064 aśvatthāmavākyaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

karṇa parva

karṇavadha parva

adhyāya 64

sāra

ākramaṇisida kurusenèyannu arjunananu dhvaṃsagòl̤isidudu; avana parākramavannu noḍi suraru praśaṃsisidudu (1-20). aśvatthāmanu duryodhananigè saṃdhimāḍikòl̤l̤alu salahènīḍidudu (21-28). ādarè duryodhananu yuddhavannu muṃduvarisalu hel̤idudu (29-32).

08064001 saṃjaya uvāca|
08064001a taddevanāgāsurasiddhasaṃghair gaṃdharvayakṣāpsarasāṃ ca saṃghaiḥ|
08064001c brahmarṣirājarṣisuparṇajuṣṭaṃ babhau viyadvismayanīyarūpaṃ||

saṃjayanu hel̤idanu: “āga ākāśavu deva, nāga, asura, siddhasaṃghagal̤ū, gaṃdharva-yakṣa-apsarèyara saṃghagal̤ū, brahmarṣi-rājarṣi-garuḍarū seri vismayarūpavannu tāl̤idditu.

08064002a nānadyamānaṃ ninadairmanojñair vāditragītastutibhiśca nṛttaiḥ|
08064002c sarve'mtarikṣe dadṛśurmanuṣyāḥ khasthāṃśca tānvismayanīyarūpān||

kivigiṃpāguva nānāvidhada nādagal̤iṃdalū, vādya-gīta-strotra-nṛtyagal̤iṃdalū aṃtarikṣavèllavū tuṃbiralu manuṣyarū ākāśadalli niṃtiddavarū vismayarāgi noḍuttiddaru.

08064003a tataḥ prahṛṣṭāḥ kurupāṃḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ|
08064003c ninādayaṃto vasudhāṃ diśaśca svanena sarve dviṣato nijaghnuḥ||

āga prahṛṣṭarāda kuru-pāṃḍava yodharu vādya, śaṃkha mattu siṃhanāda śabdhagal̤iṃda vasudhèyannū diśagal̤annū mòl̤agisi, śatrugal̤annu saṃharisatòḍagidaru.

08064004a nānāśvamātaṃgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsahaṃ|
08064004c abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktamābabhau||

aneka aśva-gaja-ratha-padāti saṃkulagal̤iṃda kūḍidda, khaḍga-śakti-ṛṣṭi-bāṇa ī āyudhagal̤a patanadiṃda duḥssahavāgidda, vīrariṃda mattu mṛtadehagal̤iṃda kūḍidda ā raṇāṃgaṇavu raktadiṃdāgi kèṃpāgi toruttittu.

08064005a tathā pravṛtte'strabhṛtāṃ parābhave dhanaṃjayaścādhirathiśca sāyakaiḥ|
08064005c diśaśca sainyaṃ ca śitairajihmagaiḥ parasparaṃ prorṇuvatuḥ sma daṃśitau||

hāgè śastrabhṛtara parābhavavu prāraṃbhavāyitu. kavacadhārigal̤āgidda dhanaṃjaya-ādhiratharu sāyakagal̤iṃda dikkugal̤annū sainyavannū musuki, niśita jihmagagal̤iṃda paraspararannu muccibiṭṭaru.

08064006a tatastvadīyāśca pare ca sāyakaiḥ kṛte'ṃdhakāre vividurna kiṃ cana|
08064006c bhayāttu tāveva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ||

ā sāyakagal̤iṃda nirmitavāda aṃdhakāradalli ninnavaru mattu avarigè enū til̤iyadaṃtāyitu. bhayadalli avaru ā ibbaru mahārathara āśrayavanne paḍèdaru. ākāśadalli avaribbarannū anumodisuttiddaru.

08064007a tato'straṃ astreṇa parasparasya tau vidhūya vātāviva pūrvapaścimau|
08064007c ghanāṃdhakāre vitate tamonudau yathoditau tadvadatīva rejatuḥ||

pūrva-paścimada gāl̤igal̤u èdurāgi parasparara vegavannu kuṃṭhitagòl̤isuvaṃtè avaribbarū parasparara astragal̤annu astragal̤iṃda nirasanagòl̤isuttiddaru. ghanāṃdhakāravannu hogalāḍisalu udayisuva èraḍu sūryaraṃtè avaru atīva tejassiniṃda prakāśisuttiddaru.

08064008a na cābhimaṃtavyamiti pracoditāḥ pare tvadīyāśca tadāvatasthire|
08064008c mahārathau tau parivārya sarvataḥ surāsurā vāsavaśaṃbarāviva||

munnuggi hogabāradèṃdu preritarāda ninnavaru mattu śatrugal̤a kaḍèyavaru hiṃdè vāsava-śaṃbararannu suttuvarèda surāsuraraṃtè ā mahāratharannu suttuvarèdu niṃtiddaru.

08064009a mṛdaṃgabherīpaṇavānakasvanair ninādite bhārata śaṃkhanisvanaiḥ|
08064009c sasiṃhanādau babhaturnarottamau śaśāṃkasūryāviva meghasaṃplave||

bhārata! mṛdaṃga-bherī-paṇavānaka dhvanigal̤iṃdalū, śaṃkhagal̤a dhvanigal̤iṃdalū, siṃhanādagal̤iṃdalū parivṛtarāgidda ā ibbaru narottamaru guḍuguttiruva moḍagal̤a madhyadalliruva śaśāṃka-sūryaraṃtè kāṇuttiddaru.

08064010a mahādhanurmaṃḍalamadhyagāvubhau suvarcasau bāṇasahasraraśminau|
08064010c didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāviva duḥsahau raṇe||

raṇadalli mahādhanurmaṃḍalagal̤a madhyadallidda sahasrabāṇagal̤a kiraṇagal̤iṃda suvarcasarāgidda ā ibbarū sacarācara jagada yugāstada kāladalli duḥssaharāgiruva èraḍu sūryaraṃtè prakhararāgi kāṇuttiddaru.

08064011a ubhāvajeyāvahitāṃtakāvubhau jighāṃsatustau kṛtinau parasparaṃ|
08064011c mahāhave vīravarau samīyatur yatheṃdrajaṃbhāviva karṇapāṃḍavau||

ajeyarāda, ahitara aṃtakarāda, paraspararannu saṃharisalu prayatnisuttidda ā vīravara karṇa-pāṃḍavaru mahāhavadalli iṃdra mattu jaṃbhāsuraraṃtè kāṇuttiddaru.

08064012a tato mahāstrāṇi mahādhanurdharau vimuṃcamānāviṣubhirbhayānakaiḥ|
08064012c narāśvanāgānamitau nijaghnatuḥ parasparaṃ jaghnaturuttameṣubhiḥ||

āga mahāstragal̤annu mattu bhayānaka bāṇagal̤annu biḍuttidda ā mahādhanurdhararibbarū amitavāda nara-aśva-gajagal̤annu saṃharisi uttama bāṇagal̤iṃda paraspararannu ākramaṇisidaru.

08064013a tato visasruḥ punararditāḥ śarair narottamābhyāṃ kurupāṃḍavāśrayāḥ|
08064013c sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayādvanaukasaḥ||

ā narottamaribbara śaragal̤iṃda bhayapaṭṭa kurupāṃḍava senègal̤u ānè-padāti-kudurè-rathagal̤òṃdigè dikkāpālāgi siṃhada bhayadiṃda vanyamṛgagal̤u hego hāgè palāyanamāḍidavu.

08064014a tatastu duryodhanabhojasaubalāḥ kṛpaśca śāradvatasūnunā saha|
08064014c mahārathāḥ paṃca dhanaṃjayācyutau śaraiḥ śarīrāṃtakarairatāḍayan||

āga duryodhana, bhoja kṛtavarma, saubala śakuni, kṛpa, śāradvatiya maga aśvatthāma ī aivaru mahāratharu dhanaṃjaya-acyutarannu śarīrāṃtaka śaragal̤iṃda hòḍèdaru.

08064015a dhanūṃṣi teṣāmiṣudhīn hayāndhvajān rathāṃśca sūtāṃśca dhanaṃjayaḥ śaraiḥ|
08064015c samaṃ ca cicceda parābhinacca tāṃ śarottamairdvādaśabhiśca sūtajaṃ||

adakkè pratiyāgi dhanaṃjayanu śaragal̤iṃda avara dhanussugal̤annū, battal̤ikègal̤annū, kudurègal̤annū, dhvajagal̤annū, rathagal̤annū, sārathigal̤annū òṃde bārigè tuṃḍarisi karṇanannu hannèraḍu uttama bāṇagal̤iṃda hòḍèdanu.

08064016a athābhyadhāvaṃstvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunamātatāyinaḥ|
08064016c śakāstukhārā yavanāśca sādinaḥ sahaiva kāṃbojavarairjighāṃsavaḥ||

āga arjunanannu saṃharisalu icchisida nūru rathikarū, nūru gajasainikarū, śaka-tukhāra-yavana mattu kāṃbojara śreṣṭha kudurèsavārarū tvarèmāḍi avanannu ākramaṇisidaru.

08064017a varāyudhānpāṇigatānkaraiḥ saha kṣurairnyakṛṃtaṃstvaritāḥ śirāṃsi ca|
08064017c hayāṃśca nāgāṃśca rathāṃśca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tamakṣiṇot||

dhanaṃjayanu tvarèmāḍi kṣuragal̤iṃda śreṣṭha āyudhagal̤annu hiḍididda avara kaigal̤òṃdigè śiragal̤annu tuṃḍarisidanu. kudurè-ānè-rathagal̤annū, yuddhamāḍuttidda śatrugaṇagal̤annū saṃharisi nèladamelè kèḍavidanu.

08064018a tato'ṃtarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ|
08064018c nipeturapyuttamapuṣpavṛṣṭayaḥ surūpagaṃdāḥ pavaneritāḥ śivāḥ||

āga aṃtarikṣadalli suraru harṣitarāgi sādhu sādhu èṃdu udgarisidaru, tūryagal̤annu mòl̤agisidaru mattu uttama puṣpagal̤a mal̤èyannu surisidaru. maṃgal̤avāda sugaṃdhita gāl̤iyu bīsatòḍagitu.

08064019a tadadbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyurnṛpa|
08064019c tavātmajaḥ sūtasutaśca na vyathāṃ na vismayaṃ jagmaturekaniścayau||

nṛpa! devamanuṣya sākṣikavāda ā adbhutavannu noḍi bhūtagal̤u vismitagòṃḍavu. ādarè òṃde manassinavarāda ninna maga mattu sūtasutaru vyathitarāgalū illa; accariyannū torpaḍisalilla.

08064020a athābravīddroṇasutastavātmajaṃ karaṃ kareṇa pratipīḍya sāṃtvayan|
08064020c prasīda duryodhana śāmya pāṃḍavair alaṃ virodhena dhigastu vigrahaṃ||

āga droṇasutanu ninna magana kaiyannu kaiyiṃda òtti hiḍitu sāṃtvanagòl̤isuttā idannu hel̤idanu: “duryodhana! prasannanāgu! pāṃḍavaròḍanè saṃdhānamāḍiko! virodhadiṃda yāva prayojanavū illa. ī yuddhakkè dhikkāra!

08064021a hato gururbrahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ|
08064021c ahaṃ tvavadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṃḍavaiściraṃ||

brahmasama mahāstravidu guruvu hatanādanu mattu hāgèye bhīṣmapramukharāda nararṣabharu hatarādaru. nānu mattu nanna sodaramāvaru avadhyaru. pāṃḍavaròḍanè seri, cirakāla rājyabhāramāḍu!

08064022a dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodhamiccati|
08064022c yudhiṣṭhiro bhūtahite sadā rato vṛkodarastadvaśagastathā yamau||

nānu beḍavèṃdarè dhanaṃjayanu yuddhavannu nillisuttānè. janārdananū idakkè virodhisalu bayasuvudilla. yudhiṣṭhiranu sadā bhūtahitaratanāgiruvanu. vṛkodara mattu yamal̤aru avana adhīnadalliddārè.

08064023a tvayā ca pārthaiśca paraspareṇa prajāḥ śivaṃ prāpnuyuriccati tvayi|
08064023c vrajaṃtu śeṣāḥ svapurāṇi pārthivā nivṛttavairāśca bhavaṃtu sainikāḥ||

nīnu mattu pārtharu paraspararalli saṃdhimāḍikòṃḍarè ninna icchèyaṃtè prajègal̤u saukhyavannu hòṃduttārè. ul̤ida pārthivaru tamma tamma puragal̤igè tèral̤uttārè. sainikaru vairavannu kal̤èdukòṃḍavarāguttārè.

08064024a na cedvacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato'ribhiryudhi|
08064024c idaṃ ca dṛṣṭaṃ jagatā saha tvayā kṛtaṃ yadekena kirīṭamālinā|
08064024e yathā na kuryādbalabhinna cāṃtako na ca pracetā bhagavānna yakṣarāṭ||

narādhipa! òṃdu vel̤è nīnu nanna ī mātannu kel̤ade iddarè śatrugal̤iṃda yuddhadalli hatanāgi paścāttāpapaḍuvè ènnuvudu niścaya! kirīṭamāliniyu ekākiyāgi enèlla māḍidano adannu ninnòṃdigè jagattū kūḍa noḍidè! iṃthahudannu balabhit iṃdranū, aṃtaka yamanū, pracetasa brahmanū, bhagavān yakṣarājanū māḍalāraru!

08064025a ato'pi bhūyāṃśca guṇairdhanaṃjayaḥ sa cābhipatsyatyakhilaṃ vaco mama|
08064025c tavānuyātrāṃ ca tathā kariṣyati prasīda rājaṃ jagataḥ śamāya vai||

idakkiṃtalū hèccina guṇavaṃtanāgiddarū dhanaṃjayanu nanna èlla mātugal̤annū kel̤uttānè. anaṃtara ninna abhiprāyadaṃtè kūḍa māḍuttānè. ādudariṃda jagattina śāṃtigāgi rājan! prasīdanāgu!

08064026a mamāpi mānaḥ paramaḥ sadā tvayi bravīmyatastvāṃ paramācca sauhṛdāt|
08064026c nivārayiṣyāmi hi karṇamapyahaṃ yadā bhavānsapraṇayo bhaviṣyati||

nanagè ninnòḍanè sadā viśeṣa gauravaviruvudariṃda mattu parama sauhārdatèyiruvudariṃda nānu ninagè idannu hel̤uttiddenè. òṃdu vel̤è nīnu pāṃḍavara viṣayadalli prītanādarè nānu karṇanannu kūḍa yuddhadiṃda hiṃdiruguvaṃtè māḍuttenè!

08064027a vadaṃti mitraṃ sahajaṃ vicakṣaṇās tathaiva sāmnā ca dhanena cārjitaṃ|
08064027c pratāpataścopanataṃ caturvidhaṃ tadasti sarvaṃ tvayi pāṃḍaveṣu ca||

nālku vidhada mitratvada kuritu til̤idavaru hel̤uttārè: sahajamitra, saṃdhimāḍikòṃḍu āda mitra, dhanadiṃda gal̤isikòṃḍa mitra, mattu pratāpadiṃda śaraṇāgatanannāgisikòṃḍa mitra. ivèlla prakāragal̤alli nīnu pāṃḍavara mitranāgaballè!

08064028a nisargataste tava vīra bāṃdavāḥ punaśca sāmnā ca samāpnuhi sthiraṃ|
08064028c tvayi prasanne yadi mitratāmiyur dhruvaṃ nareṃdreṃdra tathā tvamācara||

vīra! nisargadattavāgi avaru ninna bāṃdhavaru. saṃdhi māḍikòṃḍu punaḥ nīnu avarannu sthirarāda mitrarannāgi paḍèduko! nīnu prasannanāgi avaròḍanè mitranādarè nareṃdra! niścayavāgiyū nīnu jagattige anupama hitavannuṃṭumāḍidaṃtāguttadè!”

08064029a sa evamuktaḥ suhṛdā vaco hitaṃ viciṃtya niḥśvasya ca durmanābravīt|
08064029c yathā bhavānāha sakhe tathaiva tan mamāpi ca jñāpayato vacaḥ śṛṇu||

suhṛdana ī hita mātugal̤annu kel̤i duryodhananu yocanègòl̤agāgi, niṭṭusiru biḍuttā, vyākulagòṃḍu hel̤idanu: “sakhā! nīnu hel̤idudu vāstavave sari! ādarè idaralli nanna abhiprāyavenèṃdu hel̤uttenè. kel̤u!

08064030a nihatya duḥśāsanamuktavānbahu prasahya śārdūlavadeṣa durmatiḥ|
08064030c vṛkodarastaddhṛdaye mama sthitaṃ na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ||

ā durmati vṛkodaranu duḥśāsananannu huliyaṃtè èl̤èdutaṃdu saṃharisi jorāgi naguttā hel̤idudu nanna hṛdayadalli nèlèsibiṭṭidè! adannenū ninna parokṣadalli hel̤alillavalla! adannu hegè nānu śāṃtagòl̤isaballè?

08064031a na cāpi karṇaṃ guruputra saṃstavād upārametyarhasi vaktumacyuta|
08064031c śrameṇa yukto mahatādya phalgunas tameṣa karṇaḥ prasabhaṃ haniṣyati||

guruputra! acyuta! ī samayadalli karṇanannu yuddhadiṃda viramisuvaṃtè hel̤uvudū ucitavalla. iṃdu phalgunanu śramadiṃda bahal̤avāgi bal̤aliddānè. karṇanu balapūrvakavāgi avanannu kòlluttānè!”

08064032a tamevamuktvābhyanunīya cāsakṛt tavātmajaḥ svānanuśāsti sainikān|
08064032c samāghnatābhidravatāhitānimān sabāṇaśabdānkimu joṣamāsyate||

ninna maganu avanigè hīgè hel̤i samādhānagòl̤isi tanna sainikarigè ājñāpisi hel̤idanu: “bāṇagal̤annu hiḍidu summanekè niṃtiddīri? śatrugal̤annu ākramaṇisi saṃharisiri!””

samāpti

iti śrī mahābhārate karṇaparvaṇi aśvatthāmavākye catuḥṣaṣṭhitamo'dhyāyaḥ||
idu śrī mahābhāratadalli karṇaparvadalli aśvatthāmavākya ènnuva aravatnālkane adhyāyavu.