प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
कर्ण पर्व
कर्णवध पर्व
अध्याय 9
सार
द्वंद्व युद्धगळ वर्णनॆ (1-10). सात्यकि मत्तु केकय राजकुमारराद विंदानुविंदर नडुवॆ युद्ध; सात्यकियिंद विंदानुविंदर वधॆ (11-35).
08009001 संजय उवाच।
08009001a ततः कर्णो महेष्वासः पांडवानामनीकिनीं।
08009001c जघान समरे शूरः शरैः सन्नतपर्वभिः।।
संजयनु हेळिदनु: “अनंतर शूर महेष्वास कर्णनु सन्नतपर्व शरगळिंद समरदल्लि पांडवर सेनॆयन्नु संहरिसिदनु.
08009002a तथैव पांडवा राजंस्तव पुत्रस्य वाहिनीं।
08009002c कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः।।
राजन्! हागॆये महारथ पांडवरु कूड क्रुद्धरागि कर्णन ऎदिरे निन्न मगन सेनॆयन्नु संहरिसिदरु.
08009003a कर्णो राजन्महाबाहुर्न्यवधीत्पांडवीं चमूं।
08009003c नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः।।
राजन्! महाबाहु कर्णनु सूर्यन रश्मिगळंतॆ तीक्ष्णवागिद्द, कम्मारनल्लि तयारिसिद्द नाराचगळिंद पांडवी सेनॆयन्नु हॊडॆदनु.
08009004a तत्र भारत कर्णेन नाराचैस्ताडिता गजाः।
08009004c नेदुः सेदुश्च मंलुश्च बभ्रमुश्च दिशो दश।।
भारत! अल्लि कर्णन नाराचगळिंद हॊडॆयल्पट्ट आनॆगळु अरचुत्तिद्दवु, निट्टुसिरु बिडुत्तिद्दवु, नरळुत्तिद्दवु मत्तु हत्तू दिक्कुगळल्लि ओडि होगुत्तिद्दवु.
08009005a वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष।
08009005c नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे।।
मारिष! सूतपुत्रनु आ सेनॆयन्नु हागॆ वधिसुत्तिरलु महारणदल्लि नकुलनु कूडले सूतपुत्रनन्नु आक्रमणिसिदनु.
08009006a भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करं।
08009006c विंदानुविंदौ कैकेयौ सात्यकिः समवारयत्।।
हागॆये भीमसेननु दुष्कर कर्मगळन्नॆसगुत्तिद्द द्रौणियन्नु मत्तु सात्यकियु केकय विंदानुविंदरन्नु ऎदुरिसिदरु.
08009007a श्रुतकर्माणमायांतं चित्रसेनो महीपतिः।
08009007c प्रतिविंद्यं तथा चित्रश्चित्रकेतनकार्मुकः।।
08009008a दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरं।
08009008c संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः।।
मुंदुवरॆदु बरुत्तिद्द श्रुतकर्मनन्नु महीपति चित्रसेन, विचित्र केतन मत्तु धनुस्सुगळुळ्ळ चित्रनु प्रतिविंद्यनन्नु, दुर्योधननु धर्मपुत्र राजा युधिष्ठिरनन्नु, मत्तु क्रुद्ध धनंजयनु संशप्तकगणगळन्नु ऎदुरिसि युद्धमाडिदरु.
08009009a धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये।
08009009c शिखंडी कृतवर्माणं समासादयदच्युतं।।
आ वीरवरक्षय युद्धदल्लि धृष्टद्युम्ननु कृपनन्नु मत्तु अच्युत कृतवर्मनन्नु शिखंडियु ऎदुरिसिदरु.
08009010a श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव।
08009010c दुःशासनं महाराज सहदेवः प्रतापवान्।।
महाराज! हागॆये श्रुतकीर्तियु शल्यनन्नु, मत्तु प्रतापवान् माद्रीपुत्र सहदेवनु निन्न मग दुःशासननन्नु ऎदुरिसि युद्धमाडिदरु.
08009011a केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता।
08009011c सात्यकिः केकयौ चैव चादयामास भारत।।
भारत! केकयरिब्बरू युद्धदल्लि कांतियुळ्ळ शरवर्षगळिंद सात्यकियन्नू सात्यकियु केकयरन्नू मुच्चिबिट्टरु.
08009012a तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशं।
08009012c विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे।।
महाहवदल्लि ऎरडु आनॆगळु ऎदुराळी आनॆयन्नु तम्म दंतगळिंद इरियुवंतॆ आ इब्बरु सहोदररू वीर सात्यकिय हृदयक्कॆ अत्यंत गाढवागि प्रहरिसिदरु.
08009013a शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे।
08009013c सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः।।
राजन्! शरगळिंद अवर कवचगळु सीळिहोगलु आ इब्बरु सहोदररू रणदल्लि सत्यकर्मि सात्यकियन्नु शरगळिंद प्रहरिसिदरु.
08009014a तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशं।
08009014c चादयं शरवर्षेण वारयामास भारत।।
महाराज! भारत! सात्यकियादरो जोरागि नगुत्ता सर्वदिक्कुगळन्नू शरवर्षगळिंद मुसुकि अवरिब्बरन्नू तडॆदनु.
08009015a वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः।
08009015c शैनेयस्य रथं तूर्णं चादयामासतुः शरैः।।
शैनेयन शरवृष्टिगळिंद तडॆयल्पट्ट अवरिब्बरू कूडले शैनेयन रथवन्नु शरगळिंद मुच्चिबिट्टरु.
08009016a तयोस्तु धनुषी चित्रे चित्त्वा शौरिर्महाहवे।
08009016c अथ तौ सायकैस्तीक्ष्णैश्चादयामास दुःसहैः।।
महाहवदल्लि शौरियु अवरिब्बर चित्रित धनुस्सुगळन्नु कत्तरिसि तीक्ष्ण दुःसह सायकगळिंद अवरिब्बरन्नू मुच्चिबिट्टनु.
08009017a अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान्।
08009017c सात्यकिं पूरयंतौ तौ चेरतुर्लघु सुष्ठु च।।
अवरु बेरॆये धनुस्सुगळन्नु हिडिदु महाशरगळिंद सात्यकियन्नु अच्छादिसुत्ता रणरंगद सुत्त शीघ्रवागि सुंदरवागि संचरिसुत्तिद्दरु.
08009018a ताभ्यां मुक्ता महाबाणाः कंकबर्हिणवाससः।
08009018c द्योतयंतो दिशः सर्वाः संपेतुः स्वर्णभूषणाः।।
अवरिंद प्रयोगिसल्पट्ट रणहद्दिन मत्तु नविलिन गरिगळिंद शोभित स्वर्णभूषण महाबाणगळु ऎल्लदिक्कुगळन्नू प्रकाशिसुत्ता बीळुत्तिद्दवु.
08009019a बाणांदकारमभवत्तयो राजन्महाहवे।
08009019c अन्योन्यस्य धनुश्चैव चिच्चिदुस्ते महारथाः।।
राजन्! आ महायुद्धदल्लि बाणगळिंद अंधकारवु कवियलु आ महारथरु अन्योन्यर धनुस्सुगळन्नु कत्तरिसिदरु.
08009020a ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः।
08009020c धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे।
08009020e क्षुरप्रेण सुतीक्ष्णेन अनुविंदशिरोऽहरत्।।
महाराज! आग क्रुद्धनाद युद्धदुर्मद सात्वतनु अन्य धनुस्सन्नु ऎत्तिकॊंडु सज्जुगॊळिसि युद्धदल्लि तीक्ष्ण क्षुरप्रदिंद अनुविंदन शिरवन्नु अपहरिसिदनु.
08009021a तच्चिरो न्यपतद्भूमौ कुंडलोत्पीडितं महत्।
08009021c शंबरस्य शिरो यद्वन्निहतस्य महारणे।
08009021e शोषयन्केकयान्सर्वां जगामाशु वसुंधरां।।
अत्यंत पीडितगॊंड कुंडलयुक्त आ शिरवु निहित शंबरन शिरदंतॆ महारणदल्लि नॆलदमेलॆ बिद्दु केकयरॆल्लरन्नू शोकिसितु. आ बाणवु भूमियन्नु हॊक्कितु.
08009022a तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः।
08009022c सज्यं अन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत्।।
शूर सहोदरनु हतनादुदन्नु नोडि महारथ विंदनु इन्नॊंदु धनुस्सन्नॆत्तिकॊंडु शैनेयनन्नु प्रतियागि हॊडॆदनु.
08009023a स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुंखैः शिलाशितैः।
08009023c ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत्।।
स्वर्णपुंखगळ शिलाशित शक्तियिंद सात्यकियन्नु हॊडॆदु अवनु जोरागि गर्जिसि निल्लु निल्लॆंदु हेळिदनु.
08009024a स सात्यकिं पुनः क्रुद्धः केकयानां महारथः।
08009024c शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत्।।
आ क्रुद्ध केकय महारथनु पुनः सात्यकियन्नु अग्निशिखॆगळ आकारद बाणगळिंद अवन ऎदॆगॆ गुरियिट्टु हॊडॆदनु.
08009025a स शरैः क्षतसर्वांगः सात्वतः सत्त्वकोविदः।
08009025c रराज समरे राजन्सपत्र इव किंशुकः।।
राजन्! शरगळिंद सर्वांगगळल्लि गायगॊंड सत्त्वकोविद सात्वतनु समरदल्लि हूबिट्ट14 किंशुकवृक्षदंतॆ राराजिसिदनु.
08009026a सात्यकिः समरे विद्धः केकयेन महात्मना।
08009026c केकयं पंचविंशत्या विव्याध प्रहसन्निव।।
समरदल्लि केकय महात्मनिंद प्रहरिसल्पट्ट सात्यकियु केकयनन्नु नसुनगुत्ता इप्पत्तैदु शरगळिंद हॊडॆदनु.
08009027a शतचंद्रचिते गृह्य चर्मणी सुभुजौ तु तौ।
08009027c व्यरोचेतां महारंगे निस्त्रिंशवरधारिणौ।
08009027e यथा देवासुरे युद्धे जंभशक्रौ महाबलौ।।
उत्तम भुजगळुळ्ळ अवरिब्बरू शतचंद्रचित्रित गुराणिगळन्नु हिडिदु खड्गयुद्धक्कॆ अणियागि महारणदल्लि देवासुरयुद्धदल्लि महाबल जंभासुर-शक्ररंतॆ विराजिसिदरु.
08009028a मंडलानि ततस्तौ च विचरंतौ महारणे।
08009028c अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे।।
महारणदल्लि अवरिब्बरू मंडलाकारगळल्लि तिरुगुत्तिद्दु अन्योन्यरन्नु कूडले खड्गदिंद संहरिसलु प्रयत्निसिदरु.
08009029a केकयस्य ततश्चर्म द्विधा चिच्चेद सात्वतः।
08009029c सात्यकेश्च तथैवासौ चर्म चिच्चेद पार्थिवः।।
आग सात्वतनु केकयन गुराणियन्नु ऎरडागि कत्तरिसिदनु. पार्थिवनू कूड सात्यकिय गुराणियन्नु कत्तरिसिदनु.
08009030a चर्म च्चित्त्वा तु कैकेयस्तारागणशतैर्वृतं।
08009030c चचार मंडलान्येव गतप्रत्यागतानि च।।
नूरारु तारागणगळिंद आवृतगॊंडिद्द आ गुराणियन्नु तुंडरिसि केकयनु गत-प्रत्यागतवे मॊदलाद मंडलगळल्लि संचरिसतॊडगिदनु.
08009031a तं चरंतं महारंगे निस्त्रिंशवरधारिणं।
08009031c अपहस्तेन चिच्चेद शैनेयस्त्वरयान्वितः।।
महारणदल्लि श्रेष्ठखड्गवन्नु धरिसि संचरिसुत्तिद्द अवनन्नु शैनेयनु त्वरॆमाडि बलगैयिंद तुंडरिसिदनु.
08009032a सवर्मा केकयो राजन्द्विधा चिन्नो महाहवे।
08009032c निपपात महेष्वासो वज्रनुन्न इवाचलः।।
राजन्! महाहवदल्लि कवचदॊंदिगॆ ऎरडागि तुंडरिसल्पट्ट महेष्वास केकयनु वज्रदिंद पुडिमाडल्वट्ट पर्वतदंतॆ बिद्दनु.
08009033a तं निहत्य रणे शूरः शैनेयो रथसत्तमः।
08009033c युधामन्यो रथं तूर्णमारुरोह परंतपः।।
अवनन्नु रणदल्लि संहरिसि रथसत्तम शूर शैनेय परंतप युधामन्युवु बेगने रथवन्नेरिदनु.
08009034a ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः।
08009034c केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः।।
विधिवत्तागि कल्पिसिद्द आ अन्य रथवन्नेरि सात्यकियु शरगळिंद केकयर महा सेनॆयन्नु वधिसिदनु.
08009035a सा वध्यमाना समरे केकयस्य महाचमूः।
08009035c तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश।।
समरदल्लि वधिसल्पडुत्तिरुव केकयर महासेनॆयु शत्रुरथवन्नु बिट्टु हत्तु दिक्कुगळल्लि ओडिहोयितु.”
समाप्ति
इति श्री महाभारते कर्णपर्वणि विंदानुविंदवधे नवमोऽध्यायः।।
इदु श्री महाभारतदल्लि कर्णपर्वदल्लि विंदानुविंदवध ऎन्नुव ऒंभत्तने अध्यायवु.