166 aśvatthāmakrōdhaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

drōṇa parva

nārāyaṇāstramōkṣa parva

adhyāya 166

sāra

drōṇana vadheya naṁtara aśvatthāmanu ēnu māḍidaneṁdu dhr̥tarāṣṭranu saṁjayanannu praśnisidudu (1-15). taṁdeya maraṇada kuritu kēḷi kruddhanāda aśvatthāmanu mahā nārāyaṇāstravannu prayōgisuveneṁdu duryōdhananige hēḷidudu (16-60)

07166001 dhr̥tarāṣṭra uvāca।
07166001a adharmēṇa hataṁ śrutvā dhr̥ṣṭadyumnēna saṁjaya।
07166001c brāhmaṇaṁ pitaraṁ vr̥ddhamaśvatthāmā kimabravīt।।

dhr̥tarāṣṭranu hēḷidanu: “saṁjaya! dhr̥ṣṭadyumnaniṁda tanna taṁde brāhmaṇa vr̥ddhanu adharmadiṁda hatanādaneṁdu kēḷi aśvatthāmanu ēnu hēḷidanu?

07166002a mānuṣaṁ vāruṇāgnēyaṁ brāhmamastraṁ ca vīryavān।
07166002c aiṁdraṁ nārāyaṇaṁ caiva yasminnityaṁ pratiṣṭhitaṁ।।
07166003a tamadharmēṇa dharmiṣṭhaṁ dhr̥ṣṭadyumnēna saṁjaya।
07166003c śrutvā nihatamācāryamaśvatthāmā kimabravīt।।

mānuṣa, vāruṇa, āgnēya, brahmāstragaḷu, aiṁdra mattu nārāyaṇāstragaḷu nityavū yāralli pratiṣṭhitavāgiddavō ā dharmiṣṭha ācāryanannu adharmadiṁda dhr̥ṣṭadyumnanu koṁdanu eṁdu kēḷi vīryavān aśvatthāmanu ēnu hēḷidanu?

07166004a yēna rāmādavāpyēha dhanurvēdaṁ mahātmanā।
07166004c prōktānyastrāṇi divyāni putrāya gurukāṁkṣiṇē।।

avanu mahātma rāmaniṁda dhanurvēdavannu paḍedu maganannu doḍḍavanannāgi māḍabēkeṁdu bayasi avanige divya astragaḷannu tiḷisikoṭṭiddanu.

07166005a ēkamēva hi lōkē'sminnātmanō guṇavattaraṁ।
07166005c iccaṁti putraṁ puruṣā lōkē nānyaṁ kathaṁ cana।।

ī lōkadalli puruṣanu tanagiṁtalū maganu heccina guṇavaṁtanāgabēkeṁdu bayasuttāneyē horatu bēre ēnannū bayasuvudilla.

07166006a ācāryāṇāṁ bhavaṁtyēva rahasyāni mahātmanāṁ।
07166006c tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā।।

mahātma ācāryaru tammalliruva rahasyagaḷannu tamma putranige athavā śuśrūṣemāḍuva śiṣyarige koṭṭiruttāre.

07166007a sa śilpaṁ prāpya tatsarvaṁ saviśēṣaṁ ca saṁjaya।
07166007c śūraḥ śāradvatīputraḥ saṁkhyē drōṇādanaṁtaraḥ।।

ā ella kuśalagaḷannu viśēṣa rahasyagaḷoṁdige paḍedu śāradvatīputranu raṇadalli drōṇana naṁtara śūranenisikoṁḍiruvanu.

07166008a rāmasyānumataḥ śāstrē puraṁdarasamō yudhi।
07166008c kārtavīryasamō vīryē br̥haspatisamō matau।।
07166009a mahīdharasamō dhr̥tyā tējasāgnisamō yuvā।
07166009c samudra iva gāṁbhīryē krōdhē sarpaviṣōpamaḥ।।
07166010a sa rathī prathamō lōkē dr̥ḍhadhanvā jitaklamaḥ।
07166010c śīghrō'nila ivākraṁdē carankruddha ivāṁtakaḥ।।

śastravidhyeyalli rāmana samanāda, yuddhadalli puraṁdarana samanāda, vīryadalli kārtavīryana samanāda, buddhiyalli br̥haspatiya samanāda, dhr̥tiyalli mahīdhareya samanāgiruva, tējassinalli agniya samanāgiruva, samudradaṁte gāṁbhīryavuḷḷa, krōdhadalli sarpada viṣadaṁtiruva ā yuvakanu lōkadalli praprathama rathi. dr̥ḍhadhanvi. śramavannu jayisidavanu. aṁtakanaṁte kruddhanāgi, anilanaṁte śīghravāgi saṁcarisuvavanu.

07166011a asyatā yēna saṁgrāmē dharaṇyabhinipīḍitā।
07166011c yō na vyathati saṁgrāmē vīraḥ satyaparākramaḥ।।
07166012a vēdasnātō vratasnātō dhanurvēdē ca pāragaḥ।
07166012c mahōdadhirivākṣōbhyō rāmō dāśarathiryathā।।

avanu saṁgrāmakke toḍagalu bhūmiyē pīḍegoḷagāguttade. ā vīra satyaparākramanu saṁgrāmadalli vyathepaḍuvudilla. avanu vēdasnāta. vratasnāta. dhanurvēda pāraṁgata. dāśarathi rāmanaṁte, mahāsāgaradaṁte śāṁtanāgiruvavanu.

07166013a tamadharmēṇa dharmiṣṭhaṁ dhr̥ṣṭadyumnēna saṁyugē।
07166013c śrutvā nihatamācāryamaśvatthāmā kimabravīt।।

aṁtaha aśvatthāmanu saṁyugadalli dharmiṣṭha ācāryanu adharmapūrvakavāgi dhr̥ṣṭadyumnaniṁda hatanādaneṁdu kēḷi ēnu hēḷidanu?

07166014a dhr̥ṣṭadyumnasya yō mr̥tyuḥ sr̥ṣṭastēna mahātmanā।
07166014c yathā drōṇasya pāṁcālyō yajñasēnasutō'bhavat।।

drōṇana mr̥tyuvāgi pāṁcāla yajñasēnanige avanu hēge maganādanō hāge dhr̥ṣṭadyumnana mr̥tyuvāgi mahātma drōṇanu maganannu sr̥ṣṭisiddanu.

07166015a taṁ nr̥śaṁsēna pāpēna krūrēṇātyalpadarśinā।
07166015c śrutvā nihatamācāryamaśvatthāmā kimabravīt।।

ā nr̥śaṁsa, pāpi, krūri, alpadarśiyu ācāryanannu koṁdaneṁdu kēḷi aśvatthāmanu ēnu hēḷidanu?”

07166016 saṁjaya uvāca।
07166016a cadmanā nihataṁ śrutvā pitaraṁ pāpakarmaṇā।
07166016c bāṣpēṇāpūryata drauṇī rōṣēṇa ca nararṣabha।।

saṁjayanu hēḷidanu: “nararṣabha! pāpakarmiya mōsadiṁda tanna taṁdeyu hatanādaneṁdu kēḷi drauṇiya kaṇṇugaḷu rōṣada kaṇṇīriniṁda tuṁbidavu.

07166017a tasya kruddhasya rājēṁdra vapurdivyamadr̥śyata।
07166017c aṁtakasyēva bhūtāni jihīrṣōḥ kālaparyayē।।

rājēṁdra! praḷaya kāladalli prāṇigaḷa asuvannu hīrikoḷḷuva aṁtakanōpādiyalli kruddhanāda avana śarīravu divyavāgi kaṁḍitu.

07166018a aśrupūrṇē tatō nētrē apamr̥jya punaḥ punaḥ।
07166018c uvāca kōpānniḥśvasya duryōdhanamidaṁ vacaḥ।।

kaṇṇugaḷu kaṇṇīriniṁda tuṁbikoḷḷuttiralu avanu punaḥ punaḥ oresikoḷḷuttā, kōpadiṁda niṭṭusiru biḍuttā duryōdhananige ī mātannāḍidanu:

07166019a pitā mama yathā kṣudrairnyastaśastrō nipātitaḥ।
07166019c dharmadhvajavatā pāpaṁ kr̥taṁ tadviditaṁ mama।
07166019e anāryaṁ sunr̥śaṁsasya dharmaputrasya mē śrutaṁ।।

“śastrasaṁnyāsavannu māḍida nanna taṁdeyannu kṣudrajanaru koṁdaru. dharmadhvajanenisikoṁḍavanu ī pāpada kelasavannu māḍidaneṁdu nanage tiḷidide. dharmaputrana atyaṁta anārya krūrakr̥tyada kuritu nānu kēḷide.

07166020a yuddhēṣvapi pravr̥ttānāṁ dhruvau jayaparājayau।
07166020c dvayamētadbhavēdrājanvadhastatra praśasyatē।।

yuddhadalli toḍagidavarige jaya apajayagaḷeraḍaralli oṁdāguvudu niścitavādudu. rājan! ādare alli vadhege heccina prāśastavide.

07166021a nyāyavr̥ttō vadhō yastu saṁgrāmē yudhyatō bhavēt।
07166021c na sa duḥkhāya bhavati tathā dr̥ṣṭō hi sa dvijaḥ।।

saṁgrāma yuddhadalli nyāyarītiyalli vadheyādare adariṁda yārigū yāvavidhavāda duḥkhavū āguvudilla. dvijaru ī dharmarahasyavannu kaṁḍiddāre.

07166022a gataḥ sa vīralōkāya pitā mama na saṁśayaḥ।
07166022c na śōcyaḥ puruṣavyāghrastathā sa nidhanaṁ gataḥ।

nanna taṁdeyu vīralōkagaḷigē hōgiddāne. adaralli nanage saṁśayavilla. puruṣavyāghra! ādudariṁda avanu nidhananādaneṁdu śōkisuttilla.

07166023a yattu dharmapravr̥ttaḥ sankēśagrahaṇamāptavān।
07166023c paśyatāṁ sarvasainyānāṁ tanmē marmāṇi kr̥ṁtati।।

dharmapravr̥ttanāgidda avana talekūdalannu sarva sainyagaḷū nōḍuttiruvaṁte dhr̥ṣṭadyumnanu hiḍidanu ennuvudē nanna marmagaḷannu chidragoḷisuttide.

07166024a kāmātkrōdhādavajñānāddarpādbālyēna vā punaḥ।
07166024c vaidharmikāni kurvaṁti tathā paribhavēna ca।।

lōkadalli janaru kāma, krōdha, ajñāna, darpa, athavā bālyatanadiṁda dharmakke bāhira kelasagaḷannu māḍuttāre.

07166025a tadidaṁ pārṣatēnēha mahadādharmikaṁ kr̥taṁ।
07166025c avajñāya ca māṁ nūnaṁ nr̥śaṁsēna durātmanā।।

iṁtaha mahā adharmika kelasavannu durātma krūri pārṣatanu nannannū allagaḷedu māḍiddāne.

07166026a tasyānubaṁdhaṁ sa draṣṭā dhr̥ṣṭadyumnaḥ sudāruṇaṁ।
07166026c anāryaṁ paramaṁ kr̥tvā mithyāvādī ca pāṁḍavaḥ।।

adakke takkudāda sudāruṇa phalavannu dhr̥ṣṭadyumnanū ā anārya kāryavannu māḍida parama mithyāvādī pāṁḍavanū kāṇaliddāre.

07166027a yō hyasau cadmanācāryaṁ śastraṁ saṁnyāsayattadā।
07166027c tasyādya dharmarājasya bhūmiḥ pāsyati śōṇitaṁ।।

śastrasaṁnyāsa māḍidda ācāryanannu hīge mōsadiṁda saṁharisida dharmarājana raktavannu bhūmiyu iṁdu kuḍiyuttade!

07166028a sarvōpāyairyatiṣyāmi pāṁcālānāmahaṁ vadhē।
07166028c dhr̥ṣṭadyumnaṁ ca samarē haṁtāhaṁ pāpakāriṇaṁ।।

nānu sarvōpāyagaḷiṁda pāṁcālanannu vadhisalu prayatnisuttēne. pāpakāriṇi dhr̥ṣṭadyumnanannu nānu samaradalli kolluttēne.

07166029a karmaṇā yēna tēnēha mr̥dunā dāruṇēna vā।
07166029c pāṁcālānāṁ vadhaṁ kr̥tvā śāṁtiṁ labdhāsmi kaurava।।

kaurava! mr̥du athavā dāruṇa karmadiṁda nānu ā pāṁcālana vadheyannu māḍiyē śāṁtiyannu paḍeyuttēne.

07166030a yadarthaṁ puruṣavyāghra putramiccaṁti mānavāḥ।
07166030c prētya cēha ca saṁprāptaṁ trāṇāya mahatō bhayāt।।

puruṣavyāghra! paralōkadalli mattu ī lōkadalli barabahudāda mahābhayada rakṣaṇegeṁdē janaru makkaḷannu bayasuttāre.

07166031a pitrā tu mama sāvasthā prāptā nirbaṁdhunā yathā।
07166031c mayi śailapratīkāśē putrē śiṣyē ca jīvati।।

parvatasamāna putranū śiṣyanū āda nānu jīvaṁtaviruvāgalē yārū baṁdhugaḷē illadavaraṁte nanna taṁdege ī avastheyu prāptavāyitu!

07166032a dhiṅmamāstrāṇi divyāni dhigbāhū dhikparākramaṁ।
07166032c yanmāṁ drōṇaḥ sutaṁ prāpya kēśagrahaṇamāptavān।।

nannalliruva divyāstragaḷige dhikkāra! nanna bāhugaḷige dhikkāra! parākramakke dhikkāra! nannaṁtaha maganannu paḍedudariṁdalē drōṇanu talegūdalannu hiḍisikoṁḍavanādanu!

07166033a sa tathāhaṁ kariṣyāmi yathā bharatasattama।
07166033c paralōkagatasyāpi gamiṣyāmyanr̥ṇaḥ pituḥ।।

bharatasattama! nanna taṁdeyu paralōkakke hōgiddarū kūḍa avara r̥ṇavu mugiyuvaṁte nānu māḍuttēne.

07166034a āryēṇa tu na vaktavyā kadā citstutirātmanaḥ।
07166034c piturvadhamamr̥ṣyaṁstu vakṣyāmyadyēha pauruṣaṁ।।

āryanu eṁdū ātmastutiyannu māḍikoḷḷabāradu. ādare pitr̥vadheyannu sahisikoḷḷalāgadē nānu nanna pauruṣada kuritu hēḷuttēne.

07166035a adya paśyaṁtu mē vīryaṁ pāṁḍavāḥ sajanārdanāḥ।
07166035c mr̥dnataḥ sarvasainyāni yugāṁtamiva kurvataḥ।।

sarvasēnegaḷannū aredu yugāṁtavannē uṁṭumāḍuva nanna ī vīryavannu iṁdu janārdananoḍane pāṁḍavaru nōḍali!

07166036a na hi dēvā na gaṁdharvā nāsurā na ca rākṣasāḥ।
07166036c adya śaktā raṇē jētuṁ rathasthaṁ māṁ nararṣabha।।

nararṣabha! iṁdu rathasthanāda nannannu raṇadalli dēvate-gaṁdharva-asura-rākṣasaru yārū gellalu śaktarāguvudilla.

07166037a madanyō nāsti lōkē'sminnarjunādvāstravittamaḥ।
07166037c ahaṁ hi jvalatāṁ madhyē mayūkhānāmivāṁśumān।
07166037e prayōktā dēvasr̥ṣṭānāmastrāṇāṁ pr̥tanāgataḥ।।

ī lōkadalli nanna mattu arjunanannu mīrisida astravittamanu bēre yārū illa. sūryanu kiraṇagaḷannu pasarisi hēge suḍuvanō hāge nāniṁdu sēnegaḷa madhyadalli dēvategaḷu sr̥ṣṭisida astragaḷannu prayōgisuttēne.

07166038a kr̥śāśvatanayā hyadya matprayuktā mahāmr̥dhē।
07166038c darśayaṁtō''tmanō vīryaṁ pramathiṣyaṁti pāṁḍavān।।

iṁdina mahāyuddhadalli nanna dhanussiniṁda pramukta bāṇagaḷu pāṁḍavarannu mathisi nanna vīryavannu tōrisikoḍuttave.

07166039a adya sarvā diśō rājandhārābhiriva saṁkulāḥ।
07166039c āvr̥tāḥ patribhistīkṣṇairdraṣṭārō māmakairiha।।

rājan! iṁdu ella dikkugaḷū maḷeya nīriniṁda tuṁbibiḍuvaṁte nanna tīkṣṇa bāṇagaḷiṁda āvr̥tavāguvudannu ellarū nōḍuvavariddāre!

07166040a kiran hi śarajālāni sarvatō bhairavasvaraṁ।
07166040c śatrūnnipātayiṣyāmi mahāvāta iva drumān।।

bhairavasvarada śarajālagaḷannu elleḍe eraci caṁḍamārutavu vr̥kṣagaḷannu keḍahuvaṁte śatrugaḷannu keḷaguruḷisuttēne!

07166041a na ca jānāti bībhatsustadastraṁ na janārdanaḥ।
07166041c na bhīmasēnō na yamau na ca rājā yudhiṣṭhiraḥ।।
07166042a na pārṣatō durātmāsau na śikhaṁḍī na sātyakiḥ।
07166042c yadidaṁ mayi kauravya sakalyaṁ sanivartanaṁ।।

ī astravannu bībhatsuvāgalī, janārdananāgalī, bhīmasēnanāgalī, nakula-sahadēvarāgalī, rājā yudhiṣṭhiranāgalī, durātma pārṣata-śikhaṁḍi-sātyakigaḷāgalī tiḷidilla. kauravya! idara prayōga-saṁhāragaḷeraḍū nannalli mātra pratiṣṭhitavāgive.

07166043a nārāyaṇāya mē pitrā praṇamya vidhipūrvakaṁ।
07166043c upahāraḥ purā dattō brahmarūpa upasthitē।।

hiṁde nanna taṁdeyu vidhipūrvakavāgi nārāyaṇanannu namaskarisi brahmarūpa upahāravannu samarpisiddanu.

07166044a taṁ svayaṁ pratigr̥hyātha bhagavānsa varaṁ dadau।
07166044c vavrē pitā mē paramamastraṁ nārāyaṇaṁ tataḥ।।

adannu svayaṁ svīkarisida bhagavānanu varavannittanu. āga nanna taṁdeyu śrēṣṭha nārāyaṇāstravannu varavannāgi kēḷidanu.

07166045a athainamabravīdrājanbhagavāndēvasattamaḥ।
07166045c bhavitā tvatsamō nānyaḥ kaścidyudhi naraḥ kva cit।।

rājan! āga dēvasattama bhagavānanu hīge hēḷiddanu: “idara naṁtara yuddhadalli ninage sarisāṭiyāda yāva naranū iruvudilla.

07166046a na tvidaṁ sahasā brahmanprayōktavyaṁ kathaṁ cana।
07166046c na hyētadastramanyatra vadhāccatrōrnivartatē।।

ādare brahman! idannu vicāramāḍadē eṁdū prayōgisakūḍadu. ī astravu śatruvannu vadhisadē hiṁdiruguvudilla.

07166047a na caitaccakyatē jñātuṁ kō na vadhyēditi prabhō।
07166047c avadhyamapi hanyāddhi tasmānnaitatprayōjayēt।।

prabhō! idu yārannu vadhisuttade ennuvudannu tiḷiyalu śakyavilla. avadhyarādavarannū vadhisibiḍabahudu. ādudariṁda idannu duḍuki prayōgisabāradu.

07166048a vadhaḥ saṁkhyē dravaścaiva śastrāṇāṁ ca visarjanaṁ।
07166048c prayācanaṁ ca śatrūṇāṁ gamanaṁ śaraṇasya ca।।
07166049a ētē praśamanē yōgā mahāstrasya paraṁtapa।
07166049c sarvathā pīḍitō hi syādavadhyānpīḍayanraṇē।।

paraṁtapa! yuddhadalli palāyana māḍidavarannū idu vadhisuttade. śastragaḷannu visarjisuvudu, abhayavannu yācisuvudu, śatrugaḷige śaraṇāgatarāguvudu ivugaḷu ī mahāstravannu śamanagoḷisatakka kelavu upāyagaḷu. avadhyarādavarannu idu pīḍisiddē ādare astravannu prayōgisidavanē pīḍegoḷagāguttāne.”

07166050a tajjagrāha pitā mahyamabravīccaiva sa prabhuḥ।
07166050c tvaṁ varṣiṣyasi divyāni śastravarṣāṇyanēkaśaḥ।
07166050e anēnāstrēṇa saṁgrāmē tējasā ca jvaliṣyasi।।

āga nanna taṁdeyu adannu svīkarisidanu. prabhuvu matte hēḷidanu: “nīnu anēka divyāstragaḷa maḷegaḷannu surisuve! ī astravannu hoṁdiruvudariṁda nīnu saṁgrāmadalli tējassiniṁda prajvalisuttīye!”

07166051a ēvamuktvā sa bhagavāndivamācakramē prabhuḥ।
07166051c ētannārāyaṇādastraṁ tatprāptaṁ mama baṁdhunā।।

hīge hēḷi ā bhagavān prabhuvu divakke teraḷidanu. igō idu nanna baṁdhuviniṁda paḍeda ā nārāyaṇāstravu.

07166052a tēnāhaṁ pāṁḍavāṁścaiva pāṁcālānmatsyakēkayān।
07166052c vidrāvayiṣyāmi raṇē śacīpatirivāsurān।।

śacīpatiyu asurarannu hēgō hāge idariṁda raṇadalli nānu pāṁḍavarannū, pāṁcālarannū, matsya-kēkayarannū ōḍisuttēne.

07166053a yathā yathāhamicchēyaṁ tathā bhūtvā śarā mama।
07166053c nipatēyuḥ sapatnēṣu vikramatsvapi bhārata।।

nanna śaragaḷu hēge hōgabēkeṁdu icchisuvenō hāge avu parākrami śatrugaḷa mēle bīḷuvavu bhārata!

07166054a yathēṣṭamaśmavarṣēṇa pravarṣiṣyē raṇē sthitaḥ।
07166054c ayōmukhaiśca vihagairdrāvayiṣyē mahārathān।
07166054e paraśvadhāṁśca vividhānprasakṣyē'hamasaṁśayaṁ।।

nānu raṇadalli niṁtu yathēcchavāda kallina maḷegareyuttēne. lōhada kokkugaḷiruva pakṣigaḷiṁda mahāratharannu palāyanagoḷisuttēne. vividha paraśugaḷannū surisuttēne. idaralli saṁśayavilladirali!

07166055a sō'haṁ nārāyaṇāstrēṇa mahatā śatrutāpana।
07166055c śatrūnvidhvaṁsayiṣyāmi kadarthīkr̥tya pāṁḍavān।।

śatrutāpana! hīge nānu mahā nārāyaṇāstradiṁda pāṁḍavarannu vyarthagoḷisi śatrugaḷannu dhvaṁsamāḍuttēne.

07166056a mitrabrahmagurudvēṣī jālmakaḥ suvigarhitaḥ।
07166056c pāṁcālāpasadaścādya na mē jīvanvimōkṣyatē।।

mitra, brāhmaṇa mattu guru-dvēṣiyāda nīca, atiniṁdya, pāṁcālakulakaḷaṁka ā dhr̥ṣṭadyumnanannu jīvadiṁda mōkṣagoḷisuttēne.”

07166057a tacchr̥tvā drōṇaputrasya paryavartata vāhinī।
07166057c tataḥ sarvē mahāśaṁkhāndadhmuḥ puruṣasattamāḥ।।

drōṇaputrana ā mātannu kēḷi sēneyu hiṁdirugitu. āga ella puruṣasattamarū mahāśaṁkhagaḷannūdidaru.

07166058a bhērīścābhyahanan hr̥ṣṭā ḍiṁḍimāṁśca sahasraśaḥ।
07166058c tathā nanāda vasudhā khuranēmiprapīḍitā।
07166058e sa śabdastumulaḥ khaṁ dyāṁ pr̥thivīṁ ca vyanādayat।।

hr̥ṣṭarāgi sahasrāru bhēri-ḍiṁḍimagaḷannu bārisidaru. kuduregaḷa gorasugaḷiṁdalū rathacakragaḷa saṁcalanadiṁdalū vasudheyu pīḍitaḷādaḷu. ā tumula śabdhavu ākāśa, svarga mattu pr̥thviyalli moḷagitu.

07166059a taṁ śabdhaṁ pāṁḍavāḥ śrutvā parjanyaninadōpamaṁ।
07166059c samētya rathināṁ śrēṣṭhāḥ sahitāḥ saṁnyamaṁtrayan।।

mēghagarjanege samāna ā śabdhavannu kēḷi pāṁḍavaru rathaśrēṣṭharoḍane kaletu oṭṭigē maṁtrālōcanege toḍagidaru.

07166060a tathōktvā drōṇaputrō'pi tadōpaspr̥śya bhārata।
07166060c prāduścakāra taddivyamastraṁ nārāyaṇaṁ tadā।।

bhārata! hāge hēḷi drōṇaputranū kūḍa nīrannu muṭṭi ā divya nārāyaṇāstravannu prakaṭisidanu.”

samāpti

iti śrī mahābhāratē drōṇaparvaṇi nārāyaṇāstramōkṣaṇaparvaṇi aśvatthāmakrōdhē ṣaṭṣaṣṭyādhikaśatatamō'dhyāyaḥ।।
idu śrī mahābhāratadalli drōṇaparvadalli nārāyaṇāstramōkṣaṇaparvadalli aśvatthāmakrōdha ennuva nūrāaravattāranē adhyāyavu.