāṃcālānpāṃḍavaiḥ saha|
09060017c bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ||

hāgè òṭṭāgi harṣadiṃda hel̤uttidda pāṃcāla-pāṃḍava puruṣavyāghrarigè madhusūdananu hel̤idanu:

09060018a na nyāyyaṃ nihataḥ śatrurbhūyo haṃtuṃ janādhipāḥ|
09060018c asakṛdvāgbhirugrābhirnihato hyeṣa maṃdadhīḥ||

“janādhipare! hatanāgiruva śatruvannu punaḥ punaḥ kaṭhora mātugal̤iṃda pīḍisuvudu sariyalla. ī maṃdabuddhiyu īgāgale hatanāgihogiddānè!

09060019a tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ|
09060019c lubdhaḥ pāpasahāyaśca suhṛdāṃ śāsanātigaḥ||

èṃdu pāpigal̤a sahāyadiṃda suhṛdayara ādeśagal̤annu mīridano aṃde ī pāpi lubdhanu hatanādanu.

09060020a bahuśo viduradroṇakṛpagāṃgeyasṛṃjayaiḥ|
09060020c pāṃḍubhyaḥ procyamāno'pi pitryamaṃśaṃ na dattavān||

vidura, droṇa, kṛpa, gāṃgeya, mattu sṛṃjayaru èṣṭe hel̤idarū ivanu pāṃḍavarigè avara pitrāṃśavannu nīḍalilla!

09060021a naiṣa yogyo'dya mitraṃ vā śatrurvā puruṣādhamaḥ|
09060021c kimanenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā||

ī puruṣādhamanu īga yāra mitranāgiralū śatruvāgiralū yogyanāgilla. kaṭṭigèyaṃtè biddiruva ivanannu kaṭhora mātugal̤iṃda baggisalu prayatnisidarè enu prayojana?

09060022a ratheṣvārohata kṣipraṃ gaccāmo vasudhādhipāḥ|
09060022c diṣṭyā hato'yaṃ pāpātmā sāmātyajñātibāṃdhavaḥ||

vasudhādhipare! bega rathagal̤anneri! hogoṇa! òl̤l̤èyadāyitu ī pāpātmanu tanna amātyaru mattu baṃdhu-bāṃdhavaròḍanè hatanāgiddānè!”

09060023a iti śrutvā tvadhikṣepaṃ kṛṣṇādduryodhano nṛpaḥ|
09060023c amarṣavaśamāpanna udatiṣṭhadviśāṃ pate||

viśāṃpate! kṛṣṇana ī niṃdanèyannu kel̤i nṛpa duryodhananu kopavannu taḍèdukòl̤l̤alārade èddu kul̤itanu.

09060024a sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīṃ|
09060024c dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat||

avanu èraḍu kaigal̤annū nèlakkè ūrikòṃḍu melèddu pṛṣṭhavannu ūri kul̤itu, hubbannu gaṃṭikki kṛṣṇanannu duruguṭṭi noḍidanu.

09060025a ardhonnataśarīrasya rūpamāsīnnṛpasya tat|
09060025c kruddhasyāśīviṣasyeva ccinnapuccasya bhārata||

bhārata! śarīrada ardhabhāgavu mātra melè èddidda avana rūpavu bālavannu kattarisikòṃḍu kṛddhanāgi hèḍèyittida viṣasarpadaṃtè kāṇuttittu.

09060026a prāṇāṃtakaraṇīṃ ghorāṃ vedanāmaviciṃtayan|
09060026c duryodhano vāsudevaṃ vāgbhirugrābhirārdayat||

āga tanagāguttidda prāṇāṃtaka ghora vedanèyannū lèkkisade duryodhananu vāsudevanannu kaṭhora mātugal̤iṃda niṃdisidanu:

09060027a kaṃsadāsasya dāyāda na te lajjāstyanena vai|
09060027c adharmeṇa gadāyuddhe yadahaṃ vinipātitaḥ||

“kaṃsana dāsana magane! gadāyuddhadalli adharmapūrvakavāgi nannannu kèl̤agurul̤isidudariṃda ninagè svalpavū nācikèyāguttillave?

09060028a ūrū bhiṃdhīti bhīmasya smṛtiṃ mithyā prayaccatā|
09060028c kiṃ na vijñātametanme yadarjunamavocathāḥ||

tòḍèyannu muriyuvaṃtè mosadiṃda bhīmanigè nènapu māḍuvāga nīnu arjunanòḍanè enu hel̤idèyèṃbudu nanagè til̤ididè.

09060029a ghātayitvā mahīpālānṛjuyuddhānsahasraśaḥ|
09060029c jihmairupāyairbahubhirna te lajjā na te ghṛṇā||

satyadiṃda yuddhamāḍuttidda sahasrāru mahīpālarannu aneka kuṭilopāyagal̤a mūlaka saṃhāra māḍisiruva ninagè lajjèyū illa, karuṇèyū illa.

09060030a ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat|
09060030c śikhaṃḍinaṃ puraskṛtya ghātitaste pitāmahaḥ||

śiṃkhaṃḍiyannu èdurigè taṃdu, anudinavū mahā śūraròḍanè mahā yuddhavannu māḍuttidda pitāmahanannu saṃharisidè!

09060031a aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate|
09060031c ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama||

durbuddhiye! aśvatthāmavèṃba ānèyannu kòṃdu aśvatthāmane sattanèṃdu hel̤i ācāryaniṃda śastratyāgamāḍisidudu nanagè til̤idillave?

09060032a sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān|
09060032c pātyamānastvayā dṛṣṭo na cainaṃ tvamavārayaḥ||

aṃtaha vīryavānanannu krūri dhṛṣṭadyumnanu kòṃdudannu nīnu noḍidarū adannu nīnu taḍèyalilla!

09060033a vadhārthaṃ pāṃḍuputrasya yācitāṃ śaktimeva ca|
09060033c ghaṭotkace vyaṃsayathāḥ kastvattaḥ pāpakṛttamaḥ||

pāṃḍuputra arjunana vadhègèṃdu paḍèdidda śaktiyannu ghaṭotkacana vadhègè bal̤asuvaṃtè nīnu kutraṃtravannu māḍidè. ninagiṃta pāpigal̤u innyāriddārè?

09060034a cinnabāhuḥ prāyagatastathā bhūriśravā balī|
09060034c tvayā nisṛṣṭena hataḥ śaineyena durātmanā||

bāhuvu tuṃḍāgi prāyopaveśamāḍidda balaśālī bhūriśravanannu ninnade sūcanèyaṃtè durātma śaineyanu saṃharisidanu!

09060035a kurvāṇaścottamaṃ karma karṇaḥ pārthajigīṣayā|
09060035c vyaṃsanenāśvasenasya pannageṃdrasutasya vai||

karṇanu pārthana saṃhāravèṃba uttama karmavannu māḍahòraṭiddāga nīnu pannageṃdrana maga aśvasenanannu mosadiṃda taḍèdè!

09060036a punaśca patite cakre vyasanārtaḥ parājitaḥ|
09060036c pātitaḥ samare karṇaścakravyagro'graṇīrnṛṇāṃ||

mattè narāgra karṇanu samaradalli hugiduhogidda rathacakravannu melèttalu prayatnisuttā saṃdigdha samayadalliddāga nīnu avanannu kòllisidè!

09060037a yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge|
09060037c ṛjunā pratiyudhyethā na te syādvijayo dhruvaṃ||

òṃdu vel̤è nīnu nannòḍanè, karṇanòḍanè athavā bhīṣma-droṇaròḍanè samaradalli nijavāda yuddhavanne māḍiddiddarè vijayavu khaṃḍitavāgiyū ninnadāguttiralilla!

09060038a tvayā punaranāryeṇa jihmamārgeṇa pārthivāḥ|
09060038c svadharmamanutiṣṭhaṃto vayaṃ cānye ca ghātitāḥ||

punaḥ svadharmadalli niratarāgidda nammavarāda itara pārthivarannū nīnu anārya kuṭilamārgagal̤annu bal̤asi saṃharisidè!”

09060039 vāsudeva uvāca 09060039a hatastvamasi gāṃdhāre sabhrātṛsutabāṃdhavaḥ|
09060039c sagaṇaḥ sasuhṛccaiva pāpamārgamanuṣṭhitaḥ||

vāsudevanu hel̤idanu: “gāṃdhāre! pāpamārgagal̤alli naḍèyuttidda nīnu sahodararu, makkal̤u, bāṃdhavaru mattu snehita gaṇagal̤òṃdigè hatanāgiddīyè!

09060040a tavaiva duṣkṛtairvīrau bhīṣmadroṇau nipātitau|
09060040c karṇaśca nihataḥ saṃkhye tava śīlānuvartakaḥ||

ninna duṣkṛtagal̤iṃdāgiye bhīṣma-droṇarū hatarādaru. ninna naḍatèyanne anusarisida karṇanū kūḍa yuddhadalli hatanādanu.

09060041a yācyamāno mayā mūḍha pitryamaṃśaṃ na ditsasi|
09060041c pāṃḍavebhyaḥ svarājyārdhaṃ lobhāccakuniniścayāt||

mūḍha! lobhadiṃda mattu śakuniya niścayadaṃtè nīnu pāṃḍavara pitrārjita ardharājyavannu avarigè kòḍu èṃdu beḍikòṃḍarū kòḍalilla.

09060042a viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṃḍavāḥ|
09060042c pradīpitā jatugṛhe mātrā saha sudurmate||

durbuddhe! nīnu bhīmasenanigè viṣavannuṇisidè. pāṃḍavarèllarannū avara tāyiyòṃdigè jatugṛhadalli suḍalu prayatnisidè.

09060043a sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā|
09060043c tadaiva tāvadduṣṭātman vadhyastvaṃ nirapatrapaḥ||

duṣṭātma! rajasvalè yājñaseniyannu dyūtada sabhègè èl̤èdutaṃda aparādhakkāgi ninnannu aṃde saṃharisabekittu!

09060044a anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā|
09060044c nikṛtyā yatparājaiṣīstasmādasi hato raṇe||

jūjannu aritirada dharmajñanannu akṣavidyèyannu cènnāgi til̤ididda saubalana mūlaka mosadiṃda jayisida kāraṇa nīniṃdu raṇadalli hatanāgiddīyè!

09060045a jayadrathena pāpena yat kṛṣṇā kleśitā vane|
09060045c yāteṣu mṛgayāṃ teṣu tṛṇabiṃdorathāśrame||
09060046a abhimanyuśca yadbāla eko bahubhirāhave|
09060046c tvaddoṣairnihataḥ pāpa tasmādasi hato raṇe||

vanadalli pāṃḍavaru beṭègèṃdu hogiddāga tṛṇabiṃduvina āśramadalli pāpi jayadrathana mūlaka kṛṣṇèyannu pīḍisidudu mattu bālaka abhimanyu òbbananne anekaru yuddhadalli saṃharisidudu – ī doṣa pāpagal̤iṃdāgi nīnu iṃdu raṇadalli hatanāgiddīyè!”

09060047 duryodhana uvāca 09060047a adhītaṃ vidhivaddattaṃ bhūḥ praśāstā sasāgarā|
09060047c mūrdhni sthitamamitrāṇāṃ ko nu svaṃtataro mayā||

duryodhananu hel̤idanu: “kalitiddenè! vidhivattāgi dānagal̤annittiddenè! śatrugal̤a talèyannu mèṭṭi sāgaraparyaṃtavāda bhūmiyannu āl̤iddenè! ivèllavannū nanagiṃtalū hèccu māḍidavaru yāriddārè?

09060048a yadiṣṭaṃ kṣatrabaṃdhūnāṃ svadharmamanupaśyatāṃ|
09060048c tadidaṃ nidhanaṃ prāptaṃ ko nu svaṃtataro mayā||

svadharmadalliye dṛṣṭiyiṭṭukòṃḍiruva kṣatrabaṃdhugal̤igè iṣṭavāda nidhanavu nanagè prāptavāgidè. idakkiṃtalū hèccinadu yārigè dòrakidè?

09060049a devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ|
09060049c aiśvaryaṃ cottamaṃ prāptaṃ ko nu svaṃtataro mayā||

nṛparigè sulabhavallada devatègal̤igè takkudāda manuṣya bhogagal̤annu nānu anubhavisiddenè. uttama aiśvaryavannu paḍèdukòṃḍè. ivugal̤annu nanagiṃtalū hèccu paḍèdiruvavaru yāriddārè?

09060050a sasuhṛtsānubaṃdhaśca svargaṃ gaṃtāhamacyuta|
09060050c yūyaṃ vihatasaṃkalpāḥ śocaṃto vartayiṣyatha||

acyuta! suhṛdayaròḍanè mattu anuyāyigal̤òḍanè nānu svargakkè hoguttiddenè. nīvugal̤u saṃkalpagal̤illade śokisuttā jīvisuviri!””

09060051 saṃjaya uvāca 09060051a asya vākyasya nidhane kururājasya bhārata|
09060051c apatatsumahadvarṣaṃ puṣpāṇāṃ puṇyagaṃdhināṃ||

saṃjayanu hel̤idanu: “bhārata! kururājana ī mātugal̤annu mugisuttiddaṃtèye puṇya sugaṃdhayukta puṣpagal̤a mahāvṛṣṭiyāyitu.

09060052a avādayaṃta gaṃdharvā jaguścāpsarasāṃ gaṇāḥ|
09060052c siddhāśca mumucurvācaḥ sādhu sādhviti bhārata||

bhārata! gaṃdharvaru vādyagal̤annu nuḍisidaru mattu apsaragaṇagal̤u hāḍidaru. siddharu punaḥ punaḥ “sādhu! sādhu!” èṃdu udgarisidaru.

09060053a vavau ca surabhirvāyuḥ puṇyagaṃdho mṛduḥ sukhaḥ|
09060053c vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibhaṃ||

puṇyagaṃdhayuktavāda, mṛduvāda, sukhakaravāda maṃdavāyuvu bīsitu. dikkugal̤u prakāśagòṃḍavu. ākāśavu vaiḍūryadaṃtè hòl̤èyitu.

09060054a atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ|
09060054c duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍāmupāgaman||

duryodhananannu gauravisuvaṃtaha ī adbhutagal̤annu noḍi vāsudeva puraḥsararāda avaru atyaṃta lajjitarādiru.

09060055a hatāṃścādharmataḥ śrutvā śokārtāḥ śuśucurhi te|
09060055c bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasameva ca||

bhīṣma, droṇa, karṇa mattu bhūriśravasaru adharmadiṃda hatarādudannu kel̤i śokārtarāgi duḥkhisidaru.

09060056a tāṃstu ciṃtāparāndṛṣṭvā pāṃḍavāndīnacetasaḥ|
09060056c provācedaṃ vacaḥ kṛṣṇo meghaduṃdubhinisvanaḥ||

dīnacetasa pāṃḍavaru apāra ciṃtèyalliruvudannu kaṃḍa kṛṣṇanu moḍagal̤a guḍuginaṃtaha dhvaniyalli ī mātugal̤annāḍidanu:

09060057a naiṣa śakyo'tiśīghrāstraste ca sarve mahārathāḥ|
09060057c ṛjuyuddhena vikrāṃtā haṃtuṃ yuṣmābhirāhave||

“ati śīghravāgi astragal̤annu prayogisaballa ī èlla mahāratha vikrāṃtarannū nyāyayuddhadalli nīvu saṃharisalu śakyarāgiralilla.

09060058a upāyā vihitā hyete mayā tasmānnarādhipāḥ|
09060058c anyathā pāṃḍaveyānāṃ nābhaviṣyajjayaḥ kva cit||

ādudariṃda narādhipare! nānu upāyagal̤annu bal̤asidudariṃda avaru hatarādaru. anyathā pāṃḍavarigè jayavu èṃdū dòrèyuttiralilla!

09060059a te hi sarve mahātmānaścatvāro'tirathā bhuvi|
09060059c na śakyā dharmato haṃtuṃ lokapālairapi svayaṃ||

ā èlla nālvaru mahātmarū bhūmiyalli atiratharāgiddaru. dharmapūrvakavāgi avarannu saṃharisisalu svayaṃ lokapālarigū śakyaviralilla.

09060060a tathaivāyaṃ gadāpāṇirdhārtarāṣṭro gataklamaḥ|
09060060c na śakyo dharmato haṃtuṃ kālenāpīha daṃḍinā||

hāgèye yuddhadalli śramavanne kāṇada gadāpāṇi dhārtarāṣṭranannu dharmapūrvaka saṃharisalu daṃḍāpāṇi kālanigū śakyavillavāgittu.

09060061a na ca vo hṛdi kartavyaṃ yadayaṃ ghātito nṛpaḥ|
09060061c mithyāvadhyāstathopāyairbahavaḥ śatravo'dhikāḥ||

nṛpa! ī rītiyāgi saṃharisidèvèṃdu nīnu nòṃdukòl̤l̤abāradu. adhika balaśālī śatrugal̤annu aneka mithyopāyagal̤iṃda vadhisabekāguttadè.

09060062a pūrvairanugato mārgo devairasuraghātibhiḥ|
09060062c sadbhiścānugataḥ paṃthāḥ sa sarvairanugamyate||

hiṃdè asuraghāti devatègal̤ū kūḍa ide mārgavannu anusarisiddaru. sādhugal̤èllarū ide mārgavannu anusarisuttārè.

09060063a kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe|
09060063c sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ||

kṛtakṛtyarāgiddevè. sāyaṃkālavū āgidè. nāvèllarū namma namma nivāsagal̤igè tèral̤alu bayasuttiddevè. narādhipare! kudurè-ānè-rathagal̤òṃdigè èllarū viśramisoṇa!”

09060064a vāsudevavacaḥ śrutvā tadānīṃ pāṃḍavaiḥ saha|
09060064c pāṃcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat||

vāsudevana mātannu kel̤i tuṃbā harṣitarāgi pāṃḍavaròṃdigè pāṃcālaru siṃhagal̤a hiṃdinaṃtè garjisidaru.

09060065a tataḥ prādhmāpayan śaṃkhānpāṃcajanyaṃ ca mādhavaḥ|
09060065c hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ||

duryodhananu hatanādudannu noḍi harṣagòṃḍa ā puruṣarṣabharu śaṃkhagal̤annū mādhavanu pāṃcajanyavannū jorāgi ūdi mòl̤agisidaru.”

samāpti

iti śrīmahābhārate śalyaparvaṇi gadāyuddhaparvaṇi kṛṣṇapāṃḍavaduryodhanasaṃvāde ṣaṣṭitamo'dhyāyaḥ||
idu śrīmahābhāratadalli śalyaparvadalli gadāyuddhaparvadalli kṛṣṇapāṃḍavaduryodhanasaṃvāda ènnuva aravattane adhyāyavu.