pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
karṇa parva
karṇavadha parva
adhyāya 18
sāra
ulūkaniṁda yuyutsuvina sōlu (1-11). kaurava śrutakīrti mattu draupadēya śatānīkara yuddha (12-16). sutasōma-śakuniyara yuddha; sutasōmana sōlu (17-40). kr̥pa-dhr̥ṣṭadyumnara yuddha; dr̥ṣṭadyumnana sōlu (41-60). kr̥tavarma-śikhaṁḍiyara yuddha; śikhaṁḍiyu mūrchehōdudu (61-76).
08018001 saṁjaya uvāca।
08018001a yuyutsuṁ tava putraṁ tu prādravaṁtaṁ mahadbalaṁ।
08018001c ulūkō'bhyapatattūrṇaṁ tiṣṭha tiṣṭhēti cābravīt।।
saṁjayanu hēḷidanu: “mahāsēneyannu ōḍihōguvaṁte māḍuttidda ninna putra yuyutsuvannu ulūkanu takṣaṇavē ākramaṇisi nillu nilleṁdu hēḷidanu.
08018002a yuyutsustu tatō rājaṁ śitadhārēṇa patriṇā।
08018002c ulūkaṁ tāḍayāmāsa vajrēṇēṁdra ivācalaṁ।।
rājan! āga yuyutsuvādarō niśita bāṇagaḷiṁda iṁdranu vajradiṁda parvatavannu hoḍeyuvaṁte ulūkanannu hoḍedanu.
08018003a ulūkastu tataḥ kruddhastava putrasya saṁyugē।
08018003c kṣuraprēṇa dhanuścittvā tāḍayāmāsa karṇinā।।
āga ulūkanādarō saṁyugadalli ninna magana mēle kruddhanāgi kṣurapradiṁda dhanussannu kattarisi karṇigaḷiṁda hoḍeyatoḍagidanu.
08018004a tadapāsya dhanuścinnaṁ yuyutsurvēgavattaraṁ।
08018004c anyadādatta sumahaccāpaṁ saṁraktalōcanaḥ।।
āga saṁraktalōcananāda yuyutsuvu tuṁḍāda dhanussannu esedu innoṁdu vēgavattara dhanussannu tegedukoṁḍanu.
08018005a śākuniṁ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha।
08018005c sārathiṁ tribhirānarcattaṁ ca bhūyō vyavidhyata।।
bharatarṣabha! avanu śakuniya maganannu aravattu bāṇagaḷiṁda hoḍedanu. sārathiyannu mūrariṁda hoḍedu innomme ulūkanannu praharisidanu.
08018006a ulūkastaṁ tu viṁśatyā viddhvā hēmavibhūṣitaiḥ।
08018006c athāsya samarē kruddhō dhvajaṁ ciccēda kāṁcanaṁ।।
ulūkanādarō samaradalli kruddhanāgi yuyutsuvannu ippattu hēmabhūṣita bāṇagaḷiṁda hoḍedu avana kāṁcanadhvajavannu tuṁḍarisidanu.
08018007a sa ccinnayaṣṭiḥ sumahāṁ śīryamāṇō mahādhvajaḥ।
08018007c papāta pramukhē rājanyuyutsōḥ kāṁcanōjjvalaḥ।।
rājan! daṁḍavu tuṁḍāda ā kāṁcanōjvala mahādhvajavu chinna-chinnavāgi yuyutsuvina edurinalliyē bidditu.
08018008a dhvajamunmathitaṁ dr̥ṣṭvā yuyutsuḥ krōdhamūrcitaḥ।
08018008c ulūkaṁ paṁcabhirbāṇairājaghāna stanāṁtarē।।
dhvajavu dhvaṁsavādudannu nōḍi krōdhamūrchitanāda yuyutsuvu aidu bāṇagaḷiṁda ulūkana vakṣasthaḷakke hoḍedanu.
08018009a ulūkastasya bhallēna tailadhautēna māriṣa।
08018009c śiraściccēda sahasā yaṁturbharatasattama।।
māriṣa! rathasattama ulūkanu ommelē tanna tailadhauta bhalladiṁda yuyutsuvina sārathiya śiravannu kattarisidanu.
08018010a jaghāna caturō'śvāṁśca taṁ ca vivyādha paṁcabhiḥ।
08018010c sō'tividdhō balavatā pratyapāyādrathāṁtaraṁ।।
avana nālku kuduregaḷannū saṁharisi avanannu aidu bāṇagaḷiṁda gāyagoḷisidanu. hīge balavattaravāgi praharisalpaṭṭa yuyutsuvu innoṁdu rathavannēri palāyanamāḍidanu.
08018011a taṁ nirjitya raṇē rājannulūkastvaritō yayau।
08018011c pāṁcālānsr̥ṁjayāṁścaiva vinighnanniśitaiḥ śaraiḥ।।
rājan! raṇadalli yuyutsuvannu jayisi ulūkanu tvaremāḍi niśita śaragaḷiṁda pāṁcālarannu mattu sr̥ṁjayarannu saṁharisuttā horaṭanu.
08018012a śatānīkaṁ mahārāja śrutakarmā sutastava।
08018012c vyaśvasūtarathaṁ cakrē nimēṣārdhādasaṁbhramaṁ।।
mahārāja! ninna maga śrutakarmanu gābarigoḷḷadē nimiṣārdhadalli śatānīkanannu kuduregaḷu, sārathi mattu rathagaḷiṁda vihīnanannāgi māḍidanu.
08018013a hatāśvē tu rathē tiṣṭhaṁ śatānīkō mahābalaḥ।
08018013c gadāṁ cikṣēpa saṁkruddhastava putrasya māriṣa।।
māriṣa! mahābala śatānīkanu kuduregaḷu hatavāgalu rathadamēleyē niṁtu kruddhanāgi ninna magana mēle gadeyannu esedanu.
08018014a sā kr̥tvā syaṁdanaṁ bhasma hayāṁścaiva sasārathīn।
08018014c papāta dharaṇīṁ tūrṇaṁ dārayaṁtīva bhārata।।
bhārata! ā gadeyu śrutakarmanu rathavannu kuduregaḷu mattu sārathiyoṁdige bhasmībhūtavannāgi māḍi sīḷibiḍuvudō ennuvaṁte bhūmiya mēle bidditu.
08018015a tāvubhau virathau vīrau kurūṇāṁ kīrtivardhanau।
08018015c apākramētāṁ yuddhārtau prēkṣamāṇau parasparaṁ।।
yuddhārtigaḷāgidda ā ibbaru viratha vīra kurugaḷa kīrtivardhanaru paraspararannu nōḍuttā hiṁdesaridaru.
08018016a putrastu tava saṁbhrāṁtō vivitsō rathamāviśat।
08018016c śatānīkō'pi tvaritaḥ prativiṁdyarathaṁ gataḥ।।
saṁbhrāṁtanāda ninna maganādarō vivitsuvina rathavannu ēridanu. śatānīkanū kūḍa tvaremāḍi prativiṁdyana rathakke hōdanu.
08018017a sutasōmastu śakuniṁ vivyādha niśitaiḥ śaraiḥ।
08018017c nākaṁpayata saṁrabdhō vāryōgha iva parvataṁ।।
sutasōmanādarō śakuniyannu niśita śaragaḷiṁda hoḍedanu. ādarū bhirugāḷiyu parvatavannu hēge alugāḍisuvudillavō hāge śakuniyu saṁrabdhanāgi kaṁpisalilla.
08018018a sutasōmastu taṁ dr̥ṣṭvā pituratyaṁtavairiṇaṁ।
08018018c śarairanēkasāhasraiścādayāmāsa bhārata।।
bhārata! tanna taṁdeya atyaṁta vairi śakuniyannu nōḍi sutasōmanādarō anēka sahasra śaragaḷiṁda avanannu musukidanu.
08018019a tāṁ śarāṁ śakunistūrṇaṁ ciccēdānyaiḥ patatribhiḥ।
08018019c laghvastraścitrayōdhī ca jitakāśī ca saṁyugē।।
saṁyugadalli astragaḷalli hastalāghavavannu hoṁdidda citrayōdhī vijayaśrīyiṁda suśōbhitanāgidda śakuniyu ā śaragaḷannu takṣaṇavē anya patatrigaḷiṁda tuṁḍarisidanu.
08018020a nivārya samarē cāpi śarāṁstānniśitaiḥ śaraiḥ।
08018020c ājaghāna susaṁkruddhaḥ sutasōmaṁ tribhiḥ śaraiḥ।।
samaradalli ā śaragaḷannu niśita śaragaḷiṁda taḍedu susaṁkruddha śakuniyu sutasōmanannu mūru śaragaḷiṁda gāyagoḷisidanu.
08018021a tasyāśvānkētanaṁ sūtaṁ tilaśō vyadhamaccaraiḥ।
08018021c syālastava mahāvīryastatastē cukruśurjanāḥ।।
āga mahāvīrya ninna bāvamaidunanu śaragaḷiṁda sutasōmana kuduregaḷu, dhvaja mattu sūtarannu eḷḷinaṣṭu nuccunūrumāḍidanu. āga allidda janaru harṣasūcakavāgi kūgidaru.
08018022a hatāśvō virathaścaiva cinnadhanvā ca māriṣa।
08018022c dhanvī dhanurvaraṁ gr̥hya rathādbhūmāvatiṣṭhata।।
māriṣa! hatāśvanū virathanū, cinnadhanviyū āda dhanvī sutasōmanu śrēṣṭha dhanussannu hiḍidu rathadiṁdiḷidu bhūmiya mēle niṁtanu.
08018022e vyasr̥jatsāyakāṁścaiva svarṇapuṁkhāṁ śilāśitān।
08018023a cādayāmāsuratha tē tava syālasya taṁ rathaṁ।।
svarṇapuṁkhagaḷa śilāśita sāyakagaḷannu prayōgisuttā avanu ninna bāvana rathavannē muccibiṭṭanu.
08018023c pataṁgānāmiva vrātāḥ śaravrātā mahārathaṁ।
08018024a rathōpasthānsamīkṣyāpi vivyathē naiva saubalaḥ।।
08018024c pramr̥dnaṁśca śarāṁstāṁstāṁ śaravrātairmahāyaśāḥ।
miḍitegaḷōpādiyalli mahārathavannu samīpisuttidda ā śaravrātavannu rathadalli kuḷitidda saubalanu nōḍiyū kūḍa svalpavādarū vyathepaḍalilla. mahāyaśasvi śakuniyu ā śaragaḷa maḷeyannu śaragaḷiṁdalē dhvaṁsagoḷisidanu.
08018025a tatrātuṣyaṁta yōdhāśca siddhāścāpi divi sthitāḥ।।
08018025c sutasōmasya tatkarma dr̥ṣṭvāśraddhēyamadbhutaṁ।
08018025e rathasthaṁ nr̥patiṁ taṁ tu padātiḥ sannayōdhayat।।
sutasōmanādarō padātiyāgiyē rathasthanāgidda ā nr̥patiyoḍane yuddhamāḍuttiddanu. avana ā naṁbalasādhya adbhuta kr̥tyavannu nōḍi itara yōdharū, ākāśadalli neredidda siddharū harṣitarādaru.
08018026a tasya tīkṣṇairmahāvēgairbhallaiḥ saṁnataparvabhiḥ।
08018026c vyahanatkārmukaṁ rājā tūṇīraṁ caiva sarvaśaḥ।।
ā samayadalli rājā śakuniyu mahāvēgada tīkṣṇa sannataparta bhallagaḷiṁda sutasōmana dhanussannū battaḷikeyannū saṁpūrṇavāgi nāśagoḷisidanu.
08018027a sa ccinnadhanvā samarē khaḍgamudyamya nānadan।
08018027c vaiḍūryōtpalavarṇābhaṁ hastidaṁtamayatsaruṁ।।
dhanussu tuṁḍāda sutasōmanu vaiḍūryamaṇi mattu nīlakamalagaḷa baṇṇada āneya daṁtada hiḍiyidda khaḍgavannu mēletti siṁhanādagaidanu.
08018028a bhrāmyamāṇaṁ tatastaṁ tu vimalāṁbaravarcasaṁ।
08018028c kālōpamaṁ tatō mēnē sutasōmasya dhīmataḥ।।
śuddha ākāśada kāṁtiyidda ā khaḍgavannu tirugisuttidda dhīmata sutasōmanannu śakuniyu kālaneṁdē bhāvisidanu.
08018029a sō'caratsahasā khaḍgī maṁḍalāni sahasraśaḥ।
08018029c caturviṁśanmahārāja śikṣābalasamanvitaḥ।।
mahārāja! śikṣābalasamanvita khaḍgadhārī sutasōmanu hadinālku sāvira maṁḍalagaḷalli saṁcarisuttiddanu.
08018030a saubalastu tatastasya śarāṁścikṣēpa vīryavān।
08018030c tānāpatata ēvāśu ciccēda paramāsinā।।
vīryavān saubalanādarō avana mēle śaragaḷannu prayōgisalu bīḷuvudaroḷagē sutasōmanu śrēṣṭha khaḍgadiṁda avugaḷannu tuṁḍarisidanu.
08018031a tataḥ kruddhō mahārāja saubalaḥ paravīrahā।
08018031c prāhiṇōtsutasōmasya śarānāśīviṣōpamān।।
mahārāja! āga paravīraha saubalanu kruddhanāgi sutasōmana mēle sarpaviṣagaḷige samāna śaragaḷannu prayōgisidanu.
08018032a ciccēda tāṁśca khaḍgēna śikṣayā ca balēna ca।
08018032c darśaya'llāghavaṁ yuddhē tārkṣyavīryasamadyutiḥ।।
garuḍana vīrya samadyuti sutasōmanu tanna śikṣaṇa mattu balagaḷiṁda ā bāṇagaḷannu khaḍgadiṁda tuṁḍarisi yuddhadalli tanna hastalāghavavannu tōrisidanu.
08018033a tasya saṁcaratō rājanmaṁḍalāvartanē tadā।
08018033c kṣuraprēṇa sutīkṣṇēna khaḍgaṁ ciccēda suprabhaṁ।।
rājan! āga maṁḍalāvartadalli saṁcarisuttidda śakuniyu tīkṣṇa kṣurapradiṁda sutasōmana suprabha khaḍgavannu kattarisidanu.
08018034a sa ccinnaḥ sahasā bhūmau nipapāta mahānasiḥ।
08018034c avaśasya sthitaṁ hastē taṁ khaḍgaṁ satsaruṁ tadā।।
tuṁḍāda ā mahākhaḍgavu kūḍalē bhūmiya mēle bidditu. ā khaḍgada suṁdara hiḍiyu mātra sutasōmana kaiyalliyē uḷiyitu.
08018035a cinnamājñāya nistriṁśamavaplutya padāni ṣaṭ।
08018035c prāvidhyata tataḥ śēṣaṁ sutasōmō mahārathaḥ।।
tanna khaḍgavu tuṁḍāyiteṁdu tiḷida mahāratha sutasōmanu kūḍalē āru hejje muṁde hōgi tanna kaiyalli uḷididda ā khaḍgada ardhabhāgadiṁdalē śakuniyannu praharisidanu.
08018036a sa ccittvā saguṇaṁ cāpaṁ raṇē tasya mahātmanaḥ।
08018036c papāta dharaṇīṁ tūrṇaṁ svarṇavajravibhūṣitaḥ।।
svarṇavajravibhūṣita ā khaḍgada tuṁḍu mahātma śakuniya uttama cāpavannu tuṁḍarisi takṣaṇavē raṇabhūmiya mēle bidditu.
08018036E sutasōmastatō'gaccaccrutakīrtērmahārathaṁ।
08018037a saubalō'pi dhanurgr̥hya ghōramanyatsuduḥsahaṁ।।
08018037c abhyayātpāṁḍavānīkaṁ nighnaṁ śatrugaṇānbahūn।
āga sutasōmanu śrutakīrtiya mahārathavannu hattidanu. saubalanū kūḍa innoṁdu duḥssaha ghōra dhanussannu tegedukoṁḍu pāṁḍava sēneyannu hokku anēka śatrugaḷannu saṁharisidanu.
08018038a tatra nādō mahānāsītpāṁḍavānāṁ viśāṁ patē।।
08018038c saubalaṁ samarē dr̥ṣṭvā vicaraṁtamabhītavat।
viśāṁpatē! āga samaradalli bhītiyē illadavanaṁte saṁcarisuttidda saubalanannu nōḍi pāṁḍavara kaḍeyalli mahā kōlāhalavuṁṭāyitu.
08018039a tānyanīkāni dr̥ptāni śastravaṁti mahāṁti ca।।
08018039c drāvyamāṇānyadr̥śyaṁta saubalēna mahātmanā।
śastragaḷannu hoṁdidda darpita pāṁḍavara mahā sēnegaḷu mahātma saubalaniṁda ōḍisalpaḍuttiruvudannu nāvu nōḍidevu.
08018040a yathā daityacamūṁ rājandēvarājō mamarda ha।।
08018040c tathaiva pāṁḍavīṁ sēnāṁ saubalēyō vyanāśayat।
rājan! daityasēneyannu dēvarājanu hēge mardisidanō hāge pāṁḍavī sēneyu saubalaniṁda nāśagoṁḍitu.
08018041a dhr̥ṣṭadyumnaṁ kr̥pō rājanvārayāmāsa saṁyugē।।
08018041c yathā dr̥ptaṁ vanē nāgaṁ śarabhō vārayēdyudhi।
rājan! vanadalli śarabhavu darpita āneyannu hoḍedāḍi taḍeyuvaṁte yuddhadalli kr̥panu dhr̥ṣṭadyumnanannu taḍedanu.
08018042a niruddhaḥ pārṣatastēna gautamēna balīyasā।।
08018042c padātpadaṁ vicalituṁ nāśaknōttatra bhārata।
bhārata! balaśāli gautamaniṁda taḍeyalpaṭṭa pārṣatanige oṁdu hejjeyannū muṁdiḍalu sādhyavāgalilla.
08018043a gautamasya vapurdr̥ṣṭvā dhr̥ṣṭadyumnarathaṁ prati।।
08018043c vitrēsuḥ sarvabhūtāni kṣayaṁ prāptaṁ ca mēnirē।
dhr̥ṣṭadyumnana rathada baḷi gautamana rūpavannu kaṁḍu sarvabhūtagaḷū praḷayavē prāptavāyitō eṁdukoṁḍu naḍugidavu.
08018044a tatrāvōcanvimanasō rathinaḥ sādinastathā।।
08018044c drōṇasya nidhanē nūnaṁ saṁkruddhō dvipadāṁ varaḥ।
08018045a śāradvatō mahātējā divyāstravidudāradhīḥ।।
08018045c api svasti bhavēdadya dhr̥ṣṭadyumnasya gautamāt।
vimanaskarāgidda rathigaḷū kuduresavārarū tammalliyē mātanāḍikoḷḷuttiddaru: “drōṇana nidhanadiṁdāgi dvipadaralli śrēṣṭha kr̥panu tuṁbā saṁkruddhanāgiddāne. mahātējasvi, divyāstravidu, udārabuddhiya śāradvata gautamaniṁda iṁdu dhr̥ṣṭadyumnanige oḷḷeyadēnādarū āgabahudē?
08018046a apīyaṁ vāhinī kr̥tsnā mucyēta mahatō bhayāt।।
08018046c apyayaṁ brāhmaṇaḥ sarvānna nō hanyātsamāgatān।
ī saṁpūrṇa sēneyu mahābhayadiṁda biḍugaḍe hoṁdaballadē? ī brāhmaṇanu sēriruva nammellarannū saṁharisadē biṭṭāneyē?
08018047a yādr̥śaṁ dr̥śyatē rūpaṁ aṁtakapratimaṁ bhr̥śaṁ।।
08018047c gamiṣyatyadya padavīṁ bhāradvājasya saṁyugē।
avana ī rūpavu aṁtakana rūpadaṁteyē tōruttide. iṁdu kr̥panū kūḍa yuddhadalli bhāradvāja drōṇana padaviyalli hōguttiddāne.
08018048a ācāryaḥ kṣiprahastaśca vijayī ca sadā yudhi।।
08018048c astravānvīryasaṁpannaḥ krōdhēna ca samanvitaḥ।
08018049a pārṣataśca bhr̥śaṁ yuddhē vimukhō'dyāpi lakṣyatē।।
08018049c ityēvaṁ vividhā vācastāvakānāṁ paraiḥ saha।
ācāryanu kṣiprahastanu. yuddhadalli sadā vijayagaḷisuvavanu. astravānanū vīryasaṁpannanū āda ivanu krōdhasamanvitanāgiddāne. ī yuddhadalli pārṣatanu vimukhanāguttāne eṁdē kaṁḍubaruttide!” hīge vividha rītiyalli ninnavaru mattu śatrugaḷu mātanāḍikoḷḷuttiddaru.
08018050a viniḥśvasya tataḥ kruddhaḥ kr̥paḥ śāradvatō nr̥pa।।
08018050c pārṣataṁ cādayāmāsa niścēṣṭaṁ sarvamarmasu।
nr̥pa! āga kōpadiṁda niṭṭusiru biḍuttā śāradvata kr̥panu pārṣatanannu ella kaḍegaḷiṁda praharisi niścēṣṭanannāgisidanu.
08018051a sa vadhyamānaḥ samarē gautamēna mahātmanā।।
08018051c kartavyaṁ na prajānāti mōhitaḥ paramāhavē।
samaradalli mahātma gautamaniṁda vadhisalpaḍuttidda dhr̥ṣṭadyumnanu mōhitanāgi yuddadalli ēnu māḍabēkennuvudannē tiḷiyadādanu.
08018052a tamabravīttatō yaṁtā kaccit kṣēmaṁ nu pārṣata।।
08018052c īdr̥śaṁ vyasanaṁ yuddhē na tē dr̥ṣṭaṁ kadā cana।
āga avana sārathiyu avanannu praśnisidanu: “pārṣata! ēnu kṣēmadiṁdiruveyā? yuddhadalli nīnu ī rīti vyasanadalliruvudannu nānu idūvaregū nōḍiralilla!
08018053a daivayōgāttu tē bāṇā nātaranmarmabhēdinaḥ।।
08018053c prēṣitā dvijamukhyēna marmāṇyuddiśya sarvaśaḥ।
dvijamukhyanu ninna marmagaḷannē guriyiṭṭu prayōgisida marmabhēdi bāṇagaḷu daivayōgadiṁda ninna marmagaḷa mēle bīḷalilla.
08018054a vyāvartayē tatra rathaṁ nadīvēgamivārṇavāt।।
08018054c avadhyaṁ brāhmaṇaṁ manyē yēna tē vikramō hataḥ।
vēgavāgi sāgarada kaḍe hariyuttiruva nadiyannu hiṁde sarisuvaṁte ninna rathavannu nānu bēga hiṁdirugisuttēne. ninna vikramavannu kuṁdisiruva ī brāhmaṇanu avadhyaneṁdu nanagannisutade.”
08018055a dhr̥ṣṭadyumnastatō rājaṁ śanakairabravīdvacaḥ।।
08018055c muhyatē mē manastāta gātrē svēdaśca jāyatē।
rājan! āga dhr̥ṣṭadyumnanu mellanē ī mātugaḷannāḍidanu: “ayyā! nanna manassu bhramegoṁḍide. śarīravu bevaruttide.
08018056a vēpathuṁ ca śarīrē mē rōmaharṣaṁ ca paśya vai।।
08018056c varjayanbrāhmaṇaṁ yuddhē śanairyāhi yatō'cyutaḥ।
08018057a arjunaṁ bhīmasēnaṁ vā samarē prāpya sārathē।।
08018057c kṣēmamadya bhavēdyaṁtariti mē naiṣṭhikī matiḥ।
śarīravu naḍuguttide. rōmaharṣaṇavāguttiruvudannū nōḍu. sārathē! acyuta! yuddhadalli ī brāhmaṇanannu biṭṭu nidhānavāgi nannannu arjuna athavā bhīmasēnanu yuddhamāḍuttiruvallige karedukoṁḍu hōgu! idē iṁdu nanage kṣēmavannuṁṭumāḍuttade eṁdu nanna dr̥ḍha naṁbikeyāgide.”
08018058a tataḥ prāyānmahārāja sārathistvarayan hayān।।
08018058c yatō bhīmō mahēṣvāsō yuyudhē tava sainikaiḥ।
mahārāja! āga sārathiyu tvareyāgi kuduregaḷannu mahēṣvāsa bhīmanu ninna sainikaroṁdige yuddhamāḍuttiruvallige talupisidanu.
08018059a pradrutaṁ tu rathaṁ dr̥ṣṭvā dhr̥ṣṭadyumnasya māriṣa।।
08018059c kiraṁ śaraśatānyēva gautamō'nuyayau tadā।
māriṣa! hāge ōḍi hōguttiruva dhr̥ṣṭadyumnana rathavannu nōḍi gautamanu nūrāru śaragaḷannu eracuttā avanannē hiṁbālisi hōdanu.
08018060a śaṁkhaṁ ca pūrayāmāsa muhurmuhurariṁdamaḥ।।
08018060c pārṣataṁ prādravadyaṁtaṁ mahēṁdra iva śaṁbaraṁ।
mahēṁdranu śaṁbaranannu hēgō hāge pārṣatanannu bennaṭṭi hōgi ariṁdama kr̥panu punaḥ punaḥ śaṁkhavannu moḷagisidanu.
08018061a śikhaṁḍinaṁ tu samarē bhīṣmamr̥tyuṁ durāsadaṁ।।
08018061c hārdikyō vārayāmāsa smayanniva muhurmuhuḥ।
punaḥ punaḥ naguttiruvanō eṁdu tōruttā hārdikyanu samaradalli bhīṣmana mr̥tyu durāsada śikhaṁḍiyannu taḍedanu.
08018062a śikhaṁḍī ca samāsādya hr̥dikānāṁ mahārathaṁ।।
08018062c paṁcabhirniśitairbhallairjatrudēśē samārdayat।
mahāratha hārdikyanannu edurisi śikhaṁḍiyu aidu niśita bhallagaḷiṁda avana jatrupradēśavannu praharisidanu.
08018063a kr̥tavarmā tu saṁkruddhō bhittvā ṣaṣṭibhirāśugaiḥ।।
08018063c dhanurēkēna ciccēda hasanrājanmahārathaḥ।
rājan! mahāratha kr̥tavarmanādarō saṁkruddhanāgi aravattu bāṇagaḷiṁda hoḍedu oṁdē bāṇadiṁda naguttā avana dhanussannu kattarisidanu.
08018064a athānyaddhanurādāya drupadasyātmajō balī।।
08018064c tiṣṭha tiṣṭhēti saṁkruddhō hārdikyaṁ pratyabhāṣata।
balaśālī drupadātmajanādarō innoṁdu dhanussannu ettikoṁḍu saṁkruddhanāgi hārdikyanige nillu nilleṁdu kūgi hēḷidanu.
08018065a tatō'sya navatiṁ bāṇānrukmapuṁkhānsutējanān।।
08018065c prēṣayāmāsa rājēṁdra tē'syābhraśyaṁta varmaṇaḥ।
rājēṁdra! avanu rukmapuṁkhagaḷa sutējayukta toṁbhattu bāṇagaḷannu kr̥tavarmana mēle prayōgisidanu. avu avana kavacakke tāgi keḷage biddavu.
08018066a vitathāṁstānsamālakṣya patitāṁśca mahītalē।।
08018066c kṣuraprēṇa sutīkṣṇēna kārmukaṁ ciccidē balī।
avellavū vyarthavāgi bhūmiya mēle biddudannu nōḍida balaśāli śikhaṁḍiyu tīkṣṇa kṣurapradiṁda kr̥tavarmana dhanussannu tuṁḍarisidanu.
08018067a athainaṁ cinnadhanvānaṁ bhagnaśr̥ṁgamivarṣabhaṁ।।
08018067c aśītyā mārgaṇaiḥ kruddhō bāhvōrurasi cārdayat।
dhanussu tuṁḍāgi kōḍugaḷu tuṁḍāgidda hōriyaṁte kāṇuttidda kr̥tavarmana tōḷugaḷu mattu edege kruddhanāda śikhaṁḍiyu eṁbhattu mārgaṇagaḷiṁda praharisidanu.
08018068a kr̥tavarmā tu saṁkruddhō mārgaṇaiḥ kr̥tavikṣataḥ।।
08018068c dhanuranyatsamādāya samārgaṇagaṇaṁ prabhō।
08018068e śikhaṁḍinaṁ bāṇavaraiḥ skaṁdadēśē'bhyatāḍayat।।
prabhō! mārgaṇagaḷiṁda kṣatavikṣatanāda kr̥tavarmanādarō kruddhanāgi mārgaṇagaṇagaḷiṁda kūḍidda innoṁdu dhanussannu tegedukoṁḍu śrēṣṭha bāṇagaḷiṁda śikhaṁḍiya hegalige hoḍedanu.
08018069a skaṁdadēśē sthitairbāṇaiḥ śikhaṁḍī ca rarāja ha।
08018069c śākhāpratānairvimalaiḥ sumahānsa yathā drumaḥ।।
hegalina mēle cuccikoṁḍidda bāṇagaḷiṁda śikhaṁḍiyu kavaloḍeda reṁbegaḷiṁda kūḍida mahā vr̥kṣadaṁte rārājisidanu.
08018070a tāvanyōnyaṁ bhr̥śaṁ viddhvā rudhirēṇa samukṣitau।
08018070c anyōnyaśr̥ṁgābhihatau rējaturvr̥ṣabhāviva।।
anyōnyarannu cennāgi praharisi raktavannu surisuttidda avaribbarū anyōnyarannu kōḍugaḷiṁda tividu hōrāḍuttiruva hōrigaḷaṁte rārājisidaru.
08018071a anyōnyasya vadhē yatnaṁ kurvāṇau tau mahārathau।
08018071c rathābhyāṁ cēratustatra maṁḍalāni sahasraśaḥ।।
anyōnyara vadhege prayatnisuttā ā ibbaru mahāratharū rathagaḷalli sahasrāru maṁḍalagaḷalli saṁcarisuttiddaru.
08018072a kr̥tavarmā mahārāja pārṣataṁ niśitaiḥ śaraiḥ।
08018072c raṇē vivyādha saptatyā svarṇapuṁkhaiḥ śilāśitaiḥ।।
mahārāja! kr̥tavarmanu raṇadalli pārṣatanannu eppattu svarṇapuṁkhagaḷa śilāśita niśita śaragaḷiṁda hoḍedanu.
08018073a tatō'sya samarē bāṇaṁ bhōjaḥ praharatāṁ varaḥ।
08018073c jīvitāṁtakaraṁ ghōraṁ vyasr̥jattvarayānvitaḥ।।
āga samaradalli praharigaḷalli śrēṣṭha bhōjanu tvaremāḍi jīvitāṁtakaravāda ghōra bāṇavannu śikhaṁḍiya mēle prayōgisidanu.
08018074a sa tēnābhihatō rājanmūrcāmāśu samāviśat।
08018074c dhvajayaṣṭiṁ ca sahasā śiśriyē kaśmalāvr̥taḥ।।
rājan! adariṁda praharisalpaṭṭa śikhaṁḍiyu mūrchitanādanu. mūrchitanāgi avanu dhvajadaṁḍada āśrayavannu paḍedu oragi kuḷitukoṁḍanu.
08018075a apōvāha raṇāttaṁ tu sārathī rathināṁ varaṁ।
08018075c hārdikyaśarasaṁtaptaṁ niḥśvasaṁtaṁ punaḥ punaḥ।।
hārdikyana śaradiṁda saṁtaptanāgi punaḥ punaḥ niṭṭusiru biḍuttidda ā rathigaḷalli śrēṣṭha śikhaṁḍiyannu avana sārathiyu raṇadiṁda dūra koṁḍoydanu.
08018076a parājitē tataḥ śūrē drupadasya sutē prabhō।
08018076c prādravatpāṁḍavī sēnā vadhyamānā samaṁtataḥ।।
prabhō! drupadana śūra sutanu hīge parājitanāgalu vadhisalpaḍuttiruva pāṁḍavī sēneyu ella kaḍe palāyanagaiyitu.”
samāpti
iti śrī mahābhāratē karṇaparvaṇi saṁkulayuddhē aṣṭhādaśō'dhyāyaḥ।।
idu śrī mahābhāratadalli karṇaparvadalli saṁkulayuddha ennuva hadineṁṭanē adhyāyavu.