pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
śalya parva
śalyavadha parva
adhyāya 13
sāra
aśvatthāma mattu trigartaroḍane arjunana yuddha (1-33). aśvatthāmaniṁda pāṁcāla surathana vadhe (34-41). arjuna parākrama (42-45).
09013001 saṁjaya uvāca 09013001a arjunō drauṇinā viddhō yuddhē bahubhirāyasaiḥ।
09013001c tasya cānucaraiḥ śūraistrigartānāṁ mahārathaiḥ।।
09013001e drauṇiṁ vivyādha samarē tribhirēva śilīmukhaiḥ।।
saṁjayanu hēḷidanu: “drauṇi mattu avanannu anusarisi hōguttidda trigartara mahārathaśūraru arjunanannu anēka lōhamaya bāṇagaḷiṁda gāyagoḷisidaru. āga samaradalli arjunanu drauṇiyannu mūru śilīmukhigaḷiṁda hoḍedanu.
09013002a tathētarānmahēṣvāsāndvābhyāṁ dvābhyāṁ dhanaṁjayaḥ।
09013002c bhūyaścaiva mahābāhuḥ śaravarṣairavākirat।।
itara mahēṣvāsarannū ereḍeraḍu bāṇagaḷiṁda mahābāhu dhanaṁjayanu hoḍedu punaḥ avarannu śaravarṣagaḷiṁda muccibiṭṭanu.
09013003a śarakaṁṭakitāstē tu tāvakā bharatarṣabha।
09013003c na jahuḥ samarē pārthaṁ vadhyamānāḥ śitaiḥ śaraiḥ।।
bharatarṣabha! muḷḷugaḷaṁtidda bāṇagaḷu nāṭikoṁḍiddarū pārthana niśita śaragaḷiṁda praharisalpaḍuttidda ninnavaru samaradalli pārthanannu biṭṭu kadalalilla.
09013004a tē'rjunaṁ rathavaṁśēna drōṇaputrapurōgamāḥ।
09013004c ayōdhayaṁta samarē parivārya mahārathāḥ।।
drōṇaputrana nāyakatvadalli ā mahāratharu rathasamūhagaḷiṁda samaradalli arjunanannu suttuvaredu yuddhamāḍuttiddaru.
09013005a taistu kṣiptāḥ śarā rājankārtasvaravibhūṣitāḥ।
09013005c arjunasya rathōpasthaṁ pūrayāmāsuraṁjasā।।
rājan! avaru prayōgisuttidda suvarṇa vibhūṣita śaragaḷu bēganē arjunana rathapīṭhavannu tuṁbibiṭṭavu.
09013006a tathā kr̥ṣṇau mahēṣvāsau vr̥ṣabhau sarvadhanvināṁ।
09013006c śarairvīkṣya vitunnāṁgau prahr̥ṣṭau yuddhadurmadau।।
āga sarvadhanvigaḷalli vr̥ṣabharaṁtidda yuddhadurmada mahēṣvāsa kr̥ṣṇaribbara aṁgagaḷū tamma śaragaḷiṁda kṣatavikṣatavāgiruvudannu nōḍi avaru prahr̥ṣṭarādaru.
09013007a kūbaraṁ rathacakrāṇi īṣā yōktrāṇi cābhibhō।
09013007c yugaṁ caivānukarṣaṁ ca śarabhūtamabhūttadā।।
vibhō! arjunana rathada mūki, cakragaḷu, haggagaḷu, noga, tōḷumara – ellavū bāṇamayavāgiddavu. adoṁdu abhūtapūrvavāgittu.
09013008a naitādr̥śaṁ dr̥ṣṭapūrvaṁ rājannaiva ca naḥ śrutaṁ।
09013008c yādr̥śaṁ tatra pārthasya tāvakāḥ saṁpracakrirē।।
rājan! alli ninnavaru pārthanige koṭṭa upaṭaḷavannu idakkū modalu yārū kaṁḍiralilla mattu kēḷiralilla.
09013009a sa rathaḥ sarvatō bhāti citrapuṁkhaiḥ śitaiḥ śaraiḥ।
09013009c ulkāśataiḥ saṁpradīptaṁ vimānamiva bhūtalē।।
vicitra puṁkhagaḷa niśita śaragaḷiṁda ellakaḍe tuṁbihōgidda avana rathavu raṇabhūmiyalli nūrāru ulkegaḷu uriyuttiruva vimānadaṁteyē kāṇuttittu.
09013010a tatō'rjunō mahārāja śaraiḥ sannataparvabhiḥ।
09013010c avākirattāṁ pr̥tanāṁ mēghō vr̥ṣṭyā yathācalaṁ।।
mahārāja! āga arjunanu sannataparva śaragaḷiṁda mēghavu parvatavannu maḷeyiṁda hēgō hāge sēnāsamūhagaḷannu muccibiṭṭanu.
09013011a tē vadhyamānāḥ samarē pārthanāmāṁkitaiḥ śaraiḥ।
09013011c pārthabhūtamamanyaṁta prēkṣamāṇāstathāvidhaṁ।।
samaradalli pārthanāmāṁkita śaragaḷiṁda vadhisalpaṭṭa avaru pārthanannu bāṇarūpadalliyē kāṇuttā sarvavū pārthamayavāgideyeṁdē bhāvisidaru.
09013012a tatō'dbhutaśarajvālō dhanuḥśabdānilō mahān।
09013012c sēnēṁdhanaṁ dadāhāśu tāvakaṁ pārthapāvakaḥ।।
āga adbhuta śarajvāle mattu dhanussina ṭēṁkāra śabdhada mahā bhirugāḷiyiṁda pārthaneṁba pāvakanu ninna sēneyannu iṁdhanadaṁte suṭṭanu.
09013013a cakrāṇāṁ patatāṁ caiva yugānāṁ ca dharātalē।
09013013c tūṇīrāṇāṁ patākānāṁ dhvajānāṁ ca rathaiḥ saha।।
09013014a īṣāṇāmanukarṣāṇāṁ trivēṇūnāṁ ca bhārata।
09013014c akṣāṇāmatha yōktrāṇāṁ pratōdānāṁ ca sarvaśaḥ।।
09013015a śirasāṁ patatāṁ caiva kuṁḍalōṣṇīṣadhāriṇāṁ।
09013015c bhujānāṁ ca mahārāja skaṁdhānāṁ ca samaṁtataḥ।।
09013016a catrāṇāṁ vyajanaiḥ sārdhaṁ mukuṭānāṁ ca rāśayaḥ।
09013016c samadr̥śyaṁta pārthasya rathamārgēṣu bhārata।।
bhārata! raṇabhūmiyalli pārthana rathamārgadalli rathagaḷoṁdige cakragaḷu-nogagaḷu-tūṇīragaḷu-patākegaḷu- dhvajagaḷu-īṣādaṁḍagaḷu-haggagaḷu-trivēṇugaḷu-accumaragaḷu- lagāmugaḷu-cāvaṭigaḷu-kuṁḍala-śirastrāṇagaḷannu dharisidda śirassugaḷu-bhujagaḷu-hegalugaḷu-chatra-vyajanagaḷu-kirīṭagaḷu rāśi rāśiyāgi biddiruvudu kaṁḍubaṁditu.
09013017a agamyarūpā pr̥thivī māṁsaśōṇitakardamā।
09013017c babhūva bharataśrēṣṭha rudrasyākrīḍanaṁ yathā।।
09013017e bhīrūṇāṁ trāsajananī śūrāṇāṁ harṣavardhanī।।
bharataśrēṣṭha! māṁsa-raktagaḷa kesariniṁda raṇabhūmiyu tirugāḍalu durgamavāgi, adu hēḍigaḷige bhayavannuṁṭumāḍuva mattu śūrara harṣavannu heccisuva, rudradēvana āṭada maidānadaṁtāyitu.
09013018a hatvā tu samarē pārthaḥ sahasrē dvē paraṁtapa।
09013018c rathānāṁ savarūthānāṁ vidhūmō'gniriva jvalan।।
samaradalli paraṁtapa pārthanu eraḍu sāvira rathagaḷannu dhvaṁsamāḍi dhūmarahita agnijvāleyaṁte prakāśisidanu.
09013019a yathā hi bhagavānagnirjagaddagdhvā carācaraṁ।
09013019c vidhūmō dr̥śyatē rājaṁstathā pārthō mahārathaḥ।।
rājan! carājaragaḷoṁdige jagattannē suṭṭa bhagavān agniyu dhūmarahitanāgi kāṇuvaṁte mahāratha pārthanu kaṁḍanu.
09013020a drauṇistu samarē dr̥ṣṭvā pāṁḍavasya parākramaṁ।
09013020c rathēnātipatākēna pāṁḍavaṁ pratyavārayat।।
samaradalli pāṁḍavana parākramavannu nōḍi drauṇiyādarō unnata dhvajavuḷḷa rathadiṁda pāṁḍavanannu taḍedanu.
09013021a tāvubhau puruṣavyāghrau śvētāśvau dhanvināṁ varau।
09013021c samīyatustadā tūrṇaṁ parasparavadhaiṣiṇau।।
ā ibbaru puruṣavyāghra-śvētāśva dhanvigaḷalli śrēṣṭharu paraspararannu vadhisalu bayasi bēganē saṁgharṣisidaru.
09013022a tayōrāsīnmahārāja bāṇavarṣaṁ sudāruṇaṁ।
09013022c jīmūtānāṁ yathā vr̥ṣṭistapāṁtē bharatarṣabha।।
mahārāja! bharatarṣabha! āga maḷegāladalli mēghagaḷu maḷesurisuvaṁte avara sudāruṇa bāṇavarṣavu suriyitu.
09013023a anyōnyaspardhinau tau tu śaraiḥ sannataparvabhiḥ।
09013023c tatakṣaturmr̥dhē'nyōnyaṁ śr̥ṁgābhyāṁ vr̥ṣabhāviva।।
anyōnyaroṁdige spardhisuttiruva avaribbarū eraḍu gūḷigaḷu tamma kōḍugaḷiṁda hēgō hāge sannataparva śaragaḷiṁda anyōnyarannu gāyagoḷisidaru.
09013024a tayōryuddhaṁ mahārāja ciraṁ samamivābhavat।
09013024c astrāṇāṁ saṁgamaścaiva ghōrastatrābhavanmahān।।
mahārāja! bahaḷa samayadavarege avaribbara yuddhavu samasamavāgiyē naḍeyitu. alli ghōra astragaḷa mahā saṁgamavu naḍeyitu.
09013025a tatō'rjunaṁ dvādaśabhī rukmapuṁkhaiḥ sutējanaiḥ।
09013025c vāsudēvaṁ ca daśabhirdrauṇirvivyādha bhārata।।
bhārata! āga drauṇiyu arjunanannu hanneraḍu rukmapuṁkhagaḷa tējayukta bāṇagaḷiṁda mattu vāsudēvanannu hattu bāṇagaḷiṁda hoḍedanu.
09013026a tataḥ prahasya bībhatsurvyākṣipadgāṁḍivaṁ dhanuḥ।
09013026c mānayitvā muhūrtaṁ ca guruputraṁ mahāhavē।।
ā mahāyuddhadalli muhūrtakāla guruputranannu gauravisi, jōrāgi naguttā bībhatsuvu gāṁḍīva dhanussannu dīrghavāgi seḷedanu.
09013027a vyaśvasūtarathaṁ cakrē savyasācī mahārathaḥ।
09013027c mr̥dupūrvaṁ tataścainaṁ tribhirvivyādha sāyakaiḥ।।
mahāratha savyasāciyu aśva-sūta-rathagaḷiṁda vihīnanannāgi māḍi avanannu mūru sāyakagaḷiṁda mr̥dupūrvakavāgiyē hoḍedanu.
09013028a hatāśvē tu rathē tiṣṭhandrōṇaputrastvayasmayaṁ।
09013028c musalaṁ pāṁḍuputrāya cikṣēpa parighōpamaṁ।।
kuduregaḷu hatagoḷḷalu drōṇaputranu rathada mēleyē niṁtu lōhamaya parighadaṁtidda musalavannu pāṁḍuputrana mēle esedanu.
09013029a tamāpataṁtaṁ sahasā hēmapaṭṭavibhūṣitaṁ।
09013029c ciccēda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ।।
mēle bīḷuttidda ā hēmapaṭṭavibhūṣita musalavannu takṣaṇavē vīra śatrunibarhaṇa pārthanu ēḷu tuṁḍugaḷannāgi kattarisidanu.
09013030a sa ccinnaṁ musalaṁ dr̥ṣṭvā drauṇiḥ paramakōpanaḥ।
09013030c ādadē parighaṁ ghōraṁ nagēṁdraśikharōpamaṁ।।
09013030e cikṣēpa caiva pārthāya drauṇiryuddhaviśāradaḥ।
ā musalavu tuṁḍāgiddudannu kaṁḍa yuddha viśārada drauṇiyu parvataśikharadaṁtidda ghōra parighavannu tegedukoṁḍu adannu pārthana mēle esedanu.
09013031a tamaṁtakamiva kruddhaṁ parighaṁ prēkṣya pāṁḍavaḥ।।
09013031c arjunastvaritō jaghnē paṁcabhiḥ sāyakōttamaiḥ।
kruddha aṁtakanaṁtidda ā parighavannu nōḍida pāṁḍava arjunanu tvaremāḍi aidu uttama sāyakagaḷiṁda adannu nāśagoḷisidanu.
09013032a sa ccinnaḥ patitō bhūmau pārthabāṇairmahāhavē।।
09013032c dārayanpr̥thivīṁdrāṇāṁ manaḥ śabdēna bhārata।
bhārata! mahāhavadalli pārthana bāṇagaḷiṁda kattarisalpaṭṭa ā parighavu rājara manassannu sīḷuvaṁte śabdhamāḍuttā bhūmiya mēle bidditu.
09013033a tatō'paraistribhirbāṇairdrauṇiṁ vivyādha pāṁḍavaḥ।।
09013033c sō'tividdhō balavatā pārthēna sumahābalaḥ।
09013033e na saṁbhrāṁtastadā drauṇiḥ pauruṣē svē vyavasthitaḥ।।
anaṁtara pāṁḍavanu drauṇiyannu bēre mūru bāṇagaḷiṁda hoḍedanu. pārthaniṁda balavāgi praharisalpaṭṭarū ā sumahābala drauṇiyu pauruṣadiṁda svalvavū vicalitanāgalilla.
09013034a sudharmā tu tatō rājanbhāradvājaṁ mahārathaṁ।
09013034c avākiraccaravrātaiḥ sarvakṣatrasya paśyataḥ।।
rājan! āga sudharmanu sarva kṣatriyarū nōḍuttiddaṁteyē bhāradvāja mahāratha aśvatthāmanannu śaragaḷiṁda ācchādisidanu.
09013035a tatastu surathō'pyājau pāṁcālānāṁ mahārathaḥ।
09013035c rathēna mēghaghōṣēṇa drauṇimēvābhyadhāvata।।
āga pāṁcālara mahāratha surathanu mēghaghōṣada rathadiṁda drauṇiyannu ākramaṇisidanu.
09013036a vikarṣanvai dhanuḥ śrēṣṭhaṁ sarvabhārasahaṁ dr̥ḍhaṁ।
09013036c jvalanāśīviṣanibhaiḥ śaraiścainamavākirat।।
sarvabhāravannu sahisaballa dr̥ḍha śrēṣṭha dhanussannu seḷedu surathanu sarpāgnisadr̥śa bāṇagaḷiṁda aśvatthāmanannu muccidanu.
09013037a surathaṁ tu tataḥ kruddhamāpataṁtaṁ mahārathaṁ।
09013037c cukōpa samarē drauṇirdaṁḍāhata ivōragaḥ।।
samaradalli kruddhanāgi tanna mēle eraguttidda mahāratha surathanannu nōḍi drauṇiyu daṁḍadiṁda peṭṭutiṁda sarpadaṁte ati kupitanādanu.
09013038a triśikhāṁ bhrukuṭīṁ kr̥tvā sr̥kkiṇī parilēlihan।
09013038c udvīkṣya surathaṁ rōṣāddhanurjyāmavamr̥jya ca।।
09013038e mumōca tīkṣṇaṁ nārācaṁ yamadaṁḍasamadyutiṁ।।
hubbannu gaṁṭikki kaṭavāyiyannu nekkuttā surathanannu kōpadiṁda diṭṭisi nōḍuttā dhanussina śiṁjaniyannu tīḍi yamadaṁḍadaṁte beḷaguttidda tīkṣṇa nārācavannu avana mēle prayōgisidanu.
09013039a sa tasya hr̥dayaṁ bhittvā pravivēśātivēgataḥ।
09013039c śakrāśanirivōtsr̥ṣṭā vidārya dharaṇītalaṁ।।
śakraniṁda prayōgisalpaṭṭa vajrāyudhavu bhūmiyannu bhēdisi hōguvaṁte adu ativēgadiṁda surathana hr̥dayavannu bhēdisi bhūmiyannu hokkitu.
09013040a tatastaṁ patitaṁ bhūmau nārācēna samāhataṁ।
09013040c vajrēṇēva yathā śr̥ṁgaṁ parvatasya mahādhanaṁ।।
vajrāyudha prahāradiṁda bhinna parvata śikharavu keḷakke bīḷuvaṁte ā nārācadiṁda prahr̥tanāda surathanu bhagnanāgi bhūmiya mēle biddanu.
09013041a tasmiṁstu nihatē vīrē drōṇaputraḥ pratāpavān।
09013041c ārurōha rathaṁ tūrṇaṁ tamēva rathināṁ varaḥ।।
ā vīranu hatanāgalu rathigaḷalli śrēṣṭha pratāpavān drōṇaputranu bēganē tannadē rathavannu ēridanu.
09013042a tataḥ sajjō mahārāja drauṇirāhavadurmadaḥ।
09013042c arjunaṁ yōdhayāmāsa saṁśaptakavr̥tō raṇē।।
mahārāja! anaṁtara yuddhadurmada drauṇiyu sajjāgi raṇadalli saṁśaptakariṁda suttuvareyalpaṭṭu arjunanoḍane yuddhadalli toḍagidanu.
09013043a tatra yuddhaṁ mahaccāsīdarjunasya paraiḥ saha।
09013043c madhyaṁdinagatē sūryē yamarāṣṭravivardhanaṁ।।
sūryanu naḍunettige baralu śatrugaḷoṁdige arjunana yamarāṣṭravannu vardhisuva mahā yuddhavu naḍeyitu.
09013044a tatrāścaryamapaśyāma dr̥ṣṭvā tēṣāṁ parākramaṁ।
09013044c yadēkō yugapadvīrān samayōdhayadarjunaḥ।।
obbanē anēka vīra yōdharoḍane yuddhamāḍuttiruva arjunana parākramavannu nōḍidevu. adoṁdu āścaryavāgittu.
09013045a vimardastu mahānāsīdarjunasya paraiḥ saha।
09013045c śatakratōryathā pūrvaṁ mahatyā daityasēnayā।।
daityara mahāsēneyoḍane hiṁde śatakratuvina yuddhavu hēgittō hāge śatrugaḷoṁdige arjunana yuddhavu mahā vimardanakāriyāgittu.”
samāpti
iti śrīmahābhāratē śalyaparvaṇi śalyavadhaparvaṇi saṁkulayuddhē trayōdaśō'dhyāyaḥ।।
idu śrīmahābhāratadalli śalyaparvadalli śalyavadhaparvadalli saṁkulayuddha ennuva hadimūranē adhyāyavu.