प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
कर्ण पर्व
कर्णवध पर्व
अध्याय 65
सार
कर्णार्जुनर युद्धवर्णनॆ (1-14). कर्णन मेल्गैयन्नु कंड भीमसेन-कृष्णरु अर्जुननिगॆ कर्णनन्नु कूडले संहरिसलु प्रेरेपिसिदुदु (15-21). अर्जुननु कर्णन रथवन्नु बाणगळिंद मुच्चिदुदु (22-45).
08065001 संजय उवाच।
08065001a तौ शंखभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ।
08065001c वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मंत्रिते तव पुत्रस्य राजन्।।
संजयनु हेळिदनु: “राजन्! निन्न पुत्रन दुर्मंत्रदिंदागि समृद्धवाद शंखभेरि निनादद मध्यॆ नराग्रराद श्वेतहयराद वैकर्तन कर्ण मत्तु अर्जुनरु ऎदुरागि युद्धमाडतॊडगिदरु.
08065002a यथा गजौ हैमवतौ प्रभिन्नौ प्रगृह्य दंताविव वाशितार्थे।
08065002c तथा समाजग्मतुरुग्रवेगौ धनंजयश्चाधिरथिश्च वीरौ।।
दीर्घ दंतगळन्नु हॊंदि मदोदकवन्नु सुरिसुत्तिद्द हिमालयद ऎरडु आनॆगळु हॆण्णानॆगोस्कर सॆणसाडलु मुन्नुग्गिहोगुवंतॆ वीर धनंजय मत्तु आधिरथरु उग्रवेगदिंद अन्योन्यर मेलॆ ऎरगिदरु.
08065003a बलाहकेनेव यथा बलाहको यदृच्छया वा गिरिणा गिरिर्यथा।
08065003c तथा धनुर्ज्यातलनेमिनिस्वनौ समीयतुस्ताविषुवर्षवर्षिणौ।।
महामेघदॊडनॆ महामेघवु ठक्करिसुवंतॆ, पर्वतवु पर्वतक्कॆ ठक्करिसुवंतॆ बाणगळ मळॆयन्ने सुरिसुत्तिद्द कर्णार्जुनरु धनुस्सिन टेंकार शब्धगळिंदलू, चपाळॆय शब्धगळिंदलू, रथचक्रद शब्धगळिंदलू परस्पररन्नु ऎदुरिसिदरु.
08065004a प्रवृद्धशृंगद्रुमवीरुदोषधी प्रवृद्धनानाविधपर्वतौकसौ।
08065004c यथाचलौ वा गलितौ महाबलौ तथा महास्त्रैरितरेतरं घ्नतः।।
बॆळॆदिरुव शिखरगळिंदलू, वृक्षगळिंदलू, लता-गुल्मगळिंदलू, औषधिमूलिकॆगळिंदलू कूडिरुव, तुंबिहरियुत्तिरुव नाना झरिगळिंद कूडिद ऎरडु पर्वतगळंतॆ आ महाबलशालिगळिब्बरु कंडरु.
08065005a स संनिपातस्तु तयोर्महानभूत् सुरेशवैरोचनयोर्यथा पुरा।
08065005c शरैर्विभुग्नांगनियंतृवाहनः सुदुःसहोऽन्यैः पटुशोणितोदकः।।
अवरिब्बर आक्रमणवु हिंदॆ सुरेश-वैरोचनर नडुवॆ नडॆदंतॆ घोरवागिद्दितु. बेरॆयवरिगॆ दुःस्सहवाद आ युद्धदल्लि शरगळिंद गायगॊंड अवर देहगळिंद, सारथिगळिंद मत्तु कुदुरॆगळिंद रक्तवे नीराद कोडियु हरियतॊडगितु.
08065006a प्रभूतपद्मोत्पलमत्स्यकच्चपौ महाह्रदौ पक्षिगणानुनादितौ।
08065006c सुसंनिकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः।।
बॆळिदिद्द पद्मगळिंदलू, मीनु आमॆगळिंदलू, पक्षिगणगळ इंचरगळिंदलू कूडिद्द महा सरोवरगळॆरडु भिरुगाळियिंद मेलॆद्द अलॆगळ मूलकवागि परस्पर सम्मिलितवागुवंतॆ ध्वजगळिद्द अवरिब्बर रथगळु परस्पररॊडनॆ संघर्षिसिदवु.
08065007a उभौ महेंद्रस्य समानविक्रमाव् उभौ महेंद्रप्रतिमौ महारथौ।
08065007c महेंद्रवज्रप्रतिमैश्च सायकैर् महेंद्रवृत्राविव संप्रजह्रतुः।।
इब्बरू महेंद्रसमान विक्रमिगळागिद्दरु. इब्बरू महेंद्रनंतॆ महारथरागिद्दरु. इब्बर सायकगळू महेंद्रन वज्रगळिंतिद्दवु. इब्बरू महेंद्र-वृत्ररंतॆ सॆणसाडुत्तिद्दरु.
08065008a सनागपत्त्यश्वरथे उभे बले विचित्रवर्णाभरणांबरस्रजे।
08065008c चकंपतुश्चोन्नमतः स्म विस्मयाद् वियद्गताश्चार्जुनकर्णसंयुगे।।
कर्णार्जुनर आ द्वंद्वयुद्धदल्लि विचित्र कवच-आभरण-वस्त्रगळन्नु धरिसिद्द ऎरडू सेनॆगळू, गज-पदाति-अश्व-रथगळॊडनॆ विस्मय-भयगळिंद नडुगिदवु.
08065009a भुजाः सवज्रांगुलयः समुच्छ्रिताः ससिंहनादा हृषितैर्दिदृक्षुभिः।
08065009c यदार्जुनं मत्तमिव द्विपो द्विपं समभ्ययादाधिरथिर्जिघांसया।।
मदिसिद आनॆयु इन्नॊंदु मदिसिद आनॆयन्नु आक्रमणिसुवंतॆ आधिरथियु अर्जुननन्नु संहरिसलु मुन्नुग्गलु हृष्टराद प्रेक्षकरु बॆरळुगळल्लि अंगवस्त्रगळन्नु हिडिदु भुजगळन्नॆत्ति सिंहनादगळॊंदिगॆ हाराडिसतॊडगिदरु.
08065010a अभ्यक्रोशन्सोमकास्तत्र पार्थं त्वरस्व याह्यर्जुन विध्य कर्णं।
08065010c चिंद्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः।।
आग सोमकरु पार्थनिगॆ कूगि हेळिदरु: “अर्जुन! त्वरॆमाडि कर्णनन्नु संहरिसु. कूडले अवन तलॆयन्नु शिरस्सिनिंद तुंडरिसु! राज्यद मेलॆ धृतराष्ट्रन मगनिगिद्द श्रद्धॆयन्नु नाशपडिसु!”
08065011a तथास्माकं बहवस्तत्र योधाः कर्णं तदा याहि याहीत्यवोचन्।
08065011c जह्यर्जुनं कर्ण ततः सचीराः पुनर्वनं यांतु चिराय पार्थाः।।
हागॆये नम्म कडॆय अनेक योधरू कूड “मुंदुवरॆ! मुंदुवरॆ!” ऎंदु हेळुत्ता “कर्ण! तक्षणवे अर्जुननन्नु संहरिसु! दीर्घकालदवरॆगॆ पार्थरु वनक्कॆ तॆरळलि!” ऎंदु कूगुत्तिद्दरु.
08065012a ततः कर्णः प्रथमं तत्र पार्थं महेषुभिर्दशभिः पर्यविध्यत्।
08065012c तं अर्जुनः प्रत्यविध्यच्चिताग्रैः कक्षांतरे दशभिरतीव क्रुद्धः।।
आग कर्णनु मॊदलु पार्थनन्नु हत्तु महाशरगळिंद हॊडॆदनु. अदक्कॆ प्रतियागि अर्जुननु अतीव क्रुद्धनागि हत्तु निशित बाणगळिंद अवन भुजगळिगॆ हॊडॆदनु.
08065013a परस्परं तौ विशिखैः सुतीक्ष्णैस् ततक्षतुः सूतपुत्रोऽर्जुनश्च।
08065013c परस्परस्यांतरेप्सू विमर्दे सुभीममभ्याययतुः प्रहृष्टौ।।
सूतपुत्र-अर्जुनरु परस्पररन्नु सुतीक्ष्ण विशिखगळिंद गायगॊळिसिदरु. प्रहृष्टरागिद्द अवरिब्बरू परस्पररन्नु मीरिसलु प्रयत्निसि भयंकरवागि युद्धमाडुत्तिद्दरु.
08065014a अमृष्यमाणश्च महाविमर्दे तत्राक्रुध्यद्भीमसेनो महात्मा।
08065014c अथाब्रवीत्पाणिना पाणिमाघ्नन् संदष्टौष्ठो नृत्यति वादयन्निव।
08065014e कथं नु त्वां सूतपुत्रः किरीटिन् महेषुभिर्दशभिरविध्यदग्रे।।
आ महायुद्धदल्लि सहनॆयन्नु कळॆदुकॊंड महात्म भीमसेननु क्रुद्धनागि, कैयल्लि कैयन्नु मसॆयुत्ता, तुटिगळु नृत्यवाडुत्तिवॆयो ऎंबंतॆ अलुगाडुत्तिरलु कूगि हेळिदनु: “किरीटि! सूतपुत्रनु हेगॆ मॊदलु निन्नन्नु हत्तु महा बाणगळिंद प्रहरिसिदनु?
08065015a यया धृत्या सर्वभूतान्यजैषीर् ग्रासं ददद्वह्नये खांडवे त्वं।
08065015c तया धृत्या सूतपुत्रं जहि त्वं अहं वैनं गदया पोथयिष्ये।।
याव धैर्यदिंद नीनु सर्वभूतगळन्नू जयिसि खांडववन्नु अग्निगॆ आहारवन्नागित्तॆयो अदे धैर्यदिंद नीनु सूतपुत्रनन्नु संहरिसु! इल्लदिद्दरॆ नानु इवनन्नु गदॆयिंद प्रहरिसुत्तेनॆ!”
08065016a अथाब्रवीद्वासुदेवोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान्।
08065016c अमीमृदत्सर्वथा तेऽद्य कर्णो ह्यस्त्रैरस्त्राणि किमिदं किरीटिन्।।
रथदिंद हॊरट बाणगळु प्रतियागि नाशगॊळ्ळुत्तिरुवुदन्नु नोडि वासुदेवनू कूड पार्थनिगॆ हेळिदनु: “किरीटी! इदेनिदु? इंदु नीनु बिट्ट अस्त्रगळॆल्लवन्नू कर्णनु नाशपडिसुत्तिद्दानॆ!
08065017a स वीर किं मुह्यसि नावधीयसे नदंत्येते कुरवः संप्रहृष्टाः।
08065017c कर्णं पुरस्कृत्य विदुर्हि सर्वे त्वदस्त्रमस्त्रैर्विनिपात्यमानं।।
वीर! मोहगॊंडिरुवॆया? धैर्यवन्नु कळॆदुकॊंडिरुवॆया?अवनु निन्न अस्त्रगळन्नु अस्त्रगळिंद विनाशगॊळिसुत्तिरुवुदरिंद कर्णनन्नु गौरविसि कुरुगळॆल्लरू संतोषदिंद सिंहनादगैयुत्तिद्दारॆ!
08065018a यया धृत्या निहतं तामसास्त्रं युगे युगे राक्षसाश्चापि घोराः।
08065018c दंभोद्भवाश्चासुराश्चाहवेषु तया धृत्या त्वं जहि सूतपुत्रं।।
युगयुगगळल्लि याव धैर्यदिंद नीनु घोर राक्षसर तामसास्त्रगळन्नु नाशगॊळिसिरुवॆयो मत्तु युद्धगळल्लि दंभोद्भव मत्तु असुरररन्नु संहरिसिरुवॆयो अदे धैर्यदिंद नीनु सूतपुत्रनन्नु संहरिसु!
08065019a अनेन वास्य क्षुरनेमिनाद्य संचिंद्धि मूर्धानमरेः प्रसह्य।
08065019c मया निसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः।।
शक्रनु अरि नमूचियन्नु वज्रदिंद हेगो हागॆ इगो नन्निंद सृष्टिसल्पट्ट, हरित अलगुगळुळ्ळ ई सुदर्शनदिंद शत्रुविन शिरवन्नु इंदु कत्तरिसि नगु!
08065020a किरातरूपी भगवान्यया च त्वया महत्या परितोषितोऽभूत्।
08065020c तां त्वं धृतिं वीर पुनर्गृहीत्वा सहानुबंदं जहि सूतपुत्रं।।
वीर! किरातरूपी भगवाननन्नु हेगॆ नीनु बहळवागि तृप्तिपडिसिद्दॆयो अदे धृतियन्नु पुनः पडॆदु परिवारसहितनाद सूतपुत्रनन्नु संहरिसु!
08065021a ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धां।
08065021c प्रयच्च राज्ञे निहतारिसंघां यशश्च पार्थातुलमाप्नुहि त्वं।।
पार्थ! शत्रुसमूहगळन्नु संहरिसिद अनंतर नीनु समुद्रगळे ऒड्याणवागिरुव, पट्टण-ग्रामगळिंद कूडिद समृद्धवागिरुव ई महियन्नु राजनिगॆ ऒप्पिसु! इदरिंद नीनु विपुल यशस्सन्नु पडॆयुत्तीयॆ!”
08065022a संचोदितो भीमजनार्दनाभ्यां स्मृत्वा तदात्मानमवेक्ष्य सत्त्वं।
08065022c महात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच।।
हीगॆ भीम-जनार्दनरिंद प्रेरितनाद अर्जुननु तन्न सत्त्ववन्नु नॆनपिसिकॊंडु, तन्न आगमनद महात्मॆयन्नु प्रयोजनगळन्नु तिळिदु केशवनिगॆ इदन्नु हेळिदनु:
08065023a प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः।
08065023c तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा भवो ब्रह्मविदश्च सर्वे।।
“लोकमंगळक्कागि मत्तु सौतियवधॆगागि उग्रवाद ई महास्त्रवन्नु प्रकटिसुत्तेनॆ. नीनु, सुररु, ब्रह्म, भव, मत्तु ब्रह्मविदरॆल्लरू ननगॆ अनुमतियन्नु नीडबेकु!”
08065024a इत्यूचिवाब्राह्मं असह्यमस्त्रं प्रादुश्चक्रे मनसा संविधेयं।
08065024c ततो दिशश्च प्रदिशश्च सर्वाः समावृणोत्सायकैर्भूरितेजाः।
08065024e ससर्ज बाणान्भरतर्षभोऽपि शतंशतानेकवदाशुवेगान्।।
हीगॆ हेळि अवनु मनस्सिनल्लिये नॆलॆगॊंडिद्द सहिसलसाध्यवाद ब्रह्मास्त्रवन्नु प्रकटिसिदनु. आग दिक्कु-उपदिक्कुगळलॆल्ला भूरितेजस्सुळ्ळ सायकगळु तुंबिकॊंडवु. भरतर्षभनादरो मिंचिनवेगगळ नूरारु बाणगळन्नु ऒंदे बाणवो ऎन्नुवंतॆ सृष्टिसिदनु.
08065025a वैकर्तनेनापि तथाजिमध्ये सहस्रशो बाणगणा विसृष्टाः।
08065025c ते घोषिणः पांडवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः।।
आ रणमध्यदल्लि वैकर्तनननू कूड सहस्रारु बाणगळन्नु सृष्टिसिदनु. गुडुगुत्तिद्द अवु मेघवु मळॆय धारॆगळन्नु सुरिसुवंतॆ पांडवन मेलॆ सुरिदवु.
08065026a स भीमसेनं च जनार्दनं च किरीटिनं चाप्यमनुष्यकर्मा।
08065026c त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वरेण।।
आ भीमबल अमानुषकर्मि कर्णनु भीमसेननन्नु, जनार्दननन्नु मत्तु किरीटियन्नु मूरु मूरु बाणगळिंद हॊडॆदु घोर महास्वरदिंद निनादिसिदनु.
08065027a स कर्णबाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च।
08065027c अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ च समुद्बबर्ह।।
कर्णन बाणगळिंद हागॆ भीम मत्तु जनार्दनरु हॊडॆयल्पट्टुदुदन्नु नोडि पार्थ किरीटियु सहिसिकॊळ्ळलागदे पुनः हदिनॆंटु बाणगळन्नु भत्तळिकॆयिंद तॆगॆदु प्रयोगिसिदनु.
08065028a सुषेणमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णं।
08065028c ततः सुमुक्तैर्दशभिर्जघान सभापतिं कांचनवर्मनद्धं।।
ऒंदु शरदिंद सुषेणनन्नु हॊडॆदु, नाल्करिंद शल्यनन्नू, मूररिंद कर्णनन्नू, मत्तॆ उत्तमवागि प्रयोगिसिद हत्तु बाणगळिंद कांचनकवचवन्नु धरिसिद्द सभापतियन्नु हॊडॆदनु.
08065029a स राजपुत्रो विशिरा विबाहुः विवाजिसूतो विधनुर्विकेतुः।
08065029c ततो रथाग्रादपतत्प्रभग्नः परश्वधैः शाल इवाभिकृत्तः।।
आ राजपुत्रनु शिरस्सु, बाहुगळु, कुदुरॆ, सारथि, धनुस्सु मत्तु ध्वजगळन्नु कळॆदुकॊंडु कॊडलियिंद कडियल्पट्ट शालवृक्षदंतॆ भग्ननागि रथदिंद कॆळक्कॆ बिद्दनु.
08065030a पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा।
08065030c चतुःशतान्द्विरदान्सायुधीयान् हत्वा रथानष्टशतं जघान।
08065030e सहस्रमश्वांश्च पुनश्च सादीन् अष्टौ सहस्राणि च पत्तिवीरान्।।
पुनः कर्णनन्नु मूरु, ऎंटु, ऎरडु, नाल्कु मत्तु हत्तु बाणगळिंद हॊडॆदु, आयुधपाणिगळाद सवाररन्नुळ्ळ नाल्कुनूरु आनॆगळन्नू, ऎंटुनूरु रथगळन्नू, इन्नॊंदु साविर सवाररॊडनिद्द कुदुरॆगळन्नू मत्तु ऎंटु साविर पदाति वीररन्नु हॊडॆदु नाशपडिसिदनु.
08065031a दृष्ट्वाजिमुख्यावथ युध्यमानौ दिदृक्षवः शूरवरावरिघ्नौ।
08065031c कर्णं च पार्थं च नियम्य वाहान् खस्था महीस्थाश्च जनावतस्थुः।।
परस्पररॊडनॆ युद्धदल्लि तॊडगिद्द आ इब्बरु शत्रुहंतक योधमुख्य शूरश्रेष्ठ कर्ण-पार्थरन्नु नोडलु वाहनगळन्नु नियंत्रिसिकॊंडु आकाशदल्लि मत्तु भूमियमेलॆ जनरु निंतिद्दरु.
08065032a ततो धनुर्ज्या सहसातिकृष्टा सुघोषमाच्चिद्यत पांडवस्य।
08065032c तस्मिन् क्षणे सूतपुत्रस्तु पार्थं समाचिनोत् क्षुद्रकाणां शतेन।।
आग सुदीर्घवागि सॆळॆदुदक्कागि जोराद शब्धदॊंदिगॆ पांडवन धनुस्सिन मौर्वियु तुंडागलु, अदे क्षणदल्लि सूतपुत्रनु नूरारु क्षुद्रकगळिंद पार्थनन्नु मुच्चिबिट्टनु.
08065033a निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णैस् तैलप्रधौतैः खगपत्रवाजैः।
08065033c षष्ट्या नाराचैर्वासुदेवं बिभेद तदंतरं सोमकाः प्राद्रवंत।।
पॊरॆबिट्ट सर्पगळंतिद्द ऎण्णॆयिंद हदमाडल्पट्टिद्द पक्षिगळ रॆक्कॆगळन्नु हॊंदिद्द अरवत्तु नाराचगळिंद वासुदेवनन्नु हॊडॆदनु. अष्टरल्लि सोमकरु पलायनमाडुत्तिद्दरु.
08065034a ततो धनुर्ज्यामवधम्य शीघ्रं शरानस्तानाधिरथेर्विधम्य।
08065034c सुसंरब्धः कर्णशरक्षतांगो रणे पार्थः सोमकान्प्रत्यगृह्णात्।
08065034e न पक्षिणः संपतंत्यंतरिक्षे क्षेपीयसास्त्रेण कृतेऽंधकारे।।
आग धनंजयनु धनुस्सिन मौर्वियन्नु शीघ्रवागि कट्टि अदरिंद बाणगळन्नु आधिरथिय मेलॆ प्रयोगिसिदनु. कर्णनन्नु शरगळिंद गायगॊळिसि रणदल्लि संरब्धनागि पार्थनु सोमकरन्नु पुनः हिंदिरुगुवंतॆ माडिदनु. अस्त्रगळिंद अंधकारवुंटागिरलु अंतरिक्षदल्लि पक्षिगळु हाराडुत्तिरलिल्ल.
08065035a शल्यं च पार्थो दशभिः पृषत्कैर् भृशं तनुत्रे प्रहसन्नविध्यत्।
08065035c ततः कर्णं द्वादशभिः सुमुक्तैर् विद्ध्वा पुनः सप्तभिरभ्यविध्यत्।।
पार्थनु नगुनगुत्तले शल्यनन्नु हत्तु बाणगळिंद गाढवागि प्रहरिसि अवन कवचवन्नु ऒडॆदनु. अनंतर उत्तमवागि प्रयोगिसिद हन्नॆरडु बाणगळिंद कर्णनन्नु हॊडॆदु पुनः एळरिंद हॊडॆदनु.
08065036a स पार्थबाणासनवेगनुन्नैर् दृढाहतः पत्रिभिरुग्रवेगैः।
08065036c विभिन्नगात्रः क्षतजोक्षितांगः कर्णो बभौ रुद्र इवाततेषुः।।
पार्थन बत्तळिकॆयिंद वेगवागि हॊरटु उग्रवेगदिंद बरुत्तिद्द पत्रिगळिंद गाढवागि हॊडॆयल्पट्ट कर्णन शरीरवु भग्नवागि अंगांगगळु गायगॊंडिरलु अवनु श्मशानद मध्यदल्लिरुव रुद्रनंतॆ कंडनु.
08065037a ततस्त्रिभिश्च त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनंजयं।
08065037c शरांस्तु पंच ज्वलितानिवोरगान् प्रवीरयामास जिघांसुरच्युते।।
आग आधिरथनु इंद्रसमाननाद धनंजयनन्नु मूरु शरगळिंद हॊडॆदनु. मत्तु अच्युतनन्नु संहरिसलु बयसि उरगगळंतॆ प्रज्वलिसुत्तिद्द ऐदु बाणगळन्नु अवन शरीरदल्लि नॆट्टनु.
08065038a ते वर्म भित्त्वा पुरुषोत्तमस्य सुवर्णचित्रं न्यपतन्सुमुक्ताः।
08065038c वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाभिमुखाः प्रतीयुः।।
उत्तमवागि प्रयोगिसल्पट्ट आ बाणगळु पुरुषोत्तमन सुवर्णचित्रित कवचवन्नु सीळि भूमिय मेलॆ बिद्दवु. आ वेगयुक्त बाणगळु भूमियन्नु बहळ आळदवरॆगू कॊरॆदु पाताळगंगॆयल्लि स्नानमाडि पुनः कर्णन अभिमुखवागि तॆरळिदवु.
08065039a तान्पंचभल्लैस्त्वरितैः सुमुक्तैस् त्रिधा त्रिधैकैकमथोच्चकर्त।
08065039c धनंजयस्ते न्यपतन्पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः।।
धनंजयनु त्वरॆमाडि ऐदु सुमुक्त भल्लगळिंद आ ऐदु बाणगळल्लि ऒंदॊंदन्नू मूरु मूरु भागगळन्नागि कत्तरिसि, भूमियमेलॆ बीळिसिदनु. अवुगळु तक्षकपुत्रन पक्षदल्लिय महासर्पगळागिद्दवु.
08065040a ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः।
08065040c स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरांतकरैर्ज्वलद्भिः।
08065040e मर्मस्वविध्यत्स चचाल दुःखाद् धैर्यात्तु तस्थावतिमात्रधैर्यः।।
आग किरीटमालियु क्रोधदिंद हुल्लुमॆदॆयन्नु सुडुव अग्नियंतॆ उरियुत्ता आकर्णांतवागि सॆळॆदुबिट्ट शरीरांतकवाद प्रज्वलिसुत्तिरुव बाणगळिंद कर्णन मर्मस्थानगळन्नु हॊडॆदनु. आग कर्णनु वेदनॆयिंद तत्तरिसिदनु. आदरॆ अतिधैर्यवुळ्ळ अवनु रथदल्लिये कुळितुकॊंडनु.
08065041a ततः शरौघैः प्रदिशो दिशश्च रविप्रभा कर्णरथश्च राजन्।
08065041c अदृश्य आसीत्कुपिते धनंजये तुषारनीहारवृतं यथा नभः।।
राजन्! धनंजयनु कुपितनागलु हिमकणगळिंदलू मंजिनिंदलू आच्छादितवाद आकाशदंतॆ अर्जुननु बिट्ट बाणगळ समूहदिंद दिक्कुगळू, उपदिक्कुगळू, सूर्यन प्रभॆयू, कर्णन रथवू अदृश्यवादवु.
08065042a स चक्ररक्षानथ पादरक्षान् पुरह्सरान् पृष्ठगोपांश्च सर्वान्।
08065042c दुर्योधनेनानुमतानरिघ्नान् समुच्चितान्सुरथान्सारभूतान्।।
अवनु आग चक्ररक्षकरन्नू, पादरक्षकरन्नू, मुंदिद्द मत्तु हिंदिद्द रक्षकरॆल्लरन्नू, दुर्योधनन अनुयायिगळन्नू संहरिसिदनु.
08065043a द्विसाहस्रान्समरे सव्यसाची कुरुप्रवीरानृषभः कुरूणां।
08065043c क्षणेन सर्वान्सरथाश्वसूतान् निनाय राजन् क्षयमेकवीरः।।
राजन्! समरदल्लि वीर सव्यसाचियॊब्बने क्षणदल्लि रथ-अश्व-सारथिगळॊंदिगॆ ऎरडु साविर कुरुप्रवीर कुरुगळ ऋषभरॆल्लरन्नू क्षयगॊळिसिदनु.
08065044a अथापलायंत विहाय कर्णं तवात्मजाः कुरवश्चावशिष्टाः।
08065044c हतानवाकीर्य शरक्षतांश्च लालप्यमानान्तनयान् पितॄंश्च।।
अळिदुळिद निन्न मक्कळू कुरुगळू हतरादवरन्नू, बाणगळिंद गायगॊंडवरन्नू, कूगिकॊळ्ळुत्तिद्दवरन्नू, पितृगळन्नू कर्णनन्नू उपेक्षिसि पलायनमाडिदरु.
08065045a स सर्वतः प्रेक्ष्य दिशो विशून्या भयावदीर्णैः कुरुभिर्विहीनः।
08065045c न विव्यथे भारत तत्र कर्णः प्रतीपमेवार्जुनमभ्यधावत्।।
भारत! भयदिंद भग्नराद कुरुसेनॆयिंद विहीनवागिद्द रणभूमियन्नु मत्तु शून्यवागिद्द दिक्कुगळन्नु नोडियू कर्णनु अल्लि व्यथितनागलिल्ल. संतुष्टनागिये अर्जुननन्नु पुनः आक्रमिसिदनु.”
समाप्ति
इति श्री महाभारते कर्णपर्वणि कर्णार्जुनद्वैरथे पंचषष्ठितमोऽध्यायः।।
इदु श्री महाभारतदल्लि कर्णपर्वदल्लि कर्णार्जुनद्वैरथ ऎन्नुव अरवत्तैदने अध्यायवु.