praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
śalya parva
sārasvata parva
adhyāya 35
sāra
janamejayanu udapāna tīrthada kuritu janamejayanannu praśnisidudu (1-6). tritākhyāna (7-53).
09035001 vaiśaṃpāyana uvāca 09035001a tasmānnadīgataṃ cāpi udapānaṃ yaśasvinaḥ|
09035001c tritasya ca mahārāja jagāmātha halāyudhaḥ||
vaiśaṃpāyananu hel̤idanu: “mahārāja! yaśasvi halāyudhanu ā nadigè hogi alli tritana udapānakkè hodanu.
09035002a tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān|
09035002c upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ||
musalāyudhanu prahṛṣṭanāgi alli nīrannu muṭṭi, dvijarannu pūjisi bahal̤a dravyavannu dānavannāgittanu.
09035003a tatra dharmaparo hyāsīttritaḥ sa sumahātapāḥ|
09035003c kūpe ca vasatā tena somaḥ pīto mahātmanā||
alli mahātapasvi dharmapara tritaniddanu. bāviyalli vāsisida ā mahātmanu alliye somavannu kuḍidanu.
09035004a tatra cainaṃ samutsṛjya bhrātarau jagmaturgṛhān|
09035004c tatastau vai śaśāpātha trito brāhmaṇasattamaḥ||
alliye avana sahodararibbaru avanannu biṭṭu manègal̤igè hòraṭu hodaru. āga brāhmaṇasattama tritanu avaribbarannū śapisidanu.”
09035005 janamejaya uvāca 09035005a udapānaṃ kathaṃ brahmankathaṃ ca sumahātapāḥ|
09035005c patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ||
janamejayanu hel̤idanu: “brahman! udapānavèṃba hèsaru hegè baṃditu? ā mahātapasvi dvijasattamanu alli hegè biddanu? avana aṇṇaṃdiru ekè avanannu alliye biṭṭuhodaru?
09035006a kūpe kathaṃ ca hitvainaṃ bhrātarau jagmaturgṛhān|
09035006c etadācakṣva me brahmanyadi śrāvyaṃ hi manyase||
avanannu bāviyalli tal̤l̤i ekè avana aṇṇaṃdiru manègal̤igè tèral̤idaru? brahman! idannu nānu kel̤abahudu èṃdu ninagannisidarè nanagè hel̤u.”
09035007 vaiśaṃpāyana uvāca 09035007a āsanpūrvayuge rājanmunayo bhrātarastrayaḥ|
09035007c ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ||
vaiśaṃpāyananu hel̤idanu: “rājan! pūrvayugadalli ādityasannibharāda mūvaru sahodara munigal̤iddaru: ekata, dvita mattu trita.
09035008a sarve prajāpatisamāḥ prajāvaṃtastathaiva ca|
09035008c brahmalokajitaḥ sarve tapasā brahmavādinaḥ||
avarèllarū prajāpatiya samanāgiddaru mattu hāgèye prajāvaṃtarāgiddaru. tapassiniṃdāgi èllarū brahmalokavannu gèdda brahmavādigal̤āgiddaru.
09035009a teṣāṃ tu tapasā prīto niyamena damena ca|
09035009c abhavadgautamo nityaṃ pitā dharmarataḥ sadā||
sadā dharmaratanāgidda avara taṃdè gautamanu avara tapassu-niyama-damagal̤iṃda prītanāgiddanu.
09035010a sa tu dīrgheṇa kālena teṣāṃ prītimavāpya ca|
09035010c jagāma bhagavān sthānamanurūpamivātmanaḥ||
dīrghakāladavarègè avarigè prītiyannittu bhagavān gautamanu tanagè anurūpa sthānakkè hòraṭuhodanu.
09035011a rājānastasya ye pūrve yājyā hyāsanmahātmanaḥ|
09035011c te sarve svargate tasmiṃstasya putrānapūjayan||
avanu svargakkè hogalu ā mahātmaniṃda mòdalu yajñayāgādigal̤annu naḍèsikòl̤l̤uttidda rājarugal̤u avana putrarannu gauravisatòḍagidaru.
09035012a teṣāṃ tu karmaṇā rājaṃstathaivādhyayanena ca|
09035012c tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā||
rājan! avaralli tanna taṃdèyaṃtèye tritanu karma mattu adhyayanagal̤alli atyaṃta śreṣṭhatèyannu paḍèdiddanu.
09035013a taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ|
09035013c apūjayanmahābhāgaṃ tathā vidvattayaiva tu||
puṇyalakṣaṇa mahābhāga munigal̤èllarū ā mahābhāgana vidvattanne gauravisuttiddaru.
09035014a kadā ciddhi tato rājan bhrātarāvekatadvitau|
09035014c yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ||
rājan! òmmòmmè sahodararāda ekata mattu dvitaru viśeṣadhanakkāgiye yajñagal̤annu naḍèsikòḍuttiddaru.
09035015a tayościṃtā samabhavattritaṃ gṛhya paraṃtapa|
09035015c yājyānsarvānupādāya pratigṛhya paśūṃstataḥ||
paraṃtapa! avaru hīgè yocisidaru: “tritanannu karèdukòṃḍu yajñagal̤annu naḍèsi naṃtara govugal̤annu pratigrahisoṇa!
09035016a somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalaṃ|
09035016c cakruścaiva mahārāja bhrātarastraya eva ha||
yajñada mahāphalavannu paḍèdu hṛṣṭarāgi somavannu sevisoṇa!” mahārāja! hīgè ā mūvaru sahodararu māḍidaru kūḍa.
09035017a tathā tu te parikramya yājyānsarvānpaśūnprati|
09035017c yājayitvā tato yājyā'llabdhvā ca subahūnpaśūn||
hāgè govugal̤igāgi èllarū seri yajñagal̤annu naḍèsidaru. yajñagal̤annu mugisi aneka govugal̤annu avaru paḍèdaru.
09035018a yājyena karmaṇā tena pratigṛhya vidhānataḥ|
09035018c prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ||
yajñakarmagal̤iṃda vidhānapūrvakavāgi govugal̤annu svīkarisi ā mahātma maharṣigal̤u pūrvadikkinalli prayāṇamāḍidaru.
09035019a tritasteṣāṃ mahārāja purastādyāti hṛṣṭavat|
09035019c ekataśca dvitaścaiva pṛṣṭhataḥ kālayanpaśūn||
mahārāja! avaralli harṣita tritanu muṃdugaḍè hoguttiddanu. ekata mattu dvitaru hiṃdiniṃda govugal̤annu hòḍèdukòṃḍu hoguttiddaru.
09035020a tayościṃtā samabhavaddṛṣṭvā paśugaṇaṃ mahat|
09035020c kathaṃ na syurimā gāva āvābhyāṃ vai vinā tritaṃ||
ā mahā paśugaṇavannu noḍi avaribbarigū òṃdu yocanèyuṃṭāyitu: “tritanigè dòrakadaṃtè nāvu ī èlla govugal̤annū hegè nammadāgisikòl̤l̤abahudu?” èṃdu.
09035021a tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha|
09035021c yadūcaturmithaḥ pāpau tannibodha janeśvara||
janeśvara! ā pāpi ekata mattu dvitaru anyonyaralli enu mātanāḍikòṃḍaru ènnuvudannu hel̤uttenè. kel̤u.
09035022a trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ|
09035022c anyāstrito bahutarā gāvaḥ samupalapsyate||
“tritanu yajñagal̤alli kuśalanu. tritanu vedagal̤alli niṣṭhitanu. tritanu innū itara bahurītiya yajñagal̤annu māḍisi aneka govugal̤annu saṃpādisikòl̤l̤abahudu.
09035023a tadāvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe|
09035023c trito'pi gaccatāṃ kāmamāvābhyāṃ vai vinākṛtaḥ||
nāvibbarū òṭṭāgi ī govugal̤annu hòḍèdukòṃḍu hòraṭuhogoṇa. nammiṃda berpaṭṭa tritanu bekādalligè hogali.”
09035024a teṣāmāgaccatāṃ rātrau pathisthāne vṛko'bhavat|
09035024c tathā kūpo'vidūre'bhūtsarasvatyāstaṭe mahān||
rātri vel̤è avaru hoguttidda dāriyalli tol̤avòṃdittu. alliye hattiradalli sarasvatī tīradalli òṃdu dòḍḍa bāviyū idditu.
09035025a atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhaṃtamagrataḥ|
09035025c tadbhayādapasarpanvai tasminkūpe papāta ha||
09035025e agādhe sumahāghore sarvabhūtabhayaṃkare||
dāriyalli èdurige niṃtidda tol̤avannu noḍi tritanu bhayadiṃda oḍuttā ā agādha-mahāghora-sarvabhūtabhayaṃkara bāviyalli biddanu.
09035026a tritastato mahābhāgaḥ kūpastho munisattamaḥ|
09035026c ārtanādaṃ tataścakre tau tu śuśruvaturmunī||
bāviyalli bidda munisattama mahābhāga tritanu ārtanādagaidanu. adannu avana aṇṇaṃdiribbarū kel̤isikòṃḍaru.
09035027a taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau|
09035027c vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ||
avanu bāviyalli biddudannu til̤idū kūḍa sahodararāda ekata-dvitaru tol̤ada bhayadiṃda mattu lobhadiṃda avanannu alliye biṭṭu naḍèdaru.
09035028a bhrātṛbhyāṃ paśulubdhābhyāmutsṛṣṭaḥ sa mahātapāḥ|
09035028c udapāne mahārāja nirjale pāṃsusaṃvṛte||
mahārāja! govugal̤a āsèburukarāda aṇṇaṃdiriṃda tòrèyalpaṭṭa ā mahātapasvi tritanu nīrillada, dhūl̤iniṃda mukki hogidda ā bāviyalli òddāḍidanu.
09035029a trita ātmānamālakṣya kūpe vīruttṛṇāvṛte|
09035029c nimagnaṃ bharataśreṣṭha pāpakṛnnarake yathā||
bharataśreṣṭha! pāpakarmiyu narakadalli hego hāgè beru-hullugal̤iṃda tuṃbihogidda ā bāviyalli biddidda tritanu tanna duḥsthitiya kuritu yocisidanu.
09035030a buddhyā hyagaṇayatprājño mṛtyorbhīto hyasomapaḥ|
09035030c somaḥ kathaṃ nu pātavya ihasthena mayā bhavet||
mṛtyubhītiyiṃda mattu somavu dòrakade iddudariṃda ā prājñanu buddhiyannupayogisi “innu illiye iddukòṃḍu hegè somarasavannu paḍèyabahudu?” èṃdu yocisatòḍagidanu.
09035031a sa evamanusaṃciṃtya tasminkūpe mahātapāḥ|
09035031c dadarśa vīrudhaṃ tatra laṃbamānāṃ yadṛccayā||
hīgè ā bāviyalli yocisuttidda ā mahātapasviyu adṛṣṭavo èṃbaṃtè alli netāḍuttidda òṃdu uddanèya bal̤l̤iyannu noḍidanu.
09035032a pāṃsugraste tataḥ kūpe viciṃtya salilaṃ muniḥ|
09035032c agnīnsaṃkalpayāmāsa hotre cātmānameva ca||
āga dhūl̤iniṃda tuṃbihogidda ā bāviyalli muniyu nīrannu smarisikòṃḍanu. agnigal̤annū mattu tannalli hotranannu saṃkalpisikòṃḍanu.
09035033a tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ|
09035033c ṛco yajūṃṣi sāmāni manasā ciṃtayanmuniḥ||
09035033e grāvāṇaḥ śarkarāḥ kṛtvā pracakre'bhiṣavaṃ nṛpa||
anaṃtara mahātapasviyu ā bal̤l̤iyanne somavèṃdu saṃkalpisikòṃḍanu. ṛg-yaju-sāmagal̤annu ā muniyu manassinalliye smarisikòṃḍanu. nṛpa! allidda kallugal̤anne grāvāṇagal̤annāgisikòṃḍu abhiṣavavannu prāraṃbhisidanu.
09035034a ājyaṃ ca salilaṃ cakre bhāgāṃśca tridivaukasāṃ|
09035034c somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvaniṃ||
nīranne ājyavannāgi māḍikòṃḍu tridivaukasarigè bhāgagal̤annittanu. somada abhiṣavavannu māḍi tumula dhvanimāḍidanu.
09035035a sa cāviśaddivaṃ rājansvaraḥ śaikṣastritasya vai|
09035035c samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ||
rājan! tritanu māḍida ā svaravu svargavannū seritu. avanu brahmavādigal̤u hel̤iṭṭiddaṃtè yajñavannu naḍèsidanu.
09035036a vartamāne tathā yajñe tritasya sumahātmanaḥ|
09035036c āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate||
mahātma tritana ā yajñavu hāgè naḍèyuttiralu tridivadallidda èllarigū udvignatèyuṃṭāyitu. ādarè kāraṇamātra til̤iyalilla.
09035037a tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ|
09035037c śrutvā caivābravīddevānsarvāndevapurohitaḥ||
ā tumula śabdhavu bṛhaspatigū kel̤isitu. adannu kel̤ida devapurohitanu sarva devagègal̤igè hīgèṃdanu:
09035038a tritasya vartate yajñastatra gaccāmahe surāḥ|
09035038c sa hi kruddhaḥ sṛjedanyāndevānapi mahātapāḥ||
“surare! tritana yajñavu naḍèyuttiruvalligè hogoṇa! illavādarè kruddhanāda ā mahātapasviyu anya devatègal̤annū sṛṣṭisaballanu!”
09035039a tacchṛtvā vacanaṃ tasya sahitāḥ sarvadevatāḥ|
09035039c prayayustatra yatrāsau tritayajñaḥ pravartate||
avana ā mātannu kel̤i sarvadevatègal̤ū òṭṭige tritana yajñavu naḍèyuttiruvalligè baṃdaru.
09035040a te tatra gatvā vibudhāstaṃ kūpaṃ yatra sa tritaḥ|
09035040c dadṛśustaṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu||
tritanidda ā bāvigè hogi devatègal̤u alli yajñakarmagal̤alli dīkṣitanāgidda ā mahātmanannu kaṃḍaru.
09035041a dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutaṃ|
09035041c ūcuścātha mahābhāgaṃ prāptā bhāgārthino vayaṃ||
paramaśrīyiṃda kūḍidda ā mahātmanannu kaṃḍu ā mahābhāganigè hel̤idaru: “havissina bhāgārthigal̤āgi nāvu illigè baṃdiddevè.”
09035042a athābravīdṛṣirdevānpaśyadhvaṃ māṃ divaukasaḥ|
09035042c asminpratibhaye kūpe nimagnaṃ naṣṭacetasaṃ||
āga ṛṣiyu devatègal̤igè – “divaukasare! ī bhayaṃkara bāviyalli biddu cetanavanne kal̤èdukòṃḍiruva nannannu noḍi!” èṃdu hel̤idanu.
09035043a tatastrito mahārāja bhāgāṃsteṣāṃ yathāvidhi|
09035043c maṃtrayuktānsamadadātte ca prītāstadābhavan||
mahārāja! āga tritanu avarigè yathāvidhiyāgi maṃtrayukta yajña bhāgagal̤annittanu. adariṃda avaru tṛptarādaru kūḍa.
09035044a tato yathāvidhi prāptānbhāgānprāpya divaukasaḥ|
09035044c prītātmāno dadustasmai varānyānmanaseccati||
yathāvidhiyāgi yajñabhāgagal̤annu paḍèda divaukasaru prītātmarāgi avana manassinalli bayasida varagal̤annu kòṭṭaru.
09035045a sa tu vavre varaṃ devāṃstrātumarhatha māmitaḥ|
09035045c yaścehopaspṛśetkūpe sa somapagatiṃ labhet||
“devatègal̤e! nannannu illiṃda melètti. mattu ī bāviyalliya nīrannu yāru sparṣisuttāno avanigè somapagatiyu dòrèyali” èṃdu varagal̤annu kel̤idanu.
09035046a tatra cormimatī rājannutpapāta sarasvatī|
09035046c tayotkṣiptastritastasthau pūjayaṃstridivaukasaḥ||
rājan! kūḍale alègal̤òṃdigè sarasvatiyu melè ukkibaṃdal̤u. adariṃda melèttalpaṭṭa tritanu èdiru niṃtu divaukasarannu pūjisidanu.
09035047a tatheti coktvā vibudhā jagmū rājanyathāgataṃ|
09035047c tritaścāpyagamatprītaḥ svameva nilayaṃ tadā||
rājan! hāgèye āgalèṃdu hel̤i vibudharu èlliṃda baṃdiddaro alligè tèral̤idaru. tritanādaro prītanāgi tanna manègè seridanu.
09035048a kruddhaḥ sa tu samāsādya tāvṛṣī bhrātarau tadā|
09035048c uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ||
anaṃtara ā mahātapasvi ṛṣiyu tanna aṇṇaṃdirannu bheṭimāḍi kruddhanāgi kaṭhora mātugal̤annāḍi śapisidanu:
09035049a paśulubdhau yuvāṃ yasmānmāmutsṛjya pradhāvitau|
09035049c tasmādrūpeṇa teṣāṃ vai daṃṣṭriṇāmabhitaścarau||
“paśulubdharāgi nannannu biṭṭu oḍi hoda nīvibbarū ade korèdāḍègal̤ul̤l̤a prāṇigal̤āgi saṃcarisi!
09035050a bhavitārau mayā śaptau pāpenānena karmaṇā|
09035050c prasavaścaiva yuvayorgolāṃgūlarkṣavānarāḥ||
nimma pāpakarmadiṃda nanniṃda śapitarāda nimma makkal̤ū kūḍa golāṃgūla-karaḍi-vānararāgi huṭṭuttārè.”
09035051a ityukte tu tadā tena kṣaṇādeva viśāṃ pate|
09035051c tathābhūtāvadṛśyetāṃ vacanātsatyavādinaḥ||
viśāṃpate! hīgè hel̤alu kṣaṇadalliye avaru rūpadalli ā satyavādiya vacanadaṃtèye ādaru.
09035052a tatrāpyamitavikrāṃtaḥ spṛṣṭvā toyaṃ halāyudhaḥ|
09035052c dattvā ca vividhāndāyānpūjayitvā ca vai dvijān||
amitavikrāṃta halāyudhanu ā nīrannu sparṣisi dvijarannu pūjisi vividha dānagal̤annittanu.
09035053a udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ|
09035053c nadīgatamadīnātmā prāpto vinaśanaṃ tadā||
udapānavannu noḍi punaḥ punaḥ adannu praśaṃsisuttā ā adīnātmanu sarasvatiyu kaṇmarèyāgidda vinaśana pradeśavannu talupidanu.”
samāpti
iti śrīmahābhārate śalyaparvaṇi sārasvataparvaṇi baladevatirthayātrāyāṃ tritākhyāne paṃcatriṃśo'dhyāyaḥ||
idu śrīmahābhāratadalli śalyaparvadalli sārasvataparvadalli baladevatīrthayātrāyāṃ tritākhyāna ènnuva mūvattaidane adhyāyavu.