049 युधिष्ठिरसमाश्वासनः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

कर्ण पर्व

कर्णवध पर्व

अध्याय 49

सार

युधिष्ठिरन मातन्नु केळि क्रुद्धनाद अर्जुननु अवनन्नु संहरिसलु खड्गवन्नु ऎळॆदु तॆगियलु, कृष्णनु अवनन्नु तडॆदुदु (1-7). गांडीववन्नु अपमानिसिदवनन्नु संहरिसुत्तेनॆ ऎन्नुवुदु तन्न अंतरंगद व्रतवॆंदु अर्जुननु कृष्णनिगॆ हेळिदुदु (8-13). सत्यवन्नाडुवुदे ऒळ्ळॆयदु. “सत्यक्किंतलू श्रेष्ठवादुदु इल्ल. आदरॆ सत्यवन्नु अनुष्ठानमाडुव तत्त्ववन्नु तिळिदुकॊळ्ळुवुदु कष्ट.” ऎंदु कृष्णनु तन्न प्रतिज्ञॆयन्नु पालिसलु युधिष्ठिरनन्नु कॊल्ललु मुंदाद अर्जुननन्नु तडॆयुवुदु (14-32). बलाक-कौशिकर कथॆ (33-56). मुंदॆ एनुमाडबेकॆंदु अर्जुननु केळलु (57-63), कृष्णनु युधिष्ठिरनन्नु अपमानिसुवुदरिंद नीनु निन्न प्रतिज्ञॆयन्नु सत्यवागिसुवॆ ऎंदु अर्जुननिगॆ सलहॆनीडिदुदु (64-71). आग अर्जुननु तनगिष्टविल्लदिद्दरू अत्यंत निष्ठुर मातुगळिंद युधिष्ठिरनन्नु अपमानिसिदुदु (72-82). अण्णनिगॆ अपमानिसिदुदरिंद परितपिसिद अर्जुननु आत्महत्यॆगॆ तॊडगलु कृष्णनु आत्मश्लाघनॆयु आत्महत्यॆगॆ समनादुदॆंदु हेळिदुदु (83-92). अर्जुनन आत्मश्लाघनॆ (93-100). दुःखितनाद युधिष्ठिरनु वनक्कॆ तॆरळलु सिद्धनागलु कृष्णनु अवनन्नु तडॆदुदु (101-116).

08049001 संजय उवाच।
08049001a युधिष्ठिरेणैवमुक्तः कौंतेयः श्वेतवाहनः।
08049001c असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभं।।

संजयनु हेळिदनु: “युधिष्ठिरनु हीगॆ हेळलु कौंतेय श्वेतवाहननु संक्रुद्धनागि भरतर्षभनन्नु संहरिसलु खड्गवन्नु ऎळॆदु तॆगॆदनु.

08049002a तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा।
08049002c उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत।।

अवन कोपवन्नु नोडि चित्तज्ञनाद केशवनु “पार्थ! इदेनु? खड्गवन्नु हिडिदिरुवॆ?” ऎंदु केळिदनु.

08049003a नेह पश्यामि योद्धव्यं तव किं चिद्धनंजय।
08049003c ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता।।

“धनंजय! इल्लि यारॊडनॆयू युद्धमाडबेकागिरुवुदु ननगॆ काणुवुदिल्ल! एकॆंदरॆ धार्तराष्ट्ररॆल्लरू धीमत भीमनिंद ध्वंसवागुत्तिद्दारॆ!

08049004a अपयातोऽसि कौंतेय राजा द्रष्टव्य इत्यपि।
08049004c स राजा भवता दृष्टः कुशली च युधिष्ठिरः।।

कौंतेय! राजनन्नु नोडबेकॆंदु नीनु इल्लिगॆ बंदिरुवॆ! राजनन्नु नीनु नोडिद्दायितु! युधिष्ठिरनु कुशलनागिये इद्दानॆ!

08049005a तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमं।
08049005c हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत्।।

शार्दूलसमविक्रमियागिरुव नृपशार्दूलनन्नु नोडि हर्षपडबेकागिरुव समयदल्लि निनगेकॆ कोपवु आवरिसिकॊंडिदॆ?

08049006a न तं पश्यामि कौंतेय यस्ते वध्यो भवेदिह।
08049006c कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरं।।

कौंतेय! निन्निंद वधिसल्पडबेकागिरुव यारन्नू इल्लि नानु काणुत्तिल्ल! नीनु एकॆ त्वरॆमाडि महाखड्गवन्नु हिडिदिरुवॆ?

08049007a तत्त्वा पृच्चामि कौंतेय किमिदं ते चिकीर्षितं।
08049007c परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम।।

कौंतेय! निन्नन्ने प्रश्निसुत्तिद्देनॆ. नीनेनु माडुत्तिरुवॆ? अद्भुतविक्रमि! क्रुद्धनागि एकॆ खड्गवन्नु ऎळॆदिरुवॆ? उत्तरिसु!”

08049008a एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरं।
08049008c अर्जुनः प्राह गोविंदं क्रुद्धः सर्प इव श्वसन्।।

कृष्णनु हीगॆ हेळलु अर्जुननु युधिष्ठिरनन्ने दुरुगुट्टि नोडुत्ता, क्रुद्धसर्पदंतॆ भुसुगुट्टुत्ता गोविंदनिगॆ हेळिदनु:

08049009a दद गांडीवमन्यस्मा इति मां योऽभिचोदयेत्।
08049009c चिंद्यामहं शिरस्तस्य इत्युपांशुव्रतं मम।।

““इतरनिगॆ गांडीववन्नु कॊट्टुबिडु!” ऎंदु यारु ननगॆ हेळुत्तारो अवर शिरस्सन्नु तुंडरिसुत्तेनॆ ऎन्नुवुदु नन्न अंतरंगद व्रत!

08049010a तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम।
08049010c समक्षं तव गोविंद न तत् क्षंतुमिहोत्सहे।।

अमितपराक्रम! अदीनात्मन्! गोविंद! निन्न समक्षमदल्लिये राजनु ननगॆ इदन्नु हेळिदनु. अदन्नु नानु क्षमिसलारॆनु!

08049011a तस्मादेनं वधिष्यामि राजानं धर्मभीरुकं।
08049011c प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमं।
08049011e एतदर्थं मया खड्गो गृहीतो यदुनंदन।।

आदुदरिंद नानु धर्मभीरुकनाद ई राजनन्नु वधिसुत्तेनॆ! ई नरसत्तमनन्नु संहरिसि प्रतिज्ञॆयन्नु पालिसुत्तेनॆ! यदुनंदन! इदक्कागिये नानु खड्गवन्नु हिडिदिद्देनॆ!

08049012a सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः।
08049012c विशोको विज्वरश्चापि भविष्यामि जनार्दन।।

जनार्दन! युधिष्ठिरनन्नु संहरिसि नानु सत्यक्कॆ अनृणियागुत्तेनॆ. मत्तु शोकरहितनू, चिंतारहितनू आगुत्तेनॆ!

08049013a किं वा त्वं मन्यसे प्राप्तं अस्मिन्काले समुत्थिते।
08049013c त्वमस्य जगतस्तात वेत्थ सर्वं गतागतं।
08049013e तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्।।

अय्या! ई समयवु बंदॊदगिरुवाग बेरॆ एनन्नादरू माडबेकॆंदु निनगन्निसुत्तदॆये? निनगॆ जगत्तिनल्लि नडॆदिरुव मत्तु नडॆयलिरुव ऎल्लवू तिळिदिदॆ. आदुदरिंद नीनु ननगेनु हेळुत्तीयो अदरंतॆये माडुत्तेनॆ!”

08049014 कृष्ण उवाच।
08049014a इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया।
08049014c अकाले पुरुषव्याघ्र संरंभक्रिययानया।
08049014e न हि धर्मविभागज्ञः कुर्यादेवं धनंजय।।

कृष्णनु हेळिदनु: “पार्थ! नीनु वृद्धर सेवॆयन्नु माडलिल्लवॆंदु इदरिंद ननगॆ तिळियुत्तिदॆ. पुरुषव्याघ्र! कालवल्लद कालदल्लि नीनु दुडुकि इदन्नु माडलु हॊरटिरुवॆयल्ल! धनंजय! धर्मविभागगळन्नु तिळिदिरुववनु ई रीति माडुवुदिल्ल!

08049015a अकार्याणां च कार्याणां संयोगं यः करोति वै।
08049015c कार्याणामक्रियाणां च स पार्थ पुरुषाधमः।

पार्थ! माडबारदुदन्नु माडबेकादुदरॊडनॆ मत्तु माडबेकादुदन्नु माडदिरुवुदरॊडनॆ सेरिसिकॊंडु गॊंदलक्कीडागुववनु पुरुषाधम.

08049016a अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः।
08049016c समासविस्तरविदां न तेषां वेत्थ निश्चयं।।

धर्मवन्नु अनुसरिसुत्ता अदरल्लिये समुपस्थितरागिरुव गुरुगळु अवुगळन्नु संक्षिप्तवागियू विस्तारवागियू तिळिसिद्दारॆ. निश्चयवागियू अदु निनगॆ तिळिदिल्ल!

08049017a अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये।
08049017c अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु।।

पार्थ! कार्य-अकार्यगळ कुरितु निर्णयिसुवुदरल्लि निश्चयज्ञानविल्लदवनु अवशनागि निन्नंतॆ मूढनागि भ्रांतनागुत्तानॆ.

08049018a न हि कार्यमकार्यं वा सुखं ज्ञातुं कथं चन।
08049018c श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे।।

कार्य-अकार्यगळ कुरितु तिळिदुकॊळ्ळुवुदु ऎंदिगू सुलभसाध्यवल्ल. इवॆल्लवुगळू श्रुतिगळिंद तिळियुत्तवॆ. आदरॆ इवुगळु निनगॆ तिळिदिल्ल.

08049019a अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित्।।
08049019c प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते।

पार्थ! नीनु अज्ञानदिंद धर्मवन्नु तिळिदुकॊंडिरुवॆयॆंदू धर्मवन्नु रक्षिसुत्तिरुवॆयॆंदू भाविसि प्राणिवधॆगॆ तॊडगिरुवॆ! धार्मिकनाद निनगॆ इदु तिळियुत्तिल्ल!

08049020a प्राणिनामवधस्तात सर्वज्यायान्मतो मम।
08049020c अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथं चन।।

प्राणिगळन्नु वधिसदे इरुवुदु ऎल्लक्किंत परमवादुदॆंदु नन्न मत. सुळ्ळन्नादरू आडबहुदु. आदरॆ हिंसॆयन्नु ऎंदू माडबारदु!

08049021a स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदं।
08049021c हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव।।

नरश्रेष्ठ! अन्य सामान्य पुरुषनंतॆ नीनु हेगॆ निन्न ज्येष्ठ भ्रातु धर्मकोविद राजनन्नु कॊल्लुत्तीयॆ?

08049022a अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत।
08049022c पराङ्मुखस्य द्रवतः शरणं वाभिगच्चतः।
08049022e कृतांजलेः प्रपन्नस्य न वधः पूज्यते बुधैः।।

भारत! युद्धमाडदे इरुववन, शस्त्रगळन्नु हिडियदे इरुववन, पराङ्मुखनागि ओडिहोगुत्तिरुववन, शरणुबंदिरुववन, कैमुगिदु बेडिकॊळ्ळुत्तिरुववन वधॆयु तिळिदवर गौरवपात्रवल्ल!

08049023a त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा।
08049023c तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि।।

पार्थ! नीनु हिंदॆ बालकनागिरुवागले ई व्रतवन्नु कैगॊंडिरुवॆ. आदुदरिंद मौढ्यतनदिंद ई अधर्मसंयुक्तवाद कार्यदल्लि तॊडगिरुवॆ!

08049024a स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन्।
08049024c असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयां।।

पार्थ! तिळियलु असाध्यवाद, अनुसरिसलु कष्टकरवाद धर्मद सूक्ष्मगतियन्नु तिळियदे नीनु गुरुवाद इवनन्नु कॊंदु हेगॆ धर्मवन्नु अनुसरिसुत्तिरुवॆयॆंदु तिळिदुकॊंडिद्दीयॆ?

08049025a इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ।
08049025c यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः।।
08049026a विदुरो वा तथा क्षत्ता कुंती वापि यशस्विनी।
08049026c तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय।।

भरतर्षभ! इगो ई धर्मरहस्यवन्नु हेळुत्तेनॆ. धर्मज्ञनाद भीष्म अथवा युधिष्ठिर, विदुर, अथवा यशस्विनी कुंती इवरु एनन्नु हेळुत्तारो अदन्ने नानु निनगॆ हेळुत्तेनॆ. धनंजय! इदन्नु एकाग्रतॆयिंद केळु!

08049027a सत्यस्य वचनं साधु न सत्याद्विद्यते परं।
08049027c तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितं।।

सत्यवन्नाडुवुदे ऒळ्ळॆयदु. सत्यक्किंतलू श्रेष्ठवादुदु इल्ल. आदरॆ सत्यवन्नु अनुष्ठानमाडुव तत्त्ववन्नु तिळिदुकॊळ्ळुवुदु कष्ट.

08049028a भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्।
08049028c सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्।।

यावाग सुळ्ळु सत्यद परिणामवन्नु नीडुत्तदॆयो आग सुळ्ळन्नु हेळबेकागुत्तदॆ. हागॆये यावाग सत्यवु सुळ्ळिन परिणामवन्नु नीडुत्तदॆयो आग सत्यवन्नु हेळबारदु.

08049029a प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्।
08049029c यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्।।

प्राणहोगुव मत्तु विवाहगळ समयदल्लि – यावाग सुळ्ळु सत्यद परिणामवन्नु मत्तु सत्यवु सुळ्ळिन परिणामवन्नु नीडुत्तदॆयो आग - सुळ्ळन्नु हेळबहुदु.

08049030a तादृशं पश्यते बालो यस्य सत्यमनुष्ठितं।
08049030c सत्यानृते विनिश्चित्य ततो भवति धर्मवित्।।

सत्यदल्लि अनुष्ठितनागिरुव बालकनु अदन्नु इदेरीति काणुत्तानॆ. सत्य मत्तु सुळ्ळुगळन्नु हागॆ निर्धरिसुववनु धर्मविदुवॆनिसिकॊळ्ळुत्तानॆ.

08049031a किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः।
08049031c सुमहत् प्राप्नुयात्पुण्यं बलाकोऽम्दवधादिव।।

अंधप्राणियन्नु वधिसिद बलाकदंतॆ सुदारुण पुरुषनागिद्दरू कृतप्रज्ञनागिद्दरॆ महापुण्यवन्नु पडॆयबल्ल ऎन्नुवुदरल्लि आश्चर्यवादरू एनिदॆ?

08049032a किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपंडितः।
08049032c सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः।।

नदीतीरद्दल्लिरुव कौशिकनंतॆ धर्मवन्नु माडलु बयसुत्तिद्दरू कौशिकनंतॆ मूढनू अपंडितनू आगिद्दरॆ महा पापवन्नु पडॆयुत्तानॆ ऎन्नुवुदरल्लि आश्चर्यवेनिदॆ?”

08049033 अर्जुन उवाच।
08049033a आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा।
08049033c बलाकांदाभिसंबद्धं नदीनां कौशिकस्य च।।

अर्जुननु हेळिदनु: “भगवन्! ननगॆ तिळियुवंतॆ बलाक-अंध मत्तु नदीतीरद कौशिकनिगॆ संबंधिसिद कथॆयन्नु हेळु!”

08049034 कृष्ण उवाच।
08049034a मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत।
08049034c यात्रार्थं पुत्रदारस्य मृगान् हंति न कामतः।।

कृष्णनु हेळिदनु: “भारत! ऒंदु कालदल्लि बलाक ऎंब हॆसरिन मृगव्याधनिद्दनु. अवनु पत्नि-पुत्ररिगोस्कर मृगगळन्नु संहरिसुत्तिद्दने हॊरतु कॊल्लबेकॆंब कामनॆयिंद बेटॆयाडुत्तिरलिल्ल.

08049035a सोऽम्दौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान्।
08049035c स्वधर्मनिरतो नित्यं सत्यवागनसूयकः।।

अंधराद अवन तायि-तंदॆ मत्तु अन्य सेवकरु अवन आश्रयदल्लिद्दरु. नित्यवू स्वधर्मनिरतनागिद्द अवनु सत्यभाषियू अनसूयकनू आगिद्दनु.

08049036a स कदा चिन्मृगाऽल्लिप्सुर्नान्वविंदत् प्रयत्नवान्।
08049036c अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषं।।

ऒंदु दिन अवनु मृगगळिगागि अलॆदाडुत्तिरुवाग कुरुडु मांसाहारी प्राणियन्नु कंडनु.

08049037a अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा।
08049037c अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत्।।

हिंदॆंदू नोडिरद आ प्राणियन्नु अवनु संहरिसिदनु. कूडले आकाशदिंद पुष्पवृष्टियायितु.

08049038a अप्सरोगीतवादित्रैर्नादितं च मनोरमं।
08049038c विमानमागमत्स्वर्गान्मृगव्याधनिनीषया।।

मनोरमॆयराद अप्सरॆयरु गीतवाद्यगळ नाददॊंदिगॆ विमानदिंद आगमिसि मृगव्याधनन्नु स्वर्गक्कॆ कॊंडॊय्दरु.

08049039a तद्भूतं सर्वभूतानामभावाय किलार्जुन।
08049039c तपस्तप्त्वा वरं प्राप्तं कृतमंधं स्वयंभुवा।।

अर्जुन! आ प्राणियु हिंदॆ सर्वभूतगळ विनाशक्कागि तपस्सन्नु तपिसि वरवन्नु पडॆदित्तु. आग स्वयंभुवु अदन्नु अंधनन्नागि माडिद्दनु.

08049040a तद्धत्वा सर्वभूतानामभावकृतनिश्चयं।
08049040c ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः।।

सर्वभूतगळ विनाशकार्यवन्नु निश्चयिसिद्द अदन्नु संहरिसि बलाकनु स्वर्गक्कॆ होदनु. हीगॆ धर्मवन्नु तिळियुवुदु कष्ट!

08049041a कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः।
08049041c नदीनां संगमे ग्रामाददूरे स किलावसत्।।

बहुश्रुतनल्लद कौशिकनॆंब विप्रतपस्वियु नदिगळ संगमग्रामद हत्तिरदल्लिये वासिसुत्तिद्दनु.

08049042a सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतं।
08049042c सत्यवादीति विख्यातः स तदासीद्धनंजय।।

धनंजय! सदा नानु सत्यवन्ने हेळुत्तेनॆ ऎन्नुवुदु अवन व्रतवागित्तु. अदरिंद अवनु सत्यवादियॆंदु विख्यातनागिद्दनु.

08049043a अथ दस्युभयात्के चित्तदा तद्वनमाविशन्।
08049043c दस्यवोऽपि गताः क्रूरा व्यमार्गंत प्रयत्नतः।।

ऒम्मॆ कळ्ळर भयदिंद कॆलवरु आ वनवन्नु प्रवेशिसिदरु. क्रूर कळ्ळरू कूड अवरन्नु हुडुकुत्ता अल्लिगॆ बंदरु.

08049044a अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनं।
08049044c कतमेन पथा याता भगवन्बहवो जनाः।
08049044e सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः।।

कळ्ळरु सत्यवादी कौशिकनल्लिगॆ बंदु केळिदरु: “भगवन्! ई मार्गदल्लि बंदिद्द अनेक जनरु याव मार्गदल्लि होदरु? सत्यदिंद निन्नन्नु केळुत्तिद्देवॆ. ऒंदुवेळॆ इदु तिळिदिद्दरॆ नमगॆ हेळु!”

08049045a स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह।
08049045c बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः।
08049045e ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः।।

हागॆ केळिद अवरिगॆ कौशिकनु सत्यवचनवन्ने नुडियुत्ता “अनेक वृक्ष-लतॆ-पॊदरुगळिंद कूडिरुव इदे वनदल्लि अवरु अडगिद्दारॆ!” ऎंदनु. आग आ क्रूररु अवरन्नु हुडुकि कॊंदरु ऎंदु केळुत्तेवॆ.

08049046a तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः।
08049046c गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः।।

अवन आ अधर्मद महामातिनिंदागि सूक्ष्मधर्मवन्नु तिळियदिद्द कौशिकनु सुकष्टकरवाद नरकक्कॆ होदनु.

08049046e अप्रभूतश्रुतो मूढो धर्माणामविभागवित्।
08049047a वृद्धानपृष्ट्वा संदेहं महच्च्वभ्रमितोऽर्हति।।

हॆच्चु शास्त्रज्ञानविल्लदवनु धर्मगळ विभागगळन्नु तिळियद मूढनु वृद्धर सेवॆमाडि संदेहवन्नु निवारिसिकॊळ्ळदे इद्दरॆ महा कष्टगळिगॆ पात्रनागुत्तानॆ.

08049047c तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति।
08049048a दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति।
08049048c श्रुतिर्धर्म इति ह्येके वदंति बहवो जनाः।।

धर्मद लक्षण-उद्देशगळु एनू आगबहुदु. अदर परमज्ञानवु दुष्करवादुदु. कॆलवरु इदन्नु तर्कवॆंदू मत्तु इन्नु हलवरु इदु शृतिधर्मवॆंदु हेळुत्तारॆ.

08049049a न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते।
08049049c प्रभवार्थाय भूतानां धर्मप्रवचनं कृतं।।

इरुववुगळ एळ्गॆगागि माडल्पट्ट धर्मप्रवचनवन्नष्टन्ने निनगॆ हेळुत्तेनॆ. एकॆंदरॆ ऎल्लवन्नू तिळियलु असाध्यवु.

08049050a धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः।
08049050c यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः।।

धारणॆमाडुवुदरिंद धर्मवॆन्नुत्तारॆ. धर्मवु प्रजॆगळन्नु उद्धरिसुत्तदॆ. यावुदु धारणसंयुक्तवादुदो अदे धर्मवॆंदु निश्चयिसल्पडुत्तदॆ.

08049051a येऽन्यायेन जिहीर्षंतो जना इच्चंति कर्हि चित्।
08049051c अकूजनेन चेन्मोक्षो नात्र कूजेत्कथं चन।।

यारु अन्यायदिंद इतररद्दन्नु अपहरिसलु बयसुत्तारो अवरॊंदिगॆ एनन्नू मातनाडदे बिडुगडॆहॊंदबेकु. अवरॊंदिगॆ ऎंदू मातनाडबारदु.

08049052a अवश्यं कूजितव्यं वा शंकेरन्वाप्यकूजतः।
08049052c श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितं।।

आदरॆ मातनाडलेबेकागिबंदरॆ अथवा मातनाडदे इद्दरॆ शंकॆगॊळगागुवुदादरॆ अल्लि सुळ्ळन्नु हेळुवुदे श्रेयस्करवादुदु. अल्लि सुळ्ळन्नू सत्यवॆंदु विचारिसलागुत्तदॆ.

08049053a प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये।
08049053c नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत्।
08049053e अधर्मं नात्र पश्यंति धर्मतत्त्वार्थदर्शिनः।।

प्राणहोगुव संदर्भदल्लि अथवा विवाह संदर्भदल्लि अथवा सर्व बांधवर अथवा धनक्षयद समयदल्लि, मत्तु परिहास-विनोदगळ संदर्भदल्लि हेळिद सुळ्ळु सुळ्ळागिरुवुदिल्ल. धर्मतत्वार्थदर्शिगळु इदरल्लि अधर्मवन्नु काणुवुदिल्ल.

08049054a यः स्तेनैः सह संबंदान्मुच्यते शपथैरपि।
08049054c श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितं।।

इन्नॊब्बर बंधनदल्लिरुवाग नूरु सुळ्ळन्नु हेळियादरू बिडिसिकॊळ्ळबेकु. अल्लि सुळ्ळन्नु हेळुवुदु श्रेयस्करवागुत्तदॆ. सत्यवन्नु हेळुवुदु अविचारितवॆनिसिकॊळ्ळुत्तदॆ.

08049055a न च तेभ्यो धनं देयं शक्ये सति कथं चन।
08049055c पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्।
08049055e तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत्।।

अवरिगॆ हणवन्नित्तु मुक्तिहॊंदलु साध्यविद्दरू हणवन्नु ऎंदू नीडबारदु. एकॆंदरॆ पापिगळिगॆ धनवन्नित्तरॆ अदु कॊडुववनन्नू पीडिसुत्तदॆ. आदुदरिंद धर्मक्कोस्करवागि अनृतवन्नु हेळिदरू अदु अनृतवॆंदॆनिसिकॊळ्ळुवुदिल्ल.

08049056a एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि।
08049056c एतच्छृत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः।।

हीगॆ यथाविधियागि धर्मद लक्षणोद्देशगळन्नु संक्षिप्तवागि हेळिद्देनॆ. पार्थ! इदन्नु केळि युधिष्ठिरनु वध्यने ऎन्नुवुदन्नु हेळु!”

08049057 अर्जुन उवाच।
08049057a यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः।
08049057c हितं चैव यथास्माकं तथैतद्वचनं तव।।

अर्जुननु हेळिदनु: “नमगॆ नीनु हेळिद ई हितवचनवु महाप्राज्ञरु हेळुवंतॆये इदॆ. महामतियु हेळुवंतॆये इदॆ.

08049058a भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च।
08049058c गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतं।।

कृष्ण! नीनु नम्म तायिय समनागिरुवॆ. तंदॆय समनू आगिरुवॆ. नम्म परम गतियू आगिरुवॆ. निन्न ई मातु अद्भुतवादुदु!

08049059a न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्व चित्।
08049059c तस्माद्भवान्परं धर्मं वेद सर्वं यथातथं।।

निनगॆ तिळियदे इरुवुदु ई मूरु लोकगळल्लियू यावुदू इल्ल. आदुदरिंद निनगॆ सर्व परम धर्मवू यथातथवागि तिळिदिदॆ.

08049060a अवध्यं पांडवं मन्ये धर्मराजं युधिष्ठिरं।
08049060c तस्मिन्समयसंयोगे ब्रूहि किं चिदनुग्रहं।
08049060e इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितं।।

पांडव धर्मराज युधिष्ठिरनु अवध्यनॆंदु मन्निसुत्तेनॆ. आदरॆ ईग बंदॊदगिरुव संदर्भदल्लि एनन्नादरू अनुग्रहिसि हेळु. नन्न हृदयदल्लि नॆलसिरुव ई संदेहवन्नु केळु.

08049061a जानासि दाशार्ह मम व्रतं त्वं यो मां ब्रूयात्कश्चन मानुषेषु।।
08049061c अन्यस्मै त्वं गांडिवं देहि पार्थ यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः।
08049062a हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूबरकेति चोक्तः।
08049062c तन्मे राजा प्रोक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिसिंह।।

दाशार्ह! नन्न ई व्रतवु निनगॆ तिळिदे इदॆ. मनुष्यरल्लि यारादरू ननगॆ “पार्थ! निनगिंतलू अस्त्रविद्यॆयल्लि मत्तु प्रयत्नदल्लि विशिष्टनागिरुव इन्नॊब्बनिगॆ निन्न गांडीववन्नु कॊट्टुबिडु!” ऎन्नुववनन्नु नानु कॊल्लुत्तेनॆ ऎन्नुवुदु नन्न प्रतिज्ञॆ. केशव! भीमनू कूड तन्नन्नु कूबरनॆंदु करॆयुववनन्नु कॊल्लुत्तेनॆ ऎंदु हेळिकॊंडिद्दानॆ. वृष्णिसिंह! निन्न समक्षमदल्लिये राजनु ननगॆ निनगिंतलू उत्तम कार्यमाडुववनिगॆ धनुस्सन्नु कॊट्टुबिडु ऎंदु हेळिद्दानॆ.

08049063a तं हत्वा चेत्केशव जीवलोके स्थाता कालं नाहमप्यल्पमात्रं।
08049063c सा च प्रतिज्ञा मम लोकप्रबुद्धा भवेत्सत्या धर्मभृतां वरिष्ठ।
08049063e यथा जीवेत्पांडवोऽहं च कृष्ण तथा बुद्धिं दातुमद्यार्हसि त्वं।।

केशव! इवनन्नु संहरिसि नानु अल्पकालवू कूड इरलारॆनु. धर्मभृतरल्लि श्रेष्ठ! लोकगळिगे तिळिदिरुव नन्न ई प्रतिज्ञॆयु सत्यवागुवंतॆ मत्तु ई पांडवनन्नु नानु जीवंतवुळिसुवंतॆ नीनु ननगॆ बुद्धियन्नु नीडबेकु!”

08049064 वासुदेव उवाच।
08049064a राजा श्रांतो जगतो विक्षतश्च कर्णेन संख्ये निशितैर्बाणसंघैः।
08049064c तस्मात्पार्थ त्वां परुषाण्यवोचत् कर्णे द्यूतं ह्यद्य रणे निबद्धं।।

वासुदेवनु हेळिदनु: “रणदल्लि कर्णन निशित बाणसंघगळिंद गायगॊंडु राजनु बळलिद्दानॆ. पार्थ! इंदु रणदल्लि कर्णनु द्यूतद पणवागिरुवुदरिंद निन्नल्लि अवनु कठोरवागि मातन्नाडिद्दानॆ.

08049065a तस्मिन् हते कुरवो निर्जिताः स्युर् एवंबुद्धिः पार्थिवो धर्मपुत्रः।
08049065c यदावमानं लभते महांतं तदा जीवन्मृत इत्युच्यते सः।।

कर्णनु हतनादनॆंदरॆ कुरुगळु सोतंतॆ ऎंदु पार्थिव धर्मपुत्रनु योचिसिरुवनु. यारिगॆ महा अपमानवुंटागुत्तदॆयो अवनु जीवंतविद्दरू मृतनादंतॆ ऎंदु हेळुत्तारॆ.

08049066a तन्मानितः पार्थिवोऽयं सदैव त्वया सभीमेन तथा यमाभ्यां।
08049066c वृद्धैश्च लोके पुरुषप्रवीरैस् तस्यावमानं कलया त्वं प्रयुंक्ष्व।।

निन्निंद, भीमसेननिंद, हागॆये यमळरिंद, लोकद वृद्धरिंद मत्तु पुरुषप्रवीररिंद सदैव मानितनागिरुव ई पार्थिवनन्नु नीनु मातिनिंद अवहेळनॆ माडु.

08049067a त्वमित्यत्रभवंतं त्वं ब्रूहि पार्थ युधिष्ठिरं।
08049067c त्वमित्युक्तो हि निहतो गुरुर्भवति भारत।।

भारत! पार्थ! “भवंतं” ऎन्नुवुदर बदलागि नीनु युधिष्ठिरनन्नु “त्वं” ऎंदु संबोधिसु. हिरियवनिगॆ “त्वं” ऎंदु हेळिदरू अवनु हतनादंतॆ!

08049068a एवमाचर कौंतेय धर्मराजे युधिष्ठिरे।
08049068c अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह।।

कौंतेय! धर्मराज युधिष्ठिरन कुरितु हीगॆ नडॆदुको! कुरूद्वह! अवनन्नु अधर्मयुक्तवागि संबोधिसु!

08049069a अथर्वांगिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः।
08049069c अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा।।

अथर्वांगीरसी ऎंब ई श्रुतियु श्रुतिगळल्लिये उत्तमवादुदु. श्रेयस्सन्नु बयसुव नररु सदा विचारवन्नेनू माडदे हीगॆये नडॆदुकॊळ्ळबेकु.

08049070a वधो ह्ययं पांडव धर्मराज्ञस् त्वत्तो युक्तो वेत्स्यते चैवं एषः।
08049070c ततोऽस्य पादावभिवाद्य पश्चाच् चमं ब्रूयाः सांत्वपूर्वं च पार्थं।।

पांडव! नीनु ऎंब संबोधयुक्तवागि मातनाडि धर्मराजनन्नु वधिसु. अनंतर पार्थन पादगळिगॆ नमस्करिसि क्षमॆयन्नु केळु मत्तु अवनॊडनॆ सांत्वपूर्वकवागि मातनाडु!

08049071a भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा कं चन पांडवेयः।
08049071c मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रं।।

प्राज्ञनाद निन्न भ्राता पांडवेय राजनु निन्न मेलॆ ऎंदू कुपितनागुवुदिल्ल. पार्थ! हीगॆ प्रतिज्ञॆयन्नु सुळ्ळागिसुव मत्तु अण्णन वधॆय कष्टदिंद मुक्तनागि हृष्टनागि सूतपुत्र कर्णनन्नु संहरिसु!””

08049072 संजय उवाच।
08049072a इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वधं तं।
08049072c ततोऽब्रवीदर्जुनो धर्मराजं अनुक्तपूर्वं परुषं प्रसह्य।।

संजयनु हेळिदनु: “जनार्दननु हीगॆ हेळलु पार्थनु तन्न सुहृदनन्नु प्रशंसिदनु. अनंतर अर्जुननु हिंदॆंदू हेळदे इद्द अत्यंत निष्ठुरवाद मातुगळन्नु, तनगिष्टविल्लदिद्दरू बलवंतदिंद, नगुत्ता आडिदनु:

08049073a मा त्वं राजन्व्याहर व्याहरत्सु न तिष्ठसे क्रोशमात्रे रणार्धे।
08049073c भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वयोधप्रवीरः।।

“राजन्! तुंबामातनाडुत्तिरुवॆ! मातनाडबेड! रणभूमियिंद अर्धक्रोशमात्र दूरदल्लियू नीनु निल्ललारॆ! सर्वयोधप्रवीररॊडनॆयू युद्धमाडुत्तिरुव भीमनु मात्र नन्नन्नु निंदिसलु अर्हनागिरुत्तानॆ!

08049074a काले हि शत्रून्प्रतिपीड्य संख्ये हत्वा च शूरान्पृथिवीपतींस्तान्।
08049074c यः कुंजराणामधिकं सहस्रं हत्वानदत्तुमुलं सिंहनादं।।
08049075a सुदुष्करं कर्म करोति वीरः कर्तुं यथा नार्हसि त्वं कदा चित्।
08049075c रथादवप्लुत्य गदां परामृशंस् तया निहंत्यश्वनरद्विपान्रणे।।

समयसिक्कागलॆल्ला रणदल्लि शत्रुगळन्नु बहळवागि पीडिसि, शूर पृथिवीपतिगळन्नु संहरिसि, साविरक्कू अधिक संख्यॆगळल्लि आनॆगळन्नु संहरिसि तुमुल सिंहनादवन्नु माडि आ वीरनु याव सुदुष्कर कर्मगळन्नु माडुत्तानो अंथह कर्मगळन्नु नीनु ऎंदू माडलु समर्थनिल्ल! रणदल्लि अवनु रथदिंद हारि तन्न गदॆयिंद परमहिंसॆयन्नित्तु कुदुरॆ-मनुष्य-आनॆगळन्नु संहरिसुत्तिद्दानॆ!

08049076a वरासिना वाजिरथाश्वकुंजरांस् तथा रथांगैर्धनुषा च हंत्यरीन्।
08049076c प्रमृद्य पद्भ्यामहितान्निहंति यः पुनश्च दोर्भ्यां शतमन्युविक्रमः।।
08049077a महाबलो वैश्रवणांतकोपमः प्रसह्य हंता द्विषतां यथार्हं।
08049077c स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः।।

श्रेष्ठ खड्गदिंद रथ-अश्व-कुंजरगळन्नु मत्तु हागॆये धनुस्सिनिंद रथांगगळन्नू अरिगळन्नू संहरिसि आ शतमन्यु मिक्रमनु पुनः ऎरडू पादगळिंद तुळिदु अहितरन्नु संहरिसुत्तिद्दानॆ. महाबल वैश्रवण मत्तु अंतकनंतिरुव अवनु प्रयत्नपट्टु यथार्ह शत्रुगळन्नु संहरिसुत्तिद्दानॆ. अंतह भीमसेननु नन्नन्नु निंदिसलु अर्हनागिद्दानॆ. नित्यवू सुहृदयर रक्षणॆयल्लिरुव निनगॆ आ अर्हतॆयिल्ल!

08049078a महारथान्नागवरान् हयांश्च पदातिमुख्यानपि च प्रमथ्य।
08049078c एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिंदमोऽर्हति।।

महारथगळन्नू, श्रेष्ठ सलगगळन्नू, कुदुरॆगळन्नू, मत्तु पदातिमुख्यरन्नू तुळिदु धार्तराष्ट्ररल्लि मग्ननागिरुव अरिंदम भीमनॊब्बने नन्नन्नु निंदिसलु अर्हनागिद्दानॆ!

08049079a कलिंगवंगांगनिषादमागधान् सदामदान्नीलबलाहकोपमान्।
08049079c निहंति यः शत्रुगणाननेकशः स माभिवक्तुं प्रभवत्यनागसं।।

सदा मदोन्मत्तराद कप्पुमोडगळिंतिरुव कलिंग- वंग-अंग-निषाद-मागधर अनेक शत्रुगळन्नु यारु संहरिसुत्तिरुवनो आ अनागस भीमसेननु मात्र नन्नन्नु हीयाळिसलु समर्थ!

08049080a सुयुक्तमास्थाय रथं हि काले धनुर्विकर्षं शरपूर्णमुष्टिः।
08049080c सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवांबुधाराः।।

समयदल्लि सुयुक्त रथदल्लि कुळितु धनुस्सन्नु ऎळॆयुत्ता, मुष्टि तुंबा शरगळन्नु हिडिदु आ वीरनु महाहवदल्लि मेघवु मळॆयन्नु सुरिसुवंतॆ शरवर्षगळन्नु सृष्टिसुत्तानॆ!

08049081a बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदंति।
08049081c त्वं वाग्बलो भारत निष्ठुरश्च त्वं एव मां वेत्सि यथाविधोऽहं।।

द्विजसत्तमरिगॆ माते बलवॆंदू क्षत्रियरिगॆ बाहुवे बलवॆंदु तिळिदवरु हेळुत्तारॆ. भारत! निष्ठुर मातुगळे निन्न बलवागिदॆ! नानु हेगिद्देनॆंबुदु निनगॆ तिळिदे इदॆ!

08049082a यतामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च।
08049082c एवं च मां वाग्विशिखैर्निहंसि त्वत्तः सुखं न वयं विद्म किं चित्।।

पत्नियरु, मक्कळु मत्तु नन्न जीवात्मगळिंद नित्यवू निनगॆ इष्टवादुदन्ने माडलु प्रयत्निसुत्ता बंदिद्देनॆ. हागिद्दरू नीनु नन्नन्नु मातिन बाणगळिंद हिंसिसुत्तिरुवॆ! निन्निंदागि नावु सुखवेनॆंबुदन्ने तिळियदवरागिद्देवॆ!

08049083a अवामंस्था मां द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे।
08049083c तेनातिशंकी भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किं चित्।।

द्रौपदिय हासिगॆय मेलॆ सुखवागि पवडिसुव नीनु निनगागि प्रतिदिनवू महारथरन्नु संहरिसुव नन्नन्नु अपमानिसबेड! भारत! अतिशंकियाद नीनु निष्ठुरनागिरुवॆ! निन्निंदागि नानु सुखवेनॆन्नुवुदन्नु स्वल्पवू तिळिदिल्ल!

08049084a प्रोक्तः स्वयं सत्यसंधेन मृत्युस् तव प्रियार्थं नरदेव युद्धे।
08049084c वीरः शिखंडी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन।।

नरदेव! निनगॆ प्रियवन्नुंटुमाडलॆंदु युद्धदल्लि स्वयं सत्यसंध भीष्मनु तन्न मृत्युवु हेगॆ साध्यवॆन्नुवुदन्नु हेळिदनु. नन्निंद रक्षिसल्पट्ट महात्म वीर शिखंडी द्रौपदनु अवनन्नु संहरिसिदनु.

08049085a न चाभिनंदामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः।
08049085c स्वयं कृत्वा पापमनार्यजुष्टं एभिर्युद्धे तर्तुमिच्चस्यरींस्तु।।

अहितकरवाद जूजिनल्लि निरतनागिद्द निन्न राज्याधिकारवन्नू नानु प्रशंसिसुवुदिल्ल. अनार्यरु माडुवंथह पापवन्नु स्वयं माडि अरिगळॊंदिगिन ई युद्धवन्नु नम्मिंद गॆल्ललु बयसुत्तिरुवॆ!

08049086a अक्षेषु दोषा बहवो विधर्माहः श्रुतास्त्वया सहदेवोऽब्रवीद्यान्।
08049086c तान्नैषि संतर्तुमसाधुजुष्टान् येन स्म सर्वे निरयं प्रपन्नाः।।

अधर्मवाद जूजिनल्लि अनेक दोषगळिवॆयॆंदु सहदेहनु निनगॆ तिळिसि हेळिद्दनु. आदरू नीनु असाधुगळिगॆ सरियाद अदरल्लि तॊडगि नम्मॆल्लरन्नू कष्टगळल्लि मुळुगिसिद्दीयॆ!

08049087a त्वं देविता त्वत्कृते राज्यनाशस् त्वत्संभवं व्यसनं नो नरेंद्र।
08049087c मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं भूयो राजन्कोपयन्नल्पभाग्यान्।।

नरेंद्र! नीनु जूजाडिदुदरिंदले राज्यनाशवायितु. निन्निंदले नम्म ई व्यसनवु हुट्टिकॊंडिरुवुदु. राजन्! अल्पभाग्यराद नम्मन्नु पुनः क्रूरमातुगळॆंब चावटियिंद हॊडॆदु कुपितरन्नागिसबेड!”

08049088a एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञं श्रावयित्वा ततक्ष।
08049088c तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चाप्यसिमुद्बबर्ह।।

स्थितप्रज्ञनिगॆ ई रीतिय कठोर मातुगळन्नाडि सुरराजपुत्र सव्यसाचियु परितपिसिदनु मत्तु निट्टुसिरु बिडुत्ता पुनः खड्गवन्नु ऒरॆयिंद हॊरतॆगॆदनु.

08049089a तमाह कृष्णः किमिदं पुनर्भवान् विकोशमाकाशनिभं करोत्यसिं।
08049089c प्रब्रूहि सत्यं पुनरुत्तरं विधेर् वचः प्रवक्ष्यांयहमर्थसिद्धये।।

अवनिगॆ कृष्णनु हेळिदनु: “इदेनिदु? पुनः नीनु आकाशसन्निभ खड्गवन्नु ऒरॆयिंद हॊरगॆळॆयुत्तिरुवॆ? सत्यवेनॆन्नुवुदन्नु हेळु. नंतर नानु निनगॆ उद्देशसिद्धियागुवंतह उपायवन्नु हेळिकॊडुत्तेनॆ!”

08049090a इत्येव पृष्टः पुरुषोत्तमेन सुदुःखितः केशवमाह वाक्यं।
08049090c अहं हनिष्ये स्वशरीरमेव प्रसह्य येनाहितमाचरं वै।।

पुरुषोत्तमनु हीगॆ केळलु सुदुःखितनाद अर्जुननु केशवनिगॆ ई मातन्नाडिदनु: “मनस्सिल्लदिद्दरू ई अहित मातुगळन्नाडिदुदक्कॆ नानु नन्न शरीरवन्ने संहरिसिकॊळ्ळुत्तेनॆ!”

08049091a निशंय तत्पार्थवचोऽब्रवीदिदं धनंजयं धर्मभृतां वरिष्ठः।
08049091c प्रब्रूहि पार्थ स्वगुणामिहात्मनस् तथा स्वहार्दं भवतीह सद्यः।।

पार्थ धनंजयन आ मातुगळन्नु केळिद धर्मभृतरल्लि वरिष्ठ कृष्णनु हेळिदनु: “पार्थ! निन्न मनःपूर्वकवागि निन्नदे गुणगळन्नु हॊगळिको! इदरिंदागि निन्नन्नु नीने कॊंदुकॊंडंतॆ आगुत्तदॆ!”

08049092a तथास्तु कृष्णेत्यभिनंद्य वाक्यं धनंजयः प्राह धनुर्विनांय।
08049092c युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति शक्रसूनुः।।

“हागॆये आगलि कृष्ण!” ऎंदु हेळि अवन मातन्नु अभिनंदिसि शक्रसूनु धनंजयनु धनुस्सन्नु बग्गिसुत्ता धर्मभृतरल्लि वरिष्ठनाद युधिष्ठिरनिगॆ “राजन्! केळु!” ऎंदु हेळिदनु.

08049093a न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवं ऋते पिनाकिनं।
08049093c अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत्।।

“नरदेव! देव पिनाकियन्नु बिट्टु नन्नंतह धनुर्धरनु बेरॆ यारू इल्ल! महात्मनाद नीनु अनुमतियन्नित्तरॆ नानु सचराचर जगत्तनू क्षणदल्लि संहरिसियेनु!

08049094a मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे।
08049094c स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा।।

राजन्! जगत्तिन दिक्कुगळन्नु गॆद्दु नाने निनगॆ सर्ववन्नू निन्न वशवन्नागि माडिदॆ. दक्षिणॆगळिंद समाप्तवाद राजसूयवू मत्तु दिव्य सभाभवनवू नन्न ओजस्सिनिंदले आयितु!

08049095a पाणौ पृषत्का लिखिता ममेमे धनुश्च संख्ये विततं सबाणं।
08049095c पादौ च मे सशरौ सहध्वजौ न मादृशं युद्धगतं जयंति।।

नन्न अंगैयल्लि पृषत्कगळू बाणदॊंदिगॆ धनुस्सिन चिह्नॆगळु मत्तु नन्न पादगळल्लि शर मत्तु ध्वजगळ चिह्नॆगळिवॆ. अथह नानु युद्धक्कॆ होदरॆ यारू अवनन्नु गॆल्ललाररु!

08049096a हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः।
08049096c संशप्तकानां किं चिदेवावशिष्टं सर्वस्य सैन्यस्य हतं मयार्धं।।

उत्तरदवरु हतरादरु. पश्चिमदवरु हतरादरु. पूर्वदवरु निरस्तरादरु. दाक्षिणात्यरु विशस्तरादरु. संशप्तकरल्लि स्वल्पवे उळिदुकॊंडिद्दारॆ. सर्व सेनॆगळ अर्धवे नन्निंद नाशवागिदॆ!

08049097a शेते मया निहता भारती च चमू राजन्देवचमूप्रकाशा।
08049097c ये नास्त्रज्ञास्तानहं हन्मि शस्त्रैस् तस्माल्लोकं नेह करोमि भस्मसात्।।

राजन्! देवसेनॆगळंतॆ प्रकाशिसुत्तिद्द भारती सेनॆयु नन्निंद हतवागि मलगिदॆ! अस्त्रज्ञानवुळ्ळवरन्नु नानु शस्त्रगळिंदले संहरिसुत्तेनॆ. आदुदरिंद नानु लोकवन्ने भस्ममाडिबिडलु बयसुवुदिल्ल.”

08049098a इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठं।
08049098c अप्यपुत्रा तेन राधा भवित्री कुंती मया वा तदृतं विद्धि राजन्।
08049098e प्रसीद राजन् क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते।।

इदन्नु हेळि पार्थनु धर्मभृतरल्लि वरिष्ठ युधिष्ठिरनिगॆ पुनः हेळिदनु: “राजन्! निन्निंदागि राधॆयु पुत्रनिल्लदवळागुत्ताळॆ अथवा कुंतियु नानिल्लदवळागुत्ताळॆंदु तिळिदुको! राजन्! शांतनागु! नानु हेळिदुदन्नु क्षमिसु! कालबंदाग निनगॆ ऎल्लवू तिळियुत्तदॆ! निनगॆ नमस्कार!”

08049099a प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैनमभिप्रपन्नः।
08049099c याम्येष भीमं समरात्प्रमोक्तुं सर्वात्मना सूतपुत्रं च हंतुं।।

अमित्रसाहु युधिष्ठिरनन्नु प्रसन्नगॊळिसुत्ता निंतिद्द अवनु पुनः समाधानगॊळिसुत्ता हेळिदनु: “समरद इक्कट्टिनिंद भीमनन्नु बिडुगडॆगॊळिसलु मत्तु सर्वप्रयत्नदिंद सूतपुत्रनन्नु संहरिसलु हॊरडुत्तिद्देनॆ.

08049100a तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन्।
08049100c इति प्रायादुपसंगृह्य पादौ समुत्थितो दीप्ततेजाः किरीटी।
08049100e नेदं चिरात् क्षिप्रमिदं भविष्यत्य् आवर्ततेऽसावभियामि चैनं।।

राजन्! निनगॆ प्रियवन्नुंटुमाडलॆंदे नन्न ई जीवविदॆ. सत्यवन्ने हेळुत्तिद्देनॆ. इदन्नु तिळिदुको! इन्नु तडवागुवुदिल्ल! बहुबेग इदु आगिहोगुत्तदॆ! ईगले नानु अवनन्नु आक्रमणिसुत्तेनॆ!” ऎंदु हेळि दीप्ततेजस्वि किरीटियु अवन ऎरडू पादगळन्नु मुट्टि नमस्करिसि हॊरटुनिंतनु.

08049101a एतच्छृत्वा पांडवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य।
08049101c उत्थाय तस्माच्चयनादुवाच पार्थं ततो दुःखपरीतचेताः।।

भ्राता फल्गुनन ई कठोरमातुगळन्नु केळिद पांडव धर्मराजनु हासिगॆयिंद मेलॆद्दु दुःखदिंद व्याकुलचित्तनागि पार्थनिगॆ हेळिदनु:

08049102a कृतं मया पार्थ यथा न साधु येन प्राप्तं व्यसनं वः सुघोरं।
08049102c तस्माच्छिरश्छिंदि ममेदमद्य कुलांतकस्याधमपूरुषस्य।।

“पार्थ! नानु माडिदुदु ऒळ्ळॆयदल्ल! इदरिंदागि निमगॆ सुघोर व्यसनवु प्राप्तवायितु! आदुदरिंद कुलांतकनाद मत्तु अधम पुरुषनाद नन्न ई शिरस्सन्नु कत्तरिसु!

08049103a पापस्य पापव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः।
08049103c वृद्धावमंतुः परुषस्य चैव किं ते चिरं मामनुवृत्य रूक्षं।।

ई पापिय, पापव्यसनदल्लि आसक्तनागिरुव, विमूढबुद्धिय, आलसिय, नाचिकॆयुळ्ळवन, वृद्धरन्नु अनादरणॆमाडुव, क्रूरिय कठिणवाक्यगळन्नु नीनु सदा अनुसरणॆयन्नु ऎल्लियवरॆगॆ माडुत्तीयॆ?

08049104a गच्छाम्यहं वनं एवाद्य पापः सुखं भवान्वर्ततां मद्विहीनः।
08049104c योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किं राज्यकृत्यं।।

पापियाद नानु इंदे वनक्कॆ होगुत्तेनॆ. नानिल्लदे नीवु सुखदिंदिरुविरि! महात्म भीमसेनने राजनागलु योग्य. नपुंसकनंतिरुव ननगॆ राज्यभारद गॊडवॆयेकॆ?

08049105a न चास्मि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य।
08049105c भीमोऽस्तु राजा मम जीवितेन किं कार्यमद्यावमतस्य वीर।।

रोषान्वितनाद निन्न ई कठोरमातुगळन्नु पुनः सहिसिकॊळ्ळलु नानु शक्तनिल्ल. भीमनु राजनागलि! इष्टॊंदु अपमानितनाद नंतरवू जीवंतवागिरुव अवश्यकतॆयु ननगिल्ल!”

08049106a इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्चयनं विहाय।
08049106c इयेष निर्गंतुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच।।

हीगॆ हेळि तक्षणवे हासिगॆयिंद कॆळक्किळिदु वनक्कॆ हॊरडलु अनुवाद राजनिगॆ वासुदेवनु प्रणयदिंद हेळिदनु:

08049107a राजन्विदितमेतत्ते यथा गांडीवधन्वनः।
08049107c प्रतिज्ञा सत्यसंधस्य गांडीवं प्रति विश्रुता।।

“राजन्! सत्यसंध गांडीवधन्वियु गांडीवद कुरितागि माडिद्द लोकदल्लि विश्रुतवाद प्रतिज्ञॆयु निनगॆ तिळिदे इत्तु.

08049108a ब्रूयाद्य एवं गांडीवं देह्यन्यस्मै त्वमित्युत।
08049108c स वध्योऽस्य पुमाऽल्लोके त्वया चोक्तोऽयमीदृशं।।

“गांडीववन्नु निनगिंतलू हॆच्चिनवनिगॆ कॊट्टुबिडु!” ऎंदु हेळिद लोकद याव पुरुषनू इवनिगॆ वध्यनु. अंतह मातन्नु नीने आडिदॆ!

08049109a अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता।
08049109c मच्चंदादवमानोऽयं कृतस्तव महीपते।
08049109e गुरूणामवमानो हि वध इत्यभिधीयते।।

महीपते! अवन प्रतिज्ञॆयन्नु सत्यवागिसलु मत्तु निन्नन्नु पार्थनिंद रक्षिसलु नानु हेळिकॊट्टंतॆ अवनु निन्नन्नु अपमानिसिद्दानॆ. एकॆंदरॆ हिरियर अपमानवे अवर वधॆयॆंदु हेळुत्तारॆ.

08049110a तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः।
08049110c व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति।।

आदुदरिंद महाबाहो! राजन्! पार्थ मत्तु नानु इब्बरू माडिद ई अपराधवन्नु क्षमिसु!

08049111a शरणं त्वां महाराज प्रपन्नौ स्व उभावपि।
08049111c क्षंतुमर्हसि मे राजन्प्रणतस्याभियाचतः।।

महाराज! नाविब्बरू निनगॆ शरणागतरागिद्देवॆ! राजन्! प्रीतियन्नु याचिसुव नम्मन्नु नीनु क्षमिसबेकु!

08049112a राधेयस्याद्य पापस्य भूमिः पास्यति शोणितं।
08049112c सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजं।
08049112e यस्येच्चसि वधं तस्य गतमेवाद्य जीवितं।।

इंदु भूमियु पापि राधेयन रक्तवन्नु कुडियुत्तदॆ! निनगॆ सत्यवन्ने हेळुत्तिद्देनॆ. इंदु सूतजनु हतनादनॆंदे तिळि! यारवधॆयन्नु नीनु इच्छिसुत्तिरुवॆयो अवन जीववु इंदु होदंतॆये!”

08049113a इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः।
08049113c ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा।
08049113e कृतांजलिमिदं वाक्यमुवाचानंतरं वचः।।

हीगॆ हेळिद कृष्णनन्नु केळि धर्मराज युधिष्ठिरनु संभ्रमदिंद नमस्करिसुत्तिद्द हृषीकेशनन्नु ऎब्बिसि अनंतर कैगळन्नु मुगिदु ई मातन्नाडिदनु:

08049114a एवमेतद्यथात्थ त्वं अस्त्येषोऽतिक्रमो मम।
08049114c अनुनीतोऽस्मि गोविंद तारितश्चाद्य माधव।
08049114e मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत।।

“गोविंद! माधव! नीनु हेळिदुदु सरि! नाने ऎडविदॆनु! नानु समाधानगॊंडिद्देनॆ. इंदु नन्नन्नु उद्धरिसिदॆ! अच्युत! नम्मॆल्लरन्नू इंदु नीनु ई घोर व्यसनदिंद बिडुगडॆमाडिदॆ!

08049115a भवंतं नाथमासाद्य आवां व्यसनसागरात्।
08049115c घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ।।

अज्ञानमोहितराद नाविब्बरू इंदु निन्नन्नु नाथनन्नागि पडॆदु घोर व्यसनसागरदिंद समुत्तीर्णरागिद्देवॆ!

08049116a त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयं।
08049116c समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत।।

अच्युत! निन्न बुद्धियन्ने नावॆयन्नागिसिकॊंडु नाविब्बरू अमात्यरॊंदिगॆ सनाथरागि दुःखशोकद ई महासागरदिंद मेलॆद्दिद्देवॆ!””

समाप्ति

इति श्री महाभारते कर्णपर्वणि युधिष्ठिरसमाश्वासने एकोनपंचाशत्तमोऽध्यायः।।
इदु श्री महाभारतदल्लि कर्णपर्वदल्लि युधिष्ठिरसमाश्वासन ऎन्नुव नल्वत्तॊंभत्तने अध्यायवु.