038 बलदेवतिर्थयात्रायां सारस्वतोपाख्यानः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

शल्य पर्व

सारस्वत पर्व

अध्याय 38

सार

बलरामन तीर्थयात्रॆयु मुंदुवरॆदुदु (1-7). कपालमोचन तीर्थ महात्मॆ (8-20). रुषंगु चरितॆ (21-33).

09038001 वैशंपायन उवाच 09038001a उषित्वा तत्र रामस्तु संपूज्याश्रमवासिनः।
09038001c तथा मंकणके प्रीतिं शुभां चक्रे हलायुधः।।

वैशंपायननु हेळिदनु: “हलायुधरामनु अल्लि तंगि आश्रमवासिगळन्नु पूजिसि मंकणकनिगॆ प्रीतियिंद शुभकर्मगळन्नु माडिदनु.

09038002a दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च।
09038002c पूजितो मुनिसंघैश्च प्रातरुत्थाय लांगली।।

द्विजातियवरिगॆ दानगळन्नु नीडि रात्रियन्नु अल्लिये कळॆदु लांगलियु बॆळिग्गॆ ऎद्दु मुनिसंघगळन्नु पूजिसिदनु.

09038003a अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत।
09038003c प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः।।

भारत! सर्व मुनिगळ अनुज्ञॆयन्नु पडॆदु, नीरिनल्लि स्नानाचमगळन्नु पूरैसि महाबल रामनु तीर्थगळ सलुवागि त्वरॆमाडि मुंदुवरॆदनु.

09038004a तत औशनसं तीर्थमाजगाम हलायुधः।
09038004c कपालमोचनं नाम यत्र मुक्तो महामुनिः।।

अनंतर हलायुधनु महामुनियु मुक्तनागिद्द कपालमोचन ऎंब हॆसरिन औशनस तीर्थक्कॆ होदनु.

09038005a महता शिरसा राजन्ग्रस्तजंघो महोदरः।
09038005c राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा।।

राजन्! महाराज! हिंदॆ रामनु ऎसॆयल्पट्ट राक्षसन महाशिरस्सु महोदरनॆंब मुनिय मॊणकालिगॆ अंटिकॊंडुबिट्टित्तु.

09038006a तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना।
09038006c यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः।।
09038006e तत्रस्थश्चिंतयामास दैत्यदानवविग्रहं।।

अल्लिये हिंदॆ महात्म काव्यनु तपस्सन्नु तपिसुत्तिद्दाग आ महात्मनिगॆ अखिल नीतिगळू काणिसिकॊंडवु. अल्लिये अवनु दैत्य-दानवर युद्धद कुरितु योचिसुत्तिद्दनु.

09038007a तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमं।
09038007c विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनां।।

राजन्! बलरामनु आ उत्तम तीर्थप्रवरवन्नु तलुपि विधिवत्तागि महात्म ब्राह्मणरिगॆ संपत्तन्नु दानवागित्तनु.”

09038008 जनमेजय उवाच 09038008a कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः।
09038008c मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना।।

जनमेजयनु हेळिदनु: “ब्रह्मन्! कपालमोचनवॆंब हॆसरु हेगॆ बंदितु? अल्लि महामुनियु हेगॆ मुक्तनादनु? शिरस्सु याव कारणदिंदागि अवनल्लि अंटिकॊंडित्तु?”

09038009 वैशंपायन उवाच 09038009a पुरा वै दंडकारण्ये राघवेण महात्मना।
09038009c वसता राजशार्दूल राक्षसास्तत्र हिंसिताः।।

वैशंपायननु हेळिदनु: “राजशार्दूल! हिंदॆ महात्म राघवनु दंडकारण्यदल्लि वासिसुत्तिद्दाग अल्लि राक्षसरन्नु संहरिसिदनु.

09038010a जनस्थाने शिरश्चिन्नं राक्षसस्य दुरात्मनः।
09038010c क्षुरेण शितधारेण तत्पपात महावने।।

जनस्थानदल्लि दुरात्म राक्षसन शिरवन्नु क्षुरद शितधारॆयिंद कत्तरिसल्पडलु अदु महावनदल्लि बिद्दितु.

09038011a महोदरस्य तल्लग्नं जंघायां वै यदृच्चया।
09038011c वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा।।

राजन्! दैवयोगदिंद अदु अल्लि संचरिसुत्तिद्द महोदरन मॊणकालन्नु सीळि अल्लिये अंटिकॊंडितु.

09038012a स तेन लग्नेन तदा द्विजातिर्न शशाक ह।
09038012c अभिगंतुं महाप्राज्ञस्तीर्थान्यायतनानि च।।

अदु अवनिगॆ अंटिकॊंडिद्दुदरिंद आ ब्राह्मण महाप्राज्ञनु तीर्थ-देवालयगळिगॆ होगलु असमर्थनादनु.

09038013a स पूतिना विस्रवता वेदनार्तो महामुनिः।
09038013c जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतं।।

कीवु हरिदु वेदनॆयिंद आर्तनागिद्द आ महामुनियु भूमिय सर्वतीर्थगळिगॆ होदनॆंदु नावु केळिद्देवॆ.

09038014a स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः।
09038014c कथयामास तत्सर्वं ऋषीणां भावितात्मनां।।

आ महातपस्वियु सर्व नदि-समुद्रगळिगॆ होगि अल्लि सर्व भावितात्म ऋषिगळिगॆ ऎल्लवन्नू हेळिकॊळ्ळुत्तिद्दनु.

09038015a आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान्।
09038015c स तु शुश्राव विप्रेंद्रो मुनीनां वचनं महत्।।

सर्वतीर्थगळल्लि मुळुगिदरू अवनिगॆ आ शिरदिंद मोक्षवु दॊरकलिल्ल. आग आ विप्रेंद्रनु मुनिगळ ई महा वचनवन्नु केळिदनु:

09038016a सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा।
09038016c सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमं।।

“सरस्वती तीरदल्लि औशनसवॆंब प्रख्यात श्रेष्ठ तीर्थविदॆ. आ अनुत्तम सिद्धक्षेत्रदल्लि ऎल्ल पापगळू प्रशमनगॊळ्ळुत्तवॆ.”

09038017a स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः।
09038017c तत औशनसे तीर्थे तस्योपस्पृशतस्तदा।।
09038017e तच्चिरश्चरणं मुक्त्वा पपातांतर्जले तदा।।

आग आ द्विजनु औशसन तीर्थक्कॆ होगि औशसन तीर्थदल्लि स्नानमाडुत्तिरलु आ शिरवु अवन कालन्नु बिट्टु नीरिनॊळगॆ बिद्दितु.

09038018a ततः स विरुजो राजन्पूतात्मा वीतकल्मषः।
09038018c आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः।।

राजन्! पूतात्मनू कल्मषगळन्नु कळॆदुकॊंडवनू, शिरदिंद मुक्तनादवनू आद कृतकृत्य महोदरनु प्रीतनागि तन्न आश्रमक्कॆ मरळिदनु.

09038019a सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः।
09038019c कथयामास तत्सर्वं ऋषीणां भावितात्मनां।।

तन्न पुण्य आश्रमक्कॆ होगि मुक्तनाद महातपस्वि विप्रनु नडॆदुदॆल्लवन्नू अल्लिद्द भावितात्म ऋषिगळिगॆ हेळिदनु.

09038020a ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद।
09038020c कपालमोचनमिति नाम चक्रुः समागताः।।

मानद! अवन आ मातन्नु केळि अल्लि सेरिद्द मुनिगळु आ तीर्थक्कॆ कपालमोचन ऎंब हॆसरिन्नित्तरु.

09038021a तत्र दत्त्वा बहून्दायान्विप्रान्संपूज्य माधवः।
09038021c जगाम वृष्णिप्रवरो रुषंगोराश्रमं तदा।।

अल्लि अनेक दानगळन्नित्तु विप्ररन्नु पूजिसि वृष्णिप्रवर माधवनु रुषंगुविन आश्रमक्कॆ होदनु.

09038022a यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत।
09038022c ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः।।

भारत! अल्लिये आर्ष्टिषेणनु घोर तपस्सन्नु तपिसिद्दनु मत्तु महामुनि विश्वामित्रनु ब्राह्मण्यवन्नु पडॆदुकॊंडनु.

09038023a ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः।
09038023c जगाम यत्र राजेंद्र रुषंगुस्तनुमत्यजत्।।

राजेंद्र! अनंतर श्रीमान् हलधरनु ब्राह्मणरिंद सुत्तुवरॆयल्पट्टु रुषंगुवु देहत्यागमाडिद स्थळक्कॆ होदनु.

09038024a रुषंगुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत।
09038024c देहन्यासे कृतमना विचिंत्य बहुधा बहु।।

भारत! रुषंगु ब्राह्मणनु वृद्धनू नित्य तपोनिरतनू आगिद्दनु. बहळष्टु चिंतिसि अवनु देहत्यागमाडलु निश्चयिसिदनु.

09038025a ततः सर्वानुपादाय तनयान्वै महातपाः।
09038025c रुषंगुरब्रवीत्तत्र नयध्वं मा पृथूदकं।।

आग आ महातपस्वि रुषंगुवु तन्न मक्कळॆल्लरन्नू करॆदु “नन्नन्नु पृथूदकक्कॆ कॊंडॊय्यिरि!” ऎंदु हेळिदनु.

09038026a विज्ञायातीतवयसं रुषंगुं ते तपोधनाः।
09038026c तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनं।।

आ तपोधनरु अत्यंत वृद्धनागिद्द तपोधन रुषंगुवन्नु सरस्वतिय आ तीर्थक्कॆ कॊंडॊय्दरु.

09038027a स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीं।
09038027c पुण्यां तीर्थशतोपेतां विप्रसंघैर्निषेवितां।।

पुत्ररु आ धीमंतनन्नु नूरारु तीर्थगळिंद कूडिद्द, विप्रसंघगळु सेविसुत्तिद्द पुण्य सरस्वती तीर्थक्कॆ करॆतंदरु.

09038028a स तत्र विधिना राजन्नाप्लुतः सुमहातपाः।
09038028c ज्ञात्वा तीर्थगुणांश्चैव प्राहेदं ऋषिसत्तमः।।
09038028e सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः।।

राजन्! पुरुषव्याघ्र! अल्लि विधिवत्तागि स्नानमाडिद आ सुमहातपस्वि ऋषिसत्तमनु तीर्थगुणगळन्नु तिळिदु सुप्रीतनागि समीपदल्लिद्द ऎल्लमक्कळिगू हेळिदनु:

09038029a सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुं।
09038029c पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्।।

“सरस्वतिय उत्तरतीरद प्रथूदकदल्लि यारु जपिसुत्ता तम्म शरीरवन्नू त्यजिसुत्तारो अवरिगॆ मुंदॆ मरणवु काडुवुदिल्ल!”

09038030a तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः।
09038030c दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः।।

अल्लि धर्मात्म हलायुधनु मुळुगि स्नानाचमनीयगळन्नु पूरैसि आ विप्रवत्सलनु विप्ररिगॆ अनेक दानगळन्नित्तनु.

09038031a ससर्ज यत्र भगवाऽल्लोकाऽल्लोकपितामहः।
09038031c यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः।।
09038031e तपसा महता राजन्प्राप्तवानृषिसत्तमः।।
09038032a सिंधुद्वीपश्च राजर्षिर्देवापिश्च महातपाः।
09038032c ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः।।
09038032e महातपस्वी भगवानुग्रतेजा महातपाः।।
09038033a तत्राजगाम बलवान्बलभद्रः प्रतापवान्।

अनंतर बलवान् प्रतापवान् बलभद्रनु सिंधुद्वीपक्कॆ होदनु. अल्लिये लोकपितामह भगवंतनु लोकालोकगळन्नु सृष्टिसिद्दनु. कौरव्य! अल्लिये संशितव्रत ऋषिसत्तम आर्ष्टिषेणनु महातपस्सिनिंद ब्राह्मण्यवन्नु पडॆदिद्दनु. अल्लिये राजर्षि सिंधुद्वीप, महामुनि देवापि, मत्तु महामुनि महातपस्वी उग्रतेजस्वी महातपस्वी भगवान् विश्वामित्ररु ब्राह्मण्यवन्नु पडॆदिद्दरु.”

समाप्ति

इति श्रीमहाभारते शल्यपर्वणि सारस्वतपर्वणि बलदेवतिर्थयात्रायां सारस्वतोपाख्याने अष्ठात्रिंशोऽध्यायः।।
इदु श्रीमहाभारतदल्लि शल्यपर्वदल्लि सारस्वतपर्वदल्लि बलदेवतीर्थयात्रायां सारस्वतोपाख्यान ऎन्नुव मूवत्तॆंटने अध्यायवु.