pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
karṇa parva
karṇavadha parva
adhyāya 42
sāra
karṇa-dhr̥ṣṭadyumnara yuddha (1-12). karṇa-sātyakiyara yuddha (13-17). aśvatthāma-dhr̥ṣṭadyumnara yuddha (18-39). dhr̥ṣṭadyumnanannu kollalu udyuktanāgidda aśvatthāmanannu arjunanu edurisi, mūrchegoḷisidudu (40-57).
08042001 saṁjaya uvāca।
08042001a tataḥ punaḥ samājagmurabhītāḥ kurusr̥ṁjayāḥ।
08042001c yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayaṁ।।
saṁjayanu hēḷidanu: “anaṁtara punaḥ abhīta kuru-sr̥ṁjayaru yuddhadalli toḍagidaru. pārtharu yudhiṣṭhiranannu muṁdemāḍikoṁḍu mattu nāvu vaikartana karṇanannu muṁdemāḍikoṁḍu yuddhamāḍuttiddevu.
08042002a tataḥ pravavr̥tē bhīmaḥ saṁgrāmō lōmaharṣaṇaḥ।
08042002c karṇasya pāṁḍavānāṁ ca yamarāṣṭravivardhanaḥ।।
āga karṇa mattu pāṁḍavara naḍuve yamarāṣṭravannu vivardhisuvaṁtaha bhayaṁkara lōmaharṣaṇa saṁgrāmavu prāraṁbhavāyitu.
08042003a tasminpravr̥ttē saṁgrāmē tumulē śōṇitōdakē।
08042003c saṁśaptakēṣu śūrēṣu kiṁcicciṣṭēṣu bhārata।।
bhārata! ā tumula saṁgrāmadalli raktavu nīrinaṁte hariyuttittu. śūra saṁśaptakaru svalpamātravē uḷidukoṁḍiddaru.
08042004a dhr̥ṣṭadyumnō mahārāja sahitaḥ sarvarājabhiḥ।
08042004c karṇamēvābhidudrāva pāṁḍavāśca mahārathāḥ।।
mahārāja! āga mahāratha pāṁḍavaru mattu dhr̥ṣṭadyumnanu sarvarājaroṁdige karṇanannē ākramaṇisidaru.
08042005a āgaccamānāṁstānsaṁkhyē prahr̥ṣṭānvijayaiṣiṇaḥ।
08042005c dadhāraikō raṇē karṇō jalaughāniva parvataḥ।।
yuddhadalli prahr̥ṣṭarāgi baruttiruva ā vijayākāṁkṣigaḷannu raṇadalli karṇanobbanē mōḍagaḷannu parvatavu hēgō hāge sahisikoṁḍanu.
08042006a tamāsādya tu tē karṇaṁ vyaśīryaṁta mahārathāḥ।
08042006c yathācalaṁ samāsādya jalaughāḥ sarvatōdiśaṁ।
08042006e tayōrāsīnmahārāja saṁgrāmō lōmaharṣaṇaḥ।।
karṇanannu edurisi ā mahāratharu mōḍagaḷu parvatavannu samīpisi maḷesurisuvaṁte avana mēle bāṇagaḷa maḷeyannu surisidaru. mahārāja! āvara madhye alli lōmaharṣaṇa saṁgrāmavu naḍeyitu.
08042007a dhr̥ṣṭadyumnastu rādhēyaṁ śarēṇa nataparvaṇā।
08042007c tāḍayāmāsa saṁkruddhastiṣṭha tiṣṭhēti cābravīt।।
dhr̥ṣṭadyumnanādarō rādhēyanannu nataparvaṇa śaragaḷiṁda hoḍeyuttā saṁkruddhanāgi nillu nilleṁdu hēḷidanu.
08042008a vijayaṁ tu dhanuḥśrēṣṭhaṁ vidhunvānō mahārathaḥ।
08042008c pārṣatasya dhanuścittvā śarānāśīviṣōpamān।
08042008e tāḍayāmāsa saṁkruddhaḥ pārṣataṁ navabhiḥ śaraiḥ।।
mahāratha karṇanādarō śrēṣṭha vijaya dhanussannu ṭēṁkarisuttā pārṣatana dhanussannu sarpaviṣagaḷaṁtidda bāṇagaḷiṁda tuṁḍarisi, saṁkruddhanāgi pārṣatanannu oṁbhattu śaragaḷiṁda hoḍedanu.
08042009a tē varma hēmavikr̥taṁ bhittvā tasya mahātmanaḥ।
08042009c śōṇitāktā vyarājaṁta śakragōpā ivānagha।।
anagha! avugaḷu ā mahātmana hēmamaya kavacavannu bhēdisi raktadiṁda tōydu iṁdragōpagaḷaṁte hoḷeyuttiddavu.
08042010a tadapāsya dhanuścinnaṁ dhr̥ṣṭadyumnō mahārathaḥ।
08042010c anyaddhanurupādāya śarāṁścāśīviṣōpamān।
08042010e karṇaṁ vivyādha saptatyā śaraiḥ saṁnataparvabhiḥ।।
tuṁḍāda dhanussannesedu mahāratha dhr̥ṣṭadyumnanu innoṁdu dhanussannu ettikoṁḍu sarpaviṣadaṁtidda śaragaḷiṁda mattu eppattu sannataparva śaragaḷiṁda karṇanannu hoḍedanu.
08042011a tathaiva rājankarṇō'pi pārṣataṁ śatrutāpanaṁ।
08042011c drōṇaśatruṁ mahēṣvāsō vivyādha niśitaiḥ śaraiḥ।।
rājan! mahēṣvāsa karṇanū kūḍa drōṇaśatru śatrutāpana pārṣatanannu niśita śaragaḷiṁda hoḍedanu.
08042012a tasya karṇō mahārāja śaraṁ kanakabhūṣaṇaṁ।
08042012c prēṣayāmāsa saṁkruddhō mr̥tyudaṁḍamivāparaṁ।।
mahārāja! avana mēle karṇanu saṁkruddhanāgi mr̥tyudaṁḍadaṁtiruva innoṁdu kanakabhūṣaṇa śaravannu prayōgisidanu.
08042013a tamāpataṁtaṁ sahasā ghōrarūpaṁ viśāṁ patē।
08042013c ciccēda saptadhā rājaṁ śainēyaḥ kr̥tahastavat।।
viśāṁpatē! rājan! ativēgadalli avana mēle bīḷuttidda ā ghōrarūpada śaravannu śainēyanu kaicaḷakadiṁda ēḷu bhāgagaḷannāgi tuṁḍarisidanu.
08042014a dr̥ṣṭvā vinihitaṁ bāṇaṁ śaraiḥ karṇō viśāṁ patē।
08042014c sātyakiṁ śaravarṣēṇa samaṁtātparyavārayat।।
viśāṁpatē! tanna bāṇavannu śaragaḷiṁda nirasanagoḷisidudannu nōḍi karṇanu sātyakiyannu śaravarṣagaḷiṁda ellakaḍegaḷiṁdalū taḍedanu.
08042015a vivyādha cainaṁ samarē nārācaistatra saptabhiḥ।
08042015c taṁ pratyavidhyaccainēyaḥ śarairhēmavibhūṣitaiḥ।।
baḷika samaradalli ēḷu nārācagaḷiṁda avanannu hoḍeyalu adakke pratiyāgi śainēyanu hēmabhūṣita śaragaḷiṁda karṇanannu praharisidanu.
08042016a tatō yuddhamatīvāsīccakṣuḥśrōtrabhayāvahaṁ।
08042016c rājanghōraṁ ca citraṁ ca prēkṣaṇīyaṁ samaṁtataḥ।।
rājan! āga kaṇṇugaḷiṁda nōḍalū kivigaḷiṁda kēḷalū bhayaṁkaravāda yuddhavu prāraṁbhavāyitu. adu ghōravū vicitravū ellarītigaḷalli prēkṣaṇīyavū āgittu.
08042017a sarvēṣāṁ tatra bhūtānāṁ lōmaharṣō vyajāyata।
08042017c taddr̥ṣṭvā samarē karma karṇaśainēyayōrnr̥pa।।
nr̥pa! samaradalli karṇa-śainēyara ā karmagaḷannu nōḍi allidda sarva bhūtagaḷalliyū lōmaharṣavuṁṭāyitu.
08042018a ētasminnaṁtarē drauṇirabhyayātsumahābalaṁ।
08042018c pārṣataṁ śatrudamanaṁ śatruvīryāsunāśanaṁ।।
idara madhyadalli drauṇiyu sumahābala śatrudamana śatruvīryasunāśana pārṣatanannu ākramaṇisidanu.
08042019a abhyabhāṣata saṁkruddhō drauṇirdūrē dhanaṁjayē।
08042019c tiṣṭha tiṣṭhādya brahmaghna na mē jīvanvimōkṣyasē।।
saṁkruddhanāda drauṇiyu dhanaṁjaya dhr̥ṣṭadyumnanannu dūradiṁdalē saṁbōdhisi “brahmaghna! nillu! nillu! iṁdu nīnu nanniṁda jīvasahitavāgi hōguvudilla!” eṁdanu.
08042020a ityuktvā subhr̥śaṁ vīraḥ śīghrakr̥nniśitaiḥ śaraiḥ।
08042020c pārṣataṁ cādayāmāsa ghōrarūpaiḥ sutējanaiḥ।
08042020e yatamānaṁ paraṁ śaktyā yatamānō mahārathaḥ।।
hīge hēḷi vīra śīghrakarmi mahāratha aśvatthāmanu prayatnapaḍuttidda pārṣatanannu ghōrarūpada tējassuḷḷa niśita śaragaḷiṁda parama śaktiyannupayōgisi prayatnapaṭṭu praharisidanu.
08042021a yathā hi samarē drauṇiḥ pārṣataṁ vīkṣya māriṣa।
08042021c tathā drauṇiṁ raṇē dr̥ṣṭvā pārṣataḥ paravīrahā।
08042021e nātihr̥ṣṭamanā bhūtvā manyatē mr̥tyumātmanaḥ।।
māriṣa! samaradalli hēge drauṇiyu pārṣatanannu nōḍi avanē tanna mr̥tyuveṁdu tiḷidu khinnamanaskanādanō hāge raṇadalli drauṇiyannu nōḍida paravīraha pārśatanū khinnamanaskanādanu.
08042022a drauṇistu dr̥ṣṭvā rājēṁdra dhr̥ṣṭadyumnaṁ raṇē sthitaṁ।
08042022c krōdhēna niḥśvasanvīraḥ pārṣataṁ samupādravat।
rājēṁdra! raṇadalli niṁtidda dhr̥ṣṭadyumnanannu nōḍi vīra drauṇiyu krōdhadiṁda bhusuguṭṭuttā pārṣatanannu ākramaṇisidanu.
08042022e tāvanyōnyaṁ tu dr̥ṣṭvaiva saṁraṁbhaṁ jagmatuḥ paraṁ।।
08042023a athābravīnmahārāja drōṇaputraḥ pratāpavān।
08042023c dhr̥ṣṭadyumnaṁ samīpasthaṁ tvaramāṇō viśāṁ patē।
08042023e pāṁcālāpasadādya tvāṁ prēṣayiṣyāmi mr̥tyavē।।
anyōnyarannu kaṁḍoḍaneyē avaribbarū parama kruddharādaru. mahārāja! viśāṁpatē! āga pratāpavān drōṇaputranu tvaremāḍi samīpadallidda dhr̥ṣṭadyumnananige hēḷidanu: “pāṁcālakulakaḷaṁkanē! iṁdu nānu ninnannu mr̥tyuvige oppisuttēne!
08042024a pāpaṁ hi yattvayā karma ghnatā drōṇaṁ purā kr̥taṁ।
08042024c adya tvā patsyatē tadvai yathā hyakuśalaṁ tathā।।
hiṁde nīnu esagida drōṇavadheyu pāpa karmavāgittu. adē iṁdu ninnannu, eṣṭu pāpiṣṭavāgittō aṣṭu saṁtāpagoḷisuttade!
08042025a arakṣyamāṇaḥ pārthēna yadi tiṣṭhasi saṁyugē।
08042025c nāpakramasi vā mūḍha satyamētadbravīmi tē।।
mūḍha! yuddhadalli pārthanu ninnannu rakṣisalu nilladiddare athavā nīnu palāyana māḍadiddare ninnannu saṁharisuttēne. satyavannē hēḷuttiddēne!”
08042026a ēvamuktaḥ pratyuvāca dhr̥ṣṭadyumnaḥ pratāpavān।
08042026c prativākyaṁ sa ēvāsirmāmakō dāsyatē tava।
08042026e yēnaiva tē piturdattaṁ yatamānasya saṁyugē।।
idannu kēḷi pratāpavān dhr̥ṣṭadyumnanu uttarisidanu: “ninage sariyāda uttaravannu nanna ī khaḍgavē koḍalide! yuddhadalli prayatnapaḍuttidda ninna taṁdegū idē uttaravannu koṭṭittu!
08042027a yadi tāvanmayā drōṇō nihatō brāhmaṇabruvaḥ।
08042027c tvāmidānīṁ kathaṁ yuddhē na haniṣyāmi vikramāt।।
brāhmaṇaneṁdu kēvala kareyisikoḷḷuttidda ninna ā drōṇanannu nānu saṁharisiruvāga ī yuddhadalli ninnannu nānu vikramadiṁda ēke kollabāradu?”
08042028a ēvamuktvā mahārāja sēnāpatiramarṣaṇaḥ।
08042028c niśitēnātha bāṇēna drauṇiṁ vivyādha pārṣataḥ।।
mahārāja! hīge hēḷi amarṣaṇa sēnāpati pārṣatanu niśita bāṇagaḷiṁda drauṇiyannu praharisidanu.
08042029a tatō drauṇiḥ susaṁkruddhaḥ śaraiḥ saṁnataparvabhiḥ।
08042029c prāccādayaddiśō rājan dhr̥ṣṭadyumnasya saṁyugē।।
rājan! āga saṁkruddhanāda drauṇiyu sannataparva śaragaḷiṁda raṇadalli ellakaḍegaḷiṁda dhr̥ṣṭadyumnanannu muccibiṭṭanu.
08042030a naivāṁtarikṣaṁ na diśō naiva yōdhāḥ samaṁtataḥ।
08042030c dr̥śyaṁtē vai mahārāja śaraiścannāḥ sahasraśaḥ।।
mahārāja! sahasrāru śaragaḷiṁda muccihōgiddudariṁda yōdharige suttalū aṁtarikṣavāgalī dikkugaḷāgalī kāṇadaṁtāyitu.
08042031a tathaiva pārṣatō rājandrauṇimāhavaśōbhinaṁ।
08042031c śaraiḥ saṁcādayāmāsa sūtaputrasya paśyataḥ।।
rājan! hāge pārṣatanū kūḍa sūtaputranu nōḍuttiddaṁteyē yuddhaśōbhī drauṇiyannu śaragaḷiṁda muccibiṭṭanu.
08042032a rādhēyō'pi mahārāja pāṁcālānsaha pāṁḍavaiḥ।
08042032c draupadēyānyudhāmanyuṁ sātyakiṁ ca mahārathaṁ।
08042032e ēkaḥ sa vārayāmāsa prēkṣaṇīyaḥ samaṁtataḥ।।
mahārāja! ellakaḍegaḷiṁdalū prēkṣaṇīyanāgidda rādhēyanādarō obbanē pāṁḍavaroṁdige pāṁcālarannū, draupadēyarannū, mahāratha yudhāmanyu sātyakiyannū taḍeyuttiddanu.
08042033a dhr̥ṣṭadyumnō'pi samarē drauṇēściccēda kārmukaṁ।
08042033c tadapāsya dhanuścinnamanyadādatta kārmukaṁ।
08042033e vēgavatsamarē ghōraṁ śarāṁścāśīviṣōpamān।।
dhr̥ṣṭadyumnanādarō samaradalli drauṇiya billannu tuṁḍarisidanu. āga samaradalli vēgavaṁta aśvatthāmanu tuṁḍāda billannu esedu innoṁdu billannu tegedukoṁḍu sarpaviṣagaḷaṁtidda ghōra bāṇagaḷannu hūḍidanu.
08042034a sa pārṣatasya rājēṁdra dhanuḥ śaktiṁ gadāṁ dhvajaṁ।
08042034c hayānsūtaṁ rathaṁ caiva nimēṣādvyadhamaccaraiḥ।।
rājēṁdra! avanu nimiṣamātradalli ā śaragaḷiṁda pārṣatana dhanussu-śakti-gade-dhvaja-kuduregaḷu-sārathi mattu rathavannū nāśagoḷisidanu.
08042035a sa cinnadhanvā virathō hatāśvō hatasārathiḥ।
08042035c khaḍgamādatta vipulaṁ śatacaṁdraṁ ca bhānumat।।
dhanussu tuṁḍāgidda virathanū, hatāśvanū, hatasārathiyū āgidda dhr̥ṣṭadyumnanu śatacaṁdragaḷaṁte hoḷeyuttidda vipula khaḍgavannu tegedukoṁḍanu.
08042036a drauṇistadapi rājēṁdra bhallaiḥ kṣipraṁ mahārathaḥ।
08042036c cicchēda samarē vīraḥ kṣiprahastō dr̥ḍhāyudhaḥ।
08042036e rathādanavarūḍhasya tadadbhutamivābhavat।।
rājēṁdra! samaradalli avanu rathadiṁda keḷagiḷiyuvudaroḷagē dr̥ḍhāyudha kṣiprahasta vīra mahāratha drauṇiyu bēganē bhallagaḷiṁda khaḍgavannu kattarisidanu. adoṁdu adbhutavē āgittu!
08042037a dhr̥ṣṭadyumnaṁ tu virathaṁ hatāśvaṁ cinnakārmukaṁ।
08042037c śaraiśca bahudhā viddhamastraiśca śakalīkr̥taṁ।
08042037e nātaradbharataśrēṣṭha yatamānō mahārathaḥ।।
bharataśrēṣṭha! virathanāgidda, aśvagaḷannu kaḷedukoṁḍidda, dhanussutuṁḍāgidda dhr̥ṣṭadyumnanannu aśvatthāmanu anēka śarasamūhagaḷiṁda gāyagoḷisidanu. ādare mahāratha drauṇiyu eṣṭu prayatnapaṭṭarū bāṇagaḷiṁda dhr̥ṣṭadyumnanannu saṁharisalu āgalilla.
08042038a tasyāṁtamiṣubhī rājanyadā drauṇirna jagmivān।
08042038c atha tyaktvā dhanurvīraḥ pārṣataṁ tvaritō'nvagāt।।
rājan! avanannu bāṇagaḷiṁda saṁharisalu āgadiralu dhanurvīra drauṇiyu billa-bāṇagaḷannu bisuṭu tvaremāḍi pārṣatana kaḍe nuggidanu.
08042039a āsīdādravatō rājanvēgastasya mahātmanaḥ।
08042039c garuḍasyēva patatō jighr̥kṣōḥ pannagōttamaṁ।।
rājan! ōḍi baruttidda avana vēgavu haridāḍuva sarpagaḷannu bhakṣisalu aṁtarikṣadiṁda keḷakke eraguva garuḍapakṣiya vēgakke samanāgittu.
08042040a ētasminnēva kālē tu mādhavō'rjunamabravīt।
08042040c paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṁ prati।
08042040e yatnaṁ karōti vipulaṁ hanyāccainamasaṁśayaṁ।।
idē samayadalli mādhavanu arjunanige iṁteṁdanu: “pārtha! nōḍu! drauṇiyu pārṣatana vadhege vipula prayatnapaḍuttiruvudannu nōḍu. nissaṁśayavāgiyū avanannu koṁdēbiḍuttāne!
08042041a taṁ mōcaya mahābāhō pārṣataṁ śatrutāpanaṁ।
08042041c drauṇērāsyamanuprāptaṁ mr̥tyōrāsyagataṁ yathā।।
mahābāhō! sāvina davaḍeyaṁtiruva drauṇiya kaiyalli silukiruva śatrutāpana pārṣatanannu vimōcisu!”
08042042a ēvamuktvā mahārāja vāsudēvaḥ pratāpavān।
08042042c praiṣayattatra turagānyatra drauṇirvyavasthitaḥ।।
mahārāja! hīge hēḷi pratāpavān vāsudēvanu drauṇiyiddallige kuduregaḷannu ōḍisidanu.
08042043a tē hayāścaṁdrasaṁkāśāḥ kēśavēna pracōditāḥ।
08042043c pibaṁta iva tadvyōma jagmurdrauṇirathaṁ prati।।
caṁdrasaṁkāśa ā kuduregaḷu kēśavaniṁda pracōditagoṁḍu ākāśavannē kuḍidubiḍuvavō ennuvaṁte vēgavāgi drauṇirathada baḷi baṁdavu.
08042044a dr̥ṣṭvāyāṁtau mahāvīryāvubhau kr̥ṣṇadhanaṁjayau।
08042044c dhr̥ṣṭadyumnavadhē rājaṁścakrē yatnaṁ mahābalaḥ।।
rājan! mahāvīryarāda kr̥ṣṇa-dhanaṁjayaribbarū baṁdamēlū mahābala drauṇiyu dhr̥ṣṭadyumnana vadheya prayatnavannu māḍuttalē iddanu.
08042045a vikr̥ṣyamāṇaṁ dr̥ṣṭvaiva dhr̥ṣṭadyumnaṁ janēśvara।
08042045c śarāṁścikṣēpa vai pārthō drauṇiṁ prati mahābalaḥ।।
janēśvara! dhr̥ṣṭadyumnanannu eḷedāḍuttiruvudannu nōḍi mahābala pārthanu drauṇiya mēle śaragaḷannu prayōgisidanu.
08042046a tē śarā hēmavikr̥tā gāṁḍīvaprēṣitā bhr̥śaṁ।
08042046c drauṇimāsādya viviśurvalmīkamiva pannagāḥ।।
gāṁḍīvadiṁda praharisalpaṭṭa ā hēmavikr̥ta śaragaḷu – hāvugaḷu bilavannu hoguvaṁte – drauṇiya śarīravannu hokkavu.
08042047a sa vidhvastaiḥ śarairghōrairdrōṇaputraḥ pratāpavān।
08042047c rathamāruruhē vīrō dhanaṁjayaśarārditaḥ।
08042047e pragr̥hya ca dhanuḥ śrēṣṭhaṁ pārthaṁ vivyādha sāyakaiḥ।।
ā ghōra śaragaḷiṁda gāyagoṁḍa pratāpavān vīra drōṇaputranu tanna rathavannēridanu. dhanaṁjayana śaragaḷiṁda pīḍitanāda avanu śrēṣṭha dhanussannu hiḍidu pārthanannu sāyakagaḷiṁda hoḍedanu.
08042048a ētasminnaṁtarē vīraḥ sahadēvō janādhipa।
08042048c apōvāha rathēnājau pārṣataṁ śatrutāpanaṁ।।
janādhipa! idara madhyadalli vīra sahadēvanu śatrutāpana pārṣatanannu tanna rathadalli kuḷḷirisikoṁḍu dūrakaredukoṁḍu hōdanu.
08042049a arjunō'pi mahārāja drauṇiṁ vivyādha patribhiḥ।
08042049c taṁ drōṇaputraḥ saṁkruddhō bāhvōrurasi cārdayat।।
mahārāja! arjunanū kūḍa drauṇiyannu patrigaḷiṁda hoḍedanu. avanannu saṁkruddhanāda drōṇaputranu bāhugaḷu mattu edege hoḍedanu.
08042050a krōdhitastu raṇē pārthō nārācaṁ kālasammitaṁ।
08042050c drōṇaputrāya cikṣēpa kāladaṁḍamivāparaṁ।
08042050e sa brāhmaṇasyāṁsadēśē nipapāta mahādyutiḥ।।
raṇadalli krōdhitanāda pārthanu innoṁdu kāladaṁḍadaṁtiruva kālasammita nārācavannu drōṇaputrana mēle prayōgisidanu. ā mahādyuti bāṇavu brāhmaṇana hegalina mēle bidditu.
08042051a sa vihvalō mahārāja śaravēgēna saṁyugē।
08042051c niṣasāda rathōpasthē vaiklavyaṁ ca paraṁ yayau।।
mahārāja! saṁyugadalli śaravēgadiṁda vihvalanāda aśvatthāmanu pīṭhakke oragi mūrchitanādanu.
08042052a tataḥ karṇō mahārāja vyākṣipadvijayaṁ dhanuḥ।
08042052c arjunaṁ samarē kruddhaḥ prēkṣamāṇō muhurmuhuḥ।
08042052e dvairathaṁ cāpi pārthēna kāmayānō mahāraṇē।।
mahārāja! āga mahāraṇadalli pārthanoṁdige dvairatha yuddhavannu bayasuttidda karṇanu kruddhanāgi samaradalli vijaya dhanussannu seḷeyuttā arjunanannu bāri bārigū nōḍuttiddanu.
08042053a taṁ tu hitvā hataṁ vīraṁ sārathiḥ śatrukarśanaṁ।
08042053c apōvāha rathēnājau tvaramāṇō raṇājirāt।।
aśvatthāmanu mūrchehōdudannu nōḍida sārathiyu tvaremāḍi ā śatrukarśana vīranannu raṇaraṁgadiṁda koṁḍoydanu.
08042054a athōtkruṣṭaṁ mahārāja pāṁcālairjitakāśibhiḥ।
08042054c mōkṣitaṁ pārṣataṁ dr̥ṣṭvā drōṇaputraṁ ca pīḍitaṁ।।
mahārāja! pārṣatanu biḍugaḍe hoṁdidudannū drōṇaputranu pīḍitanādudannū nōḍi vijayōtsāhī pāṁcālaru jōrāgi garjisidaru.
08042055a vāditrāṇi ca divyāni prāvādyaṁta sahasraśaḥ।
08042055c siṁhanādaśca saṁjajñē dr̥ṣṭvā ghōraṁ mahādbhutaṁ।।
sāvirāru divya vādyagaḷu moḷagidavu. ā ghōra mahādbhutavannu nōḍi siṁhanādagaḷādavu.
08042056a ēvaṁ kr̥tvābravītpārthō vāsudēvaṁ dhanaṁjayaḥ।
08042056c yāhi saṁśaptakān kr̥ṣṇa kāryamētatparaṁ mama।।
hīge māḍi pārtha dhanaṁjayanu vāsudēvanige “kr̥ṣṇa! saṁśaptakarallige koṁḍoyyi! adoṁdu nanna parama kāryavuḷidide!” eṁdanu.
08042057a tataḥ prayātō dāśārhaḥ śrutvā pāṁḍavabhāṣitaṁ।
08042057c rathēnātipatākēna manōmārutaraṁhasā।।
pāṁḍavanāḍida mātannu kēḷi dāśārhanu ettara patākeyuḷḷa manōvēga rathavannu naḍesidanu.”
samāpti
iti śrī mahābhāratē karṇaparvaṇi drauṇyapayānē dvācatvāriṁśō'dhyāyaḥ।।
idu śrī mahābhāratadalli karṇaparvadalli drauṇyapayāna ennuva nalvatteraḍanē adhyāyavu.