024 दुर्योधनापयानः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

शल्य पर्व

ह्रदप्रवेश पर्व

अध्याय 24

सार

कौरव सेनॆय पलायन मत्तु पुनः युद्धक्कॆ हिंदिरुगिदुदु (1-14). अर्जुन-भीमसेनरिंद कौरव गजसेनॆय नाश (15-35). रणभूमियल्लि दुर्योधननन्नु काणदे अश्वत्थाम, कृप मत्तु कृतवर्मरु शकुनियिद्दल्लिगॆ होदुदु (36-43). सात्यकियु संजयनन्नु सॆरॆहिडिदुदु (44-52). अश्वत्थाम-कृप-कृतवर्मरु दुर्योधननन्नु काणदे उद्विग्नरादुदु (53-56).

09024001 संजय उवाच 09024001a अस्यतां यतमानानां शूराणामनिवर्तिनां।
09024001c संकल्पमकरोन्मोघं गांडीवेन धनंजयः।।

संजयनु हेळिदनु: “युद्धदिंद पलायन माडदे प्रयत्नपडुत्तिद्द नम्म शूरर संकल्पगळन्नु धनंजयनु गांडीवदिंद व्यर्थगॊळिसिदनु.

09024002a इंद्राशनिसमस्पर्शानविषह्यान्महौजसः।
09024002c विसृजन्दृश्यते बाणान्धारा मुंचन्निवांबुदः।।

इंद्रन वज्रस्पर्षक्कॆ समनाद सहिसलसाध्य बाणगळन्नु प्रयोगिसुत्तिद्द महौजस अर्जुननु मळॆगरॆयुव मोडदंतॆ काणुत्तिद्दनु.

09024003a तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना।
09024003c संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः।।

भरतश्रेष्ठ! आ सेनॆयन्नु किरीटियु वधिसुत्तिरलु निन्न मगनु नोडुत्तिद्दंतॆये संग्रामदिंद अदु पलायनमाडितु.

09024004a हतधुर्या रथाः के चिद्धतसूतास्तथापरे।
09024004c भग्नाक्षयुगचक्रेषाः के चिदासन्विशां पते।।

विशांपते! कॆलवर रथद कुदुरॆगळु हतवागिद्दवु. इतरर सारथिगळु हतरागिद्दरु. इन्नु कॆलवर रथद नॊगगळु मत्तु चक्रगळु तुंडागिद्दवु.

09024005a अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः।
09024005c अक्षता युगपत्के चित्प्राद्रवन्भयपीडिताः।।

अन्यरल्लि सायकगळु कडिमॆयिद्दवु. अन्यरु शरपीडितरागिद्दरु. कॆलवरु बाणगळिंद गायगॊंडिरदिद्दरू भयपीडितरागि ओडिहोगुत्तिद्दरु.

09024006a के चित्पुत्रानुपादाय हतभूयिष्ठवाहनाः।
09024006c विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः।।

वाहनगळन्नु कळॆदुकॊंडिद्द कॆलवरु मक्कळन्नु करॆदुकॊंडु पलायनमाडुत्तिद्दरॆ इन्नु कॆलवरु अवर पितरन्नु पुनः पुनः कूगि करॆयुत्तिद्दरु.

09024007a बांधवांश्च नरव्याघ्र भ्रातॄन्संबंधिनस्तथा।
09024007c दुद्रुवुः के चिदुत्सृज्य तत्र तत्र विशां पते।।

विशांपते! नरव्याघ्र! कॆलवरु बांधवरन्नू, संबंधिगळन्नू अल्लल्लिये बिट्टु ओडि होगुत्तिद्दरु.

09024008a बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः।
09024008c निष्टनंतः स्म दृश्यंते पार्थबाणहता नराः।।

अल्लि अनेक महारथरु बहळ गायगॊंडु मूर्छितरागिद्दरु. पार्थन बाणगळिंद गायगॊंड नररु निट्टुसिरु बिडुत्तिरुवुदु कंडुबंदितु.

09024009a तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकं।
09024009c विश्रांताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे।।

अंथवरु अन्यर रथवन्नेरि समाधानगॊंडु स्वल्पकाल विश्रांति पडॆदु बायारिकॆयन्नु तीरिसिकॊंडु पुनः युद्धक्कॆ हिंदिरुगिदरु.

09024010a तानपास्य गताः के चित्पुनरेव युयुत्सवः।
09024010c कुर्वंतस्तव पुत्रस्य शासनं युद्धदुर्मदाः।।

ओडि होदवरल्लि कॆलवु युद्धदुर्मदरु निन्न मगन शासनदंतॆ माडलु युद्धोत्सुकरागि पुनः युद्धक्कॆ हिंदिरुगुत्तिद्दरु.

09024011a पानीयमपरे पीत्वा पर्याश्वास्य च वाहनं।
09024011c वर्माणि च समारोप्य के चिद्भरतसत्तम।।

भरतसत्तम! कॆलवरु पानीयगळन्नु कुडिदु, वाहनगळन्नु उपचरिसि, कवचगळन्नु धरिसि बरुत्तिद्दरु.

09024012a समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च।
09024012c पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन्।।

कॆलवरु सहोदरररन्नु, कॆलवरु मक्कळन्नु, कॆलवरु तंदॆयरन्नु शिबिरगळिगॆ कॊंडॊय्दु, समाधानपडिसि, पुनः युद्धक्कॆ मरळुत्तिद्दरु.

09024013a सज्जयित्वा रथान्के चिद्यथामुख्यं विशां पते।
09024013c आप्लुत्य पांडवानीकं पुनर्युद्धमरोचयन्।।

विशांपते! कॆलवरु रथगळन्नु सज्जुगॊळिसि पांडव सेनॆयन्नु आक्रमणिसि तम्म तम्म अंतस्थिगॆ समनागि पुनः युद्धदल्लि तॊडगिदरु.

09024014a ते शूराः किंकिणीजालैः समाच्चन्ना बभासिरे।
09024014c त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः।।

त्रैलोक्यविजयदल्लि निरतराद दैत्य-दानवरंतॆ आ शूररु किंकिणीजालगळिंद आच्छादितरागि प्रकाशिसुत्तिद्दरु.

09024015a आगम्य सहसा के चिद्रथैः स्वर्णविभूषितैः।
09024015c पांडवानामनीकेषु धृष्टद्युम्नमयोधयन्।।

कॆलवरु सुवर्णविभूषित रथगळल्लि बेगने बंदु पांडवर सेनॆगळल्लि धृष्टद्युम्ननॊडनॆ युद्धदल्लि तॊडगिदरु.

09024016a धृष्टद्युम्नोऽपि पांचाल्यः शिखंडी च महारथः।
09024016c नाकुलिश्च शतानीको रथानीकमयोधयन्।।

आ रथसेनॆयन्नु पांचाल्य धृष्टद्युम्न, महारथ शिखंडी, नाकुली शतानीकरु ऎदुरिसि युद्धमाडिदरु.

09024017a पांचाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः।
09024017c अभ्यद्रवत्सुसंरब्धस्तावकान् हंतुमुद्यतः।।

आग पांचाल्यनु क्रुद्धनागि तन्न महासेनॆयिंद आवृतनागि निन्नवरन्नु कूडले आक्रमणिसि संहरिसलु तॊडगिदनु.

09024018a ततस्त्वापततस्तस्य तव पुत्रो जनाधिप।
09024018c बाणसंघाननेकान्वै प्रेषयामास भारत।।

जनाधिप! भारत! आग निन्न मगनु तन्न सेनॆयन्नु आक्रमणिसुत्तिद्द धृष्टद्युम्नन मेलॆ अनेक बाणसमूहगळन्नु प्रयोगिसिदनु.

09024019a धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना।
09024019c नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः।।

राजन्! आग निन्न मग धन्वियु क्षिप्रवागि अनेक नाराचगळिंद धृष्टद्युम्नन बाहु-ऎदॆगळिगॆ हॊडॆदनु.

09024020a सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः।
09024020c तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे।।
09024020e सारथेश्चास्य भल्लेन शिरः कायादपाहरत्।।

अंकुशदिंद चुच्चल्पट्ट आनॆयंतॆ अतियागि गायगॊंड महेष्वास धृष्टद्युम्ननु बाणगळिंद दुर्योधनन नाल्कु कुदुरॆगळन्नू मृत्युलोकगळिगॆ कळुहिसिदनु. मत्तु भल्लदिंद सारथिय शिरवन्नु कायदिंद अपहरिसिदनु.

09024021a ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः।
09024021c अपाक्रामद्धतरथो नातिदूरमरिंदमः।।

आग रथवन्नु कळॆदुकॊंड अरिंदम राजा दुर्योधननु कुदुरॆयन्नेरि रणरंगदिंद स्वल्प दूर होदनु.

09024022a दृष्ट्वा तु हतविक्रांतं स्वमनीकं महाबलः।
09024022c तव पुत्रो महाराज प्रययौ यत्र सौबलः।।

महाराज! तन्न सेनॆय विक्रमवु हतवादुदन्नु नोडिद निन्न पुत्र महाबलनु सौबलनिद्दल्लिगॆ होदनु.

09024023a ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः।
09024023c पांडवान्रथिनः पंच समंतात्पर्यवारयन्।।

रथसेनॆयु भग्नवागलु मूरुसाविर महागजगळु ऐवरु महारथ पांडवरन्नु ऎल्ल कडॆगळिंद सुत्तुवरॆदवु.

09024024a ते वृताः समरे पंच गजानीकेन भारत।
09024024c अशोभंत नरव्याघ्रा ग्रहा व्याप्ता घनैरिव।।

भारत! समरदल्लि गजसेनॆयिंद समावृतराद आ ऐवरु नरव्याघ्ररु मोडगळु मुच्चिद ग्रहगळंतॆ शोभिसिदरु.

09024025a ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः।
09024025c विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः।।

आग महाराज! लब्धलक्ष-महाभुज-श्वेताश्व-कृष्णसारथि अर्जुननु तन्न रथवन्नु अल्लिगे कॊंडॊय्दनु.

09024026a तैः समंतात्परिवृतः कुंजरैः पर्वतोपमैः।
09024026c नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत्।।

पर्वतोपम आनॆगळिंद परिवृतनागिद्द अवनु विमल तीक्ष्ण नाराचगळिंद गजसेनॆयन्नु ध्वंसगॊळिसिदनु.

09024027a तत्रैकबाणनिहतानपश्याम महागजान्।
09024027c पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना।।

अल्लि नावु सव्यसाचिय ऒंदॊंदु बाणदिंद हतवागि कॆळगॆ बिद्दिद्द, बीळुत्तिद्द मत्तु भिन्नशरीरवुळ्ळ महागजगळन्नु नोडिदॆवु.

09024028a भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः।
09024028c करेण गृह्य महतीं गदामभ्यपतद्बली।
09024028e अवप्लुत्य रथात्तूर्णं दंडपाणिरिवांतकः।।

आ आनॆगळन्नु नोडि मदिसिद आनॆयंतिद्द बलशालि भीमसेननु कैयल्लि अतिदॊड्ड गदॆयन्नु हिडिदु बेगनॆ रथदिंद धुमुकि दंडपाणि अंतकनंतॆ मुन्नुग्गिदनु.

09024029a तमुद्यतगदं दृष्ट्वा पांडवानां महारथं।
09024029c वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः।।
09024029e आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे।।

गदॆयन्नु ऎत्तिहिडिद आ पांडव महारथनन्नु नोडि निन्न सेनॆगळु नडुगिदवु मत्तु मल-मूत्रगळन्नु विसर्जिसिदवु. गदाधारियाद वृकोदरनन्नु नोडि ऎल्ल सेनॆगळू उद्विग्नगॊंडवु.

09024030a गदया भीमसेनेन भिन्नकुंभान्रजस्वलान्।
09024030c धावमानानपश्याम कुंजरान्पर्वतोपमान्।।

पर्वतोपम आनॆगळु भीमसेनन गदॆयिंद कुंभगळॊडॆदु धूळुमुक्कि ओडिहोगुत्तिरुवुदन्नु नावु नोडिदॆवु.

09024031a प्रधाव्य कुंजरास्ते तु भीमसेनगदाहताः।
09024031c पेतुरार्तस्वरं कृत्वा चिन्नपक्षा इवाद्रयः।।

भीमसेनन गदॆयिंद प्रहरितगॊंड आ आनॆगळु ओडिहोदवु. रॆक्कॆगळु कत्तरिसल्पट्ट पर्वतगळंतॆ आर्तस्वरदल्लि चीरिकॊळ्ळुत्ता कॆलवु अल्लिये बिद्दवु.

09024032a तान्भिन्नकुंभान्सुबहून्द्रवमाणानितस्ततः।
09024032c पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः।।

कुंभगळॊडॆदु हागॆ ओडिहोगुत्तिद्द मत्तु कॆळगॆ उरुळुत्तिद्द अनेक आनॆगळन्नु नोडि निन्न सैनिकरु नडुगिदरु.

09024033a युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पांडवौ।
09024033c गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः।।

संक्रुद्ध युधिष्ठिरनू, माद्रीपुत्र पांडवरू हद्दिन गरिगळुळ्ळ निशित बाणगळिंद गजयोधिगळन्नु संहरिसुत्तिद्दरु.

09024034a धृष्टद्युम्नस्तु समरे पराजित्य नराधिपं।
09024034c अपक्रांते तव सुते हयपृष्ठं समाश्रिते।।
09024035a दृष्ट्वा च पांडवान्सर्वान्कुंजरैः परिवारितान्।
09024035c धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः।।
09024035e पुत्रः पांचालराजस्य जिघांसुः कुंजरान्ययौ।।

धृष्टद्युम्ननादरो समरदल्लि नराधिपनन्नु सोलिसि, निन्न मगनु कुदुरॆय मेलॆ हॊरटुहोगलु, सुधारिसिकॊंडु, पांडवरॆल्लरू आनॆगळिंद सुत्तुवरॆयल्पट्टिरुवुदन्नु कंडनु. महाराज! आग पांचालराज पुत्र धृष्टद्युम्ननु सर्व प्रभद्रकरॊडनॆ आनॆगळन्नु संहरिसलु बंदनु.

09024036a अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमं।
09024036c अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।।
09024036e अपृच्चन् क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः।।

रथसेनॆयल्लि अरिंदम दुर्योधननन्नु काणदे अश्वत्थाम, कृप मत्तु सात्वत कृतवर्मरु अल्लिद्द क्षत्रियरल्लि दुर्योधननु ऎल्लि होद ऎंदु प्रश्निसिदरु.

09024037a अपश्यमाना राजानं वर्तमाने जनक्षये।
09024037c मन्वाना निहतं तत्र तव पुत्रं महारथाः।।
09024037e विषण्णवदना भूत्वा पर्यपृच्चंत ते सुतं।।

जनक्षयवु नडॆयुत्तिरुवाग राजनन्नु काणदे आ महारथरु निन्न मगनु अल्लि हतनादनॆंदे भाविसि विषण्णवदनरागि निन्न मगन कुरितागि पुनः पुनः केळतॊडगिदरु.

09024038a आहुः के चिद्धते सूते प्रयातो यत्र सौबलः।
09024038c अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः।।

सूतनु हतनागलु अवनु सौबलनिद्दल्लिगॆ होदनॆंदु कॆलवरु हेळिदरॆ तुंबा गायगॊंडिरुव इतर क्षत्रियरु अवरिगॆ हीगॆ हेळिदरु:

09024039a दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति।
09024039c युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति।।

“दुर्योधननिंद इन्नेनु कॆलसवागबेकागिदॆ? जीवंतवागिद्दरॆ अवनन्नु नीवु काणुत्तिद्दिरि. नीवॆल्लरू ऒट्टागि युद्धमाडिरि. इदरल्लि राजनेनु माडबल्लनु?”

09024040a ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः।
09024040c शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन्।।

हॆच्चु भाग वाहनगळॆल्लवन्नू कळॆदुकॊंडिद्द शरीरगळल्लि अत्यंत गायगॊंडिद्द क्षत्रियरु शरगळिंद पीडिसल्पट्टु अस्पष्टवागि ई मातुगळन्नाडिदरु:

09024041a इदं सर्वं बलं हन्मो येन स्म परिवारिताः।
09024041c एते सर्वे गजान् हत्वा उपयांति स्म पांडवाः।।

“नम्मन्नु सुत्तुवरॆदिरुव ई सेनॆगळॆल्लवन्नू नावु संहरिसुत्तेवॆ. आदरॆ आ आनॆगळॆल्लवन्नू संहरिसि पांडवरु नम्म कडॆगे बरुत्तिद्दारॆ!”

09024042a श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः।
09024042c हित्वा पांचालराजस्य तदनीकं दुरुत्सहं।।
09024043a कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः।
09024043c रथानीकं परित्यज्य शूराः सुदृढधन्विनः।।

अवर आ मातन्नु केळि दृढधन्वि-शूर-महाबल अश्वत्थाम, कृप मत्तु कृतवर्मरु पांचालराजन आ दुर्गम रथ सेनॆयन्नु बिट्टु सौबलनिद्दल्लिगॆ तॆरळिदरु.

09024044a ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः।
09024044c आययुः पांडवा राजन्विनिघ्नंतः स्म तावकान्।।

राजन्! अवरु हागॆ हॊरटुहोगलु धृष्टद्युम्नन नायकत्वदल्लि पांडवरु निम्मवरन्नु संहरिसलु मुंदुवरॆदरु.

09024045a दृष्ट्वा तु तानापततः संप्रहृष्टान्महारथान्।
09024045c पराक्रांतांस्ततो वीरान्निराशान् जीविते तदा।
09024045e विवर्णमुखभूयिष्ठमभवत्तावकं बलं।।

तम्म मेलॆ ऎरगुत्तिद्द संप्रहृष्ट महारथरन्नु नोडि आ वीररल्लि जीवद निराशॆयु आवरिसितु. निन्न सेनॆयल्लि हॆच्चुजनर मुखगळु विवर्णवादवु.

09024046a परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान्।
09024046c राजन्बलेन द्व्यंगेन त्यक्त्वा जीवितमात्मनः।।
09024047a आत्मनापंचमोऽयुध्यं पांचालस्य बलेन ह।
09024047c तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः।।

राजन्! अवर आयुधगळॆल्लवू मुगिदुहोगिरुवुदन्नु नोडि अवरिंद परिवारितनागि नानु नन्न जीववन्ने तॊरॆदु आ अश्व-गज सेनॆगळॊंदिगॆ ऎल्लि शारद्वत कृपनु निंतु युद्धमाडिद्दनो अदे स्थळदल्लि निंतु नानु मत्तु इतर ऐवरु योधरु पांचाल्यन सेनॆयॊंदिगॆ युद्धमाडिदॆवु.

09024048a संप्रयुद्धा वयं पंच किरीटिशरपीडिताः।
09024048c धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान्।।
09024048e जितास्तेन वयं सर्वे व्यपयाम रणात्ततः।।

किरीटिय शरगळिंद पीडितरागिद्द नावु ऐवरु आ महारणदल्लि धृष्टद्युम्नन महासेनॆयॊंदिगॆ युद्धमाडिदॆवु. आदरॆ अवनिंद सोत नावॆल्लरू आग रणदिंद हिंदॆसरिदॆवु.

09024049a अथापश्यं सात्यकिं तमुपायांतं महारथं।
09024049c रथैश्चतुह्शतैर्वीरो मां चाभ्यद्रवदाहवे।।

आग अल्लिगॆ बरुत्तिद्द महारथ सात्यकियन्नु नावु नोडिदॆवु. आ वीरनु नाल्कु नूरु रथगळॊडनॆ नम्मन्नु आक्रमणिसिदनु.

09024050a धृष्टद्युम्नादहं मुक्तः कथं चिच्च्रांतवाहनः।
09024050c पतितो माधवानीकं दुष्कृती नरकं यथा।।
09024050e तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणं।।

कुदुरॆगळु बळलिरलु धृष्टद्युम्ननिंद हेगो तप्पिसिकॊंडु बंद नावु पापियु नरकवन्नु हेगो हागॆ माधव सात्यकिय सेनॆयडियल्लि बिद्दॆवु!

09024051a सात्यकिस्तु महाबाहुर्मम हत्वा परिच्चदं।
09024051c जीवग्राहमगृह्णान्मां मूर्चितं पतितं भुवि।।

महाबाहु सात्यकियादरो नन्न कुदुरॆ-सारथिगळन्नु संहरिसि, मूर्छितनागि भूमिय मेलॆ बिद्द नन्नन्नु जीवंत सॆरॆहिडिदनु.

09024052a ततो मुहूर्तादिव तद्गजानीकमवध्यत।
09024052c गदया भीमसेनेन नाराचैरर्जुनेन च।।

आग भीमसेननु गदॆयिंदलू अर्जुननु नाराचगळिंदलू मुहूर्तमात्रदल्लि आ गजसेनॆयन्नु संहरिसिदरु.

09024053a प्रतिपिष्टैर्महानागैः समंतात्पर्वतोपमैः।
09024053c नातिप्रसिद्धेव गतिः पांडवानामजायत।।

ऎल्ल कडॆगळल्लियू पर्वतोपम महा ‌आनॆगळ मृतशरीरगळु बिद्दिरलु पांडव रथगळिगॆ मुंदुवरॆयले साध्यवागलिल्ल.

09024054a रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः।
09024054c पांडवानां महाराज व्यपकर्षन्महागजान्।।

आग महाराज! महाबल भीमसेननु महा ‌आनॆगळन्नु ऎळॆदु सरिसि पांडवरिगॆ रथमार्गवन्नु माडिकॊट्टनु.

09024055a अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः।
09024055c अपश्यंतो रथानीके दुर्योधनमरिंदमं।
09024055e राजानं मृगयामासुस्तव पुत्रं महारथं।।

अश्वत्थाम, कृप मत्तु सात्वत कृतवर्मरु रथसेनॆयल्लि अरिंदम दुर्योधननन्नु काणदे निन्न मग महारथ राजनन्नु हुडुकतॊडगिदरु.

09024056a परित्यज्य च पांचालं प्रयाता यत्र सौबलः।
09024056c राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये।।

पांचालरन्नु बिट्टु सौबलनिद्दल्लिगॆ होगि जनक्षयवु नडॆयुत्तिरुव अल्लियू राजनन्नु काणदे अवरु उद्विग्नरादरु.”

समाप्ति

इति श्रीमहाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि दुर्योधनापयाने चतुर्विंशोऽध्यायः।।
इदु श्रीमहाभारतदल्लि शल्यपर्वदल्लि ह्रदपवेशपर्वदल्लि दुर्योधनापयान ऎन्नुव इप्पत्नाल्कने अध्यायवु.