158 rātriyuddhe vyāsavākyaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

droṇa parva

ghaṭotkacavadha parva

adhyāya 158

sāra

dhṛtarāṣṭra-saṃjayara saṃvāda (1-18). kṛṣṇanòṃdigè duḥkhitanāgidda yudhiṣṭhirana saṃvāda (19-48). vyāsanu yudhiṣṭhiranannu samādhānagòl̤isidudu (49-62).

07158001 dhṛtarāṣṭra uvāca|
07158001a karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca|
07158001c apanītaṃ mahattāta tava caiva viśeṣataḥ||

dhṛtarāṣṭranu hel̤idanu: “karṇa, duryodhanādigal̤u, saubala śakuni mattu viśeṣavāgi nīnu ati dòḍḍa anītiyanne anusarisidiri!

07158002a yadājānīta tāṃ śaktiṃ ekaghnīṃ satataṃ raṇe|
07158002c anivāryāmasahyāṃ ca devairapi savāsavaiḥ||
07158003a sā kimarthaṃ na karṇena pravṛtte samare purā|
07158003c na devakīsute muktā phalgune vāpi saṃjaya||

saṃjaya! ā śaktiyu raṇadalli òbbananne kòllabahudènnuvudannū, adannu vāsavana sahāyaviruva devatègal̤igū taḍèyalu sādhyavilla ènnuvudannū yāvāgalū til̤ididda nīvu yāva kāraṇakkāgi idara mòdale samaradalli devakīsutana melāgalī phalgunana melāgalī adannu praharisuvaṃtè karṇanannu pracodisalilla?”

07158004 saṃjaya uvāca|
07158004a saṃgrāmādvinivṛttānāṃ sarveṣāṃ no viśāṃ pate|
07158004c rātrau kurukulaśreṣṭha maṃtro'yaṃ samajāyata||
07158005a prabhātamātre śvobhūte keśavāyārjunāya vā|
07158005c śaktireṣā vimoktavyā karṇa karṇeti nityaśaḥ||

saṃjayanu hel̤idanu: “viśāṃpate! kurukulaśreṣṭha! saṃgrāmadiṃda hiṃdiruguttale rātriyalli nāvèllarū nityavū avanigè ide salahèyannu nīḍuttiddèvu: “karṇa! karṇa! nāl̤è bèl̤agāguttale keśavana melāgalī arjunana melāgalī ī śaktiyannu prayogisu!” èṃdu.

07158006a tataḥ prabhātasamaye rājankarṇasya daivataiḥ|
07158006c anyeṣāṃ caiva yodhānāṃ sā buddhirnaśyate punaḥ||

rājan! ādarè prabhātasamayadalli daivacittavo èṃbaṃtè karṇana mattu anya yodhara buddhiyu punaḥ nāśavāgihoguttittu!

07158007a daivameva paraṃ manye yatkarṇo hastasaṃsthayā|
07158007c na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutaṃ||

raṇadalli karṇanu tanna kaiyiṃda pārthanannāgalī devakīsuta kṛṣṇanannāgalī kòllade iruvudakkè daivave parama kāraṇavèṃdu nanagannisuttadè.

07158008a tasya hastasthitā śaktiḥ kālarātririvodyatā|
07158008c daivopahatabuddhitvānna tāṃ karṇo vimuktavān||

avana kaiyalli ā śaktiyu kālarātriyaṃtè sarvatā jāgratavāgiye idditu. ādarè daivadiṃda buddhiyannu kal̤èdukòṃḍa karṇanu adannu prayogisalilla.

07158009a kṛṣṇe vā devakīputre mohito devamāyayā|
07158009c pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho||

prabho! devamāyèyiṃda mohitanāda avanu śakranu nīḍida ā vāsavī śaktiyannu devakīputra kṛṣṇana athavā pārthana vadhègāgi bal̤asalilla!”

07158010 dhṛtarāṣṭra uvāca|
07158010a daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca|
07158010c gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacaṃ||

dhṛtarāṣṭranu hel̤idanu: “nīvèllarū īgale daivadiṃda hatarāgiddīri. keśavana buddhivaṃtikèyiṃdāgi iṃdrana ā mahāśaktiyu tṛṇaprāya ghaṭotkacanannu saṃharisi hòraṭuhoyitu.

07158011a karṇaśca mama putrāśca sarve cānye ca pārthivāḥ|
07158011c anena duṣpraṇītena gatā vaivasvatakṣayaṃ||

nimma durnītiyiṃdāgi karṇanū, nanna èlla makkal̤ū, mattu anya rājarū yamālayakkè hogibiṭṭiddārè!

07158012a bhūya eva tu me śaṃsa yathā yuddhamavartata|
07158012c kurūṇāṃ pāṃḍavānāṃ ca haiḍiṃbe nihate tadā||

haiḍiṃbiyu hatanāda naṃtara kuru-pāṃḍavara naḍuvè hegè yuddha naḍèyitu ènnuvudannu nanagè hel̤u.

07158013a ye ca te'bhyadravandroṇaṃ vyūḍhānīkāḥ prahāriṇaḥ|
07158013c sṛṃjayāḥ saha pāṃcālaiste'pyakurvan kathaṃ raṇaṃ||

prahāri sṛṃjaya-pāṃcālaru vyūhavannu racisi hegè raṇadalli droṇanannu ākramaṇisidaru?

07158014a saumadattervadhāddroṇamāyastaṃ saiṃdhavasya ca|
07158014c amarṣājjīvitaṃ tyaktvā gāhamānaṃ varūthinīṃ||
07158015a jṛṃbhamāṇamiva vyāghraṃ vyāttānanamivāṃtakaṃ|
07158015c kathaṃ pratyudyayurdroṇamasyaṃtaṃ pāṃḍusṛṃjayāḥ||

saumadatti bhūriśravasa mattu saiṃdhavara vadhèyiṃdāgi mòdale kupitanāgidda, jīvavannu tyajisi senèya òl̤ahòguttidda, ākal̤isuva vyāghradaṃtidda, bāyitèrèda aṃtakanaṃtidda droṇanannu pāṃḍava-sṛṃjayaru hegè èdurisidaru?

07158016a ācāryaṃ ye ca te'rakṣanduryodhanapurogamāḥ|
07158016c drauṇikarṇakṛpāstāta te'pyakurvankimāhave||

ācāryanannu rakṣisuttidda duryodhanane mòdalāda drauṇi, kṛparu ā samayadalli raṇaraṃgadalli enu māḍuttiddaru?

07158017a bhāradvājaṃ jighāṃsaṃtau savyasācivṛkodarau|
07158017c samārcanmāmakā yuddhe kathaṃ saṃjaya śaṃsa me||

saṃjaya! bhāradvājanannu saṃharisalu bayasuttidda savyasāci-vṛkodararannu nannavaru hegè yuddhadalli èdurisidaru ènnuvudannu nanagè hel̤u.

07158018a siṃdhurājavadheneme ghaṭotkacavadhena te|
07158018c amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi||

siṃdhurājana vadhèyiṃda kupitarāgidda nammavarū, ghaṭotkacana vadhèyiṃda kupitarāgidda avarū ā rātri yāva raṇanītiyannu naḍèsidaru?”

07158019 saṃjaya uvāca|
07158019a hate ghaṭotkace rājankarṇena niśi rākṣase|
07158019c praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu||
07158020a āpatatsu ca vegena vadhyamāne bale'pi ca|
07158020c vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ||

saṃjayanu hel̤idanu: “rājan! rātriyalli karṇaniṃda rākṣasa ghaṭotkacanu hatanāgalu, prahṛṣṭarāda ninnavaru yuddhotsāhadiṃda yuddhamāḍuttā vegadiṃda senèyannu vadhisuttiralu, ā daṭṭa rātriyalli rājā yudhiṣṭhiranu parama duḥkhitanādanu.

07158021a abravīcca mahābāhurbhīmasenaṃ paraṃtapaḥ|
07158021c āvāraya mahābāho dhārtarāṣṭrasya vāhinīṃ|
07158021e haiḍiṃbasyābhighātena moho māmāviśanmahān||

ā paraṃtapanu mahābāhu bhīmasenanigè hel̤idanu: “mahābāho! dhārtarāṣṭrana senèyannu taḍè! haiḍiṃbana vighātadiṃdāgi mahā mohavu nannannu āveśagòṃḍidè!”

07158022a evaṃ bhīmaṃ samādiśya svarathe samupāviśat|
07158022c aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ|
07158022e kaśmalaṃ prāviśadghoraṃ dṛṣṭvā karṇasya vikramaṃ||

bhīmanigè hīgè ādeśisi yudhiṣṭhiranu tanna rathadalliye kul̤itukòṃḍanu. mukhavu kaṇṇīriniṃda tuṃbihogalu rājanu punaḥ punaḥ niṭṭusiru biḍuttiddanu. karṇana vikramavannu noḍi ghora ciṃtèyu avanannu āvarisitu.

07158023a taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanamabravīt|
07158023c mā vyathāṃ kuru kauṃteya naitattvayyupapadyate|
07158023e vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe||

avanu hāgè vyathitanāgiruvudannu noḍi kṛṣṇanu ī mātannāḍidanu: “kauṃteya! duḥkhisadiru! sāmānya manuṣyanaṃtè ī rīti duḥkhisuvudu ninagè sariyènisuvudilla. bharataśreṣṭha!

07158024a uttiṣṭha rājanyudhyasva vaha gurvīṃ dhuraṃ vibho|
07158024c tvayi vaiklavyamāpanne saṃśayo vijaye bhavet||

rājan! èddel̤u! yuddhamāḍu! vibho! ī bhāravannu hòru! nīnu gābarigòṃḍarè vijayadalli saṃśayavuṃṭāguttadè.”

07158025a śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ|
07158025c vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanamabravīt||

kṛṣṇana mātannu kel̤i dharmarāja yudhiṣṭhiranu kaigal̤iṃda kaṇṇīrannu òrèsikòṃḍu kṛṣṇanigè ī mātugal̤annāḍidanu:

07158026a viditā te mahābāho dharmāṇāṃ paramā gatiḥ|
07158026c brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate||

“kṛṣṇa! mahābāho! dharmagal̤a parama dāriyu ninagè til̤ide idè. paḍèdukòṃḍa upakāravannu smarisikòl̤l̤adiruvavanigè brahmahatyèya phalavu dòrakuttadè!

07158027a asmākaṃ hi vanasthānāṃ haiḍiṃbena mahātmanā|
07158027c bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana||

janārdana! nāvu vanadalliddāga bālakanāgiddarū mahātma haiḍiṃbiyu nijavāgiyū namagè bahal̤a sahāya māḍiddanu.

07158028a astrahetorgataṃ jñātvā pāṃḍavaṃ śvetavāhanaṃ|
07158028c asau kṛṣṇa maheṣvāsaḥ kāmyake māmupasthitaḥ|
07158028e uṣitaśca sahāsmābhiryāvannāsīddhanaṃjayaḥ||

kṛṣṇa! śvetavāhana pāṃḍavanu astragal̤igāgi hogiruvanèṃdu til̤idu ī maheṣvāsanu kāmyakadalli nammòḍanèye iddanu. dhanaṃjayanu baruvavarègè avanu nammòḍanèye iddanu.

07158029a gaṃdhamādanayātrāyāṃ durgebhyaśca sma tāritāḥ|
07158029c pāṃcālī ca pariśrāṃtā pṛṣṭhenoḍhā mahātmanā||

gaṃdhamādana yātrèyalli pāṃcāliyu bal̤aliddāga ī mahātmane aval̤annu tanna bènnamelè hòttu durgama pradeśagal̤annu dāṭisidanu.

07158030a āraṃbhāccaiva yuddhānāṃ yadeṣa kṛtavānprabho|
07158030c madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā||

prabho! ī yuddhagal̤a āraṃbhadalli kūḍa ā mahātmanu nanagoskaravāgi duṣkara karmagal̤annu māḍidanu.

07158031a svabhāvādyā ca me prītiḥ sahadeve janārdana|
07158031c saiva me dviguṇā prītī rākṣaseṃdre ghaṭotkace||

janārdana! svabhāvataḥ nanagè sahadevanalli èṣṭu prītiyidèyo adakkiṃta èraḍu paṭṭu prītiyu ī rākṣaseṃdra ghaṭotkacana melè idè.

07158032a bhaktaśca me mahābāhuḥ priyo'syāhaṃ priyaśca me|
07158032c yena viṃdāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ||

vārṣṇeya! ā mahābāhuvu nanna bhaktanāgiddanu. avanigè nānu èṣṭu priyanāgiddèno aṣṭe nanagū avanu priyanāgiddanu. avana agalikèyiṃda śokasaṃtaptanāgiddenè. buddhigèṭṭavanāgiddenè.

07158033a paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ|
07158033c droṇakarṇau ca samyattau paśya yuddhe mahārathau||

vārṣṇeya! kauravariṃda oḍisalpaḍuttiruva sainyagal̤annu noḍu! mahāratha droṇa-karṇaru prayatnapūrvakavāgi yuddhamāḍuttiruvudannu noḍu!

07158034a niśīthe pāṃḍavaṃ sainyamābhyāṃ paśya pramarditaṃ|
07158034c gajābhyāmiva mattābhyāṃ yathā naḍavanaṃ mahat||

madisida èraḍu ānègal̤iṃda jòṃḍuhullina vanavu dhvaṃsagòl̤isalpaḍuvaṃtè ī rātri pāṃḍava senèyu dhvaṃsavāguttiruvudannu noḍu!

07158035a anādṛtya balaṃ bāhvorbhīmasenasya mādhava|
07158035c citrāstratāṃ ca pārthasya vikramaṃte sma kauravāḥ||

mādhava! bhīmasenana bāhubalavannū pārthana vicitra astrabalavannū anādarisi kauravaru vikramadiṃda namma senèyòḍanè yuddhamāḍuttiddārè!

07158036a eṣa droṇaśca karṇaśca rājā caiva suyodhanaḥ|
07158036c nihatya rākṣasaṃ yuddhe hṛṣṭā nardaṃti samyuge||

yuddhadalli rākṣasanannu saṃharisi droṇa, karṇa mattu rājā suyodhanaru raṇaraṃgadalli hṛṣṭarāgi garjisuttiddārè.

07158037a kathamasmāsu jīvatsu tvayi caiva janārdana|
07158037c haiḍiṃbaḥ prāptavānmṛtyuṃ sūtaputreṇa saṃgataḥ||

janārdana! nāvu mattu nīnū kūḍa jīvisiruvāga sūtaputranannu èdurisi haiḍiṃbanu hegè mṛtyuvannappidanu?

07158038a kadarthīkṛtya naḥ sarvānpaśyataḥ savyasācinaḥ|
07158038c nihato rākṣasaḥ kṛṣṇa bhaimasenirmahābalaḥ||

kṛṣṇa! nammèllarannū tṛṇīkarisi, savyasāciyu noḍuttiruvaṃtèye, bhaimaseni mahābala rākṣasanu saṃharisalpaṭṭanu!

07158039a yadābhimanyurnihato dhārtarāṣṭrairdurātmabhiḥ|
07158039c nāsīttatra raṇe kṛṣṇa savyasācī mahārathaḥ||

kṛṣṇa! durātma dhārtarāṣṭraru abhimanyuvannu kòṃdāga mahāratha savyasāciyu alli raṇadalliralilla.

07158040a niruddhāśca vayaṃ sarve saiṃdhavena durātmanā|
07158040c nimittamabhavaddroṇaḥ saputrastatra karmaṇi||

durātma saiṃdhavanu nammèllarannu taḍèdiddarū ā kṛtyakkè tanna maganòḍanè droṇanu kāraṇanāgiddanu.

07158041a upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayaṃ|
07158041c vyāyaccataśca khaḍgena dvidhā khaḍgaṃ cakāra ha||

svayaṃ guruve karṇanigè abhimanyuvina vadhopāyavannu upadeśisidanu. abhimanyuvu khaḍgadiṃda horāḍuttiruvāga avana khaḍgavannu avane èraḍāgi tuṃḍarisidanu kūḍa!

07158042a vyasane vartamānasya kṛtavarmā nṛśaṃsavat|
07158042c aśvāṃ jaghāna sahasā tathobhau pārṣṇisārathī|
07158042e tathetare maheṣvāsāḥ saubhadraṃ yudhyapātayan||

abhimanyuvu kaṣṭadalliruvāga sul̤l̤ugāranaṃtè kṛtavarmanu avana kudurègal̤annū pārṣṇisārathiyannū saṃharisidanu. anaṃtara maheṣvāsaru saubhadranannu kèl̤agurul̤isidaru.

07158043a alpe ca kāraṇe kṛṣṇa hato gāṃḍīvadhanvanā|
07158043c saiṃdhavo yādavaśreṣṭha tacca nātipriyaṃ mama||

kṛṣṇa! yādavaśreṣṭha! alpa kāraṇakkāgi gāṃḍīvadhanviyu saiṃdhavanannu saṃharisidanu. adu nanagè priyavāgiralilla!

07158044a yadi śatruvadhe nyāyyo bhavetkartuṃ ca pāṃḍavaiḥ|
07158044c droṇakarṇau raṇe pūrvaṃ haṃtavyāviti me matiḥ||

òṃduvel̤è śatruvadhèyalli nyāyavāgabekèṃdarè raṇadalli mòdalu pāṃḍavaru droṇa-karṇarannu saṃharisabekèṃdu nanagannisuttadè.

07158045a etau mūlaṃ hi duḥkhānāmasmākaṃ puruṣarṣabha|
07158045c etau raṇe samāsādya parāśvastaḥ suyodhanaḥ||

puruṣarṣabha! ivaribbarū namma duḥkhakkè mūla kāraṇaru. raṇadalli ivaribbarannū paḍèdu suyodhananu samādhānadiṃdiddānè.

07158046a yatra vadhyo bhaveddroṇaḥ sūtaputraśca sānugaḥ|
07158046c tatrāvadhīnmahābāhuḥ saiṃdhavaṃ dūravāsinaṃ||

èlli droṇa mattu anuyāyigal̤òṃdigè sūtaputrana vadhèyāgabekitto alli mahābāhu arjunanu abhimanyuviniṃda ati dūradallidda saiṃdhavanannu saṃharisidanu!

07158047a avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ|
07158047c tato yāsyāmyahaṃ vīra svayaṃ karṇajighāṃsayā|
07158047e bhīmaseno mahābāhurdroṇānīkena saṃgataḥ||

sūtaputranannu nigrahisuvudu nanna avaśya kāryavāgidè. svayaṃ nāne vīra karṇanannu saṃharisalu bayasi hoguttenè. mahābāhu bhīmasenanu droṇana senèyannu èdurisali!”

07158048a evamuktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ|
07158048c sa visphārya mahaccāpaṃ śaṃkhaṃ pradhmāpya bhairavaṃ||

hīgè hel̤i yudhiṣṭhiranu avasaradalli mahādhanussannu ṭeṃkarisuttā bhairava śaṃkhavannu ūduttā hòraṭu hodanu.

07158049a tato rathasahasreṇa gajānāṃ ca śataistribhiḥ|
07158049c vājibhiḥ paṃcasāhasraistrisāhasraiḥ prabhadrakaiḥ|
07158049e vṛtaḥ śikhaṃḍī tvarito rājānaṃ pṛṣṭhato'nvayāt||

āga tvarèmāḍi rājana hiṃdèye śikhaṃḍiyu sahasra rathagal̤iṃda, munnūru ānègal̤iṃda, aidu sāvira kudurègal̤iṃda mattu mūru sāvira prabhadrakariṃda avṛtanāgi hodanu.

07158050a tato bherīḥ samājaghnuḥ śaṃkhāndadhmuśca daṃśitāḥ||
07158050c pāṃcālāḥ pāṃḍavāścaiva yudhiṣṭhirapurogamāḥ|

yudhiṣṭhirana netṛtvadalli kavacadhārī pāṃcālaru mattu pāṃḍavaru bherigal̤annu bārisidaru mattu śaṃkhagal̤annūdidaru.

07158051a tato'bravīnmahābāhurvāsudevo dhanaṃjayaṃ||
07158051c eṣa prayāti tvarito krodhāviṣṭo yudhiṣṭhiraḥ|
07158051e jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate||

āga mahābāhu vāsudevanu dhanaṃjayanigè hel̤idanu: “igo! krodhāviṣṭa yudhiṣṭhiranu tvarèmāḍi sūtaputranannu saṃharisalu bayasi hoguttiddānè! idannu upekṣisuvudu sariyalla!”

07158052a evamuktvā hṛṣīkeśaḥ śīghramaśvānacodayat|
07158052c dūraṃ ca yātaṃ rājānamanvagaccajjanārdanaḥ||

hīgè hel̤i hṛṣīkeśanu śīghravāgi kudurègal̤annu oḍisidanu. janārdananu dūradalli hoguttidda rājā yudhiṣṭhirananne anusarisidanu.

07158053a taṃ dṛṣṭvā sahasā yāṃtaṃ sūtaputrajighāṃsayā|
07158053c śokopahatasaṃkalpaṃ dahyamānamivāgninā|
07158053e abhigamyābravīdvyāso dharmaputraṃ yudhiṣṭhiraṃ||

sūtaputranannu kòllalosuga avasaradalli hoguttidda śokadiṃda saṃkalpavanne kal̤èdukòṃḍidda, agniyaṃtè dahisuttidda dharmaputra yudhiṣṭhiranannu noḍi vyāsanu baṃdu hel̤idanu:

07158054a karṇamāsādya saṃgrāme diṣṭyā jīvati phalgunaḥ|
07158054c savyasācivadhākāṃkṣī śaktiṃ rakṣitavān hi saḥ|

“adṛṣṭavaśāt saṃgrāmadalli karṇanannu èdurisiyū phalgunanu jīvadiṃdiddānè! ekèṃdarè karṇanu savyasāciyannu kòllalu bayasi ā śaktiyannu rakṣisikòṃḍiddanu.

07158055a na cāgāddvairathaṃ jiṣṇurdiṣṭyā taṃ bharatarṣabha|
07158055c sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ||

bharatarṣabha! saubhāgyavaśāt jiṣṇuvu karṇanòḍanè dvaṃdvarathayuddhadalli tòḍagalilla. hāgāgiddarè paraspararòḍanè spardhisi ibbarū divyāstragal̤annū anya astragal̤annū èllèḍè prayogisuttiddaru.

07158056a vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanaṃdanaḥ|
07158056c vāsavīṃ samare śaktiṃ dhruvaṃ muṃcedyudhiṣṭhira||

yudhiṣṭhira! avana astragal̤èllavū nāśavāguttiruvudannu noḍi pīḍita sūtanaṃdanu nijavāgiyū samaradalli vāsavanittidda śaktiyannu prayogisuttiddanu!

07158057a tato bhavette vyasanaṃ ghoraṃ bharatasattama|
07158057c diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada||

bharatasattama! mānada! hāgenādarū āgiddarè īginadakkiṃtalū ghora vyasanavannu nīnu hòṃduttiddèyallave? òl̤l̤èyadāyitu – yuddhadalli sūtaputraniṃda rākṣasanu hatanādanu!

07158058a vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hyasau|
07158058c tavaiva kāraṇādrakṣo nihataṃ tāta samyuge||

magū! vāsavanitta śaktiyannu kāraṇavannāgiṭṭukòṃḍu kālane avanannu apaharisiddānè. ninagoskarave ī rākṣasanu yuddhadalli hatanādanu.

07158059a mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ|
07158059c prāṇināmiha sarveṣāmeṣā niṣṭhā yudhiṣṭhira||

bharataśreṣṭha! yudhiṣṭhira! ādudariṃda kopagòl̤l̤abeḍa! manassannu śokadalli tòḍagisabeḍa! illiruva prāṇigal̤èllavū kònèyalli ide avasthèyannu anubhavisuttavè!

07158060a bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ|
07158060c kauravānsamare rājannabhiyudhyasva bhārata|
07158060e paṃcame divase caiva pṛthivī te bhaviṣyati||

rājan! bhārata! sahodararòṃdigè mattu èlla mahātma pārthivaròṃdigè seri samaradalli kauravaròḍanè yuddhamāḍu. iṃdiniṃda aidanèya divasadalli ī bhūmiyu ninnadāguttadè!

07158061a nityaṃ ca puruṣavyāghra dharmameva viciṃtaya|
07158061c ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṃḍava||

puruṣavyāghra! pāṃḍava! nityavū dharma, dayè, tapassu, dāna, kṣamè mattu satyagal̤a kurite ciṃtisu.

07158062a sevethāḥ paramaprīto yato dharmastato jayaḥ|
07158062c ityuktvā pāṃḍavaṃ vyāsastatraivāṃtaradhīyata||

paramaprītanāgi ivugal̤a sevèyalliru. dharmavèllidèyo alli jayavidè.” pāṃḍavanigè hīgè hel̤i vyāsanu alliye aṃtardhānanādanu.”

samāpti

iti śrī mahābhārate droṇa parvaṇi ghaṭotkacavadha parvaṇi rātriyuddhe vyāsavākye aṣṭhapaṃcāśadadhikaśatatamo'dhyāyaḥ||
idu śrī mahābhāratadalli droṇa parvadalli ghaṭotkacavadha parvadalli rātriyuddhe vyāsavākya ènnuva nūrāaivattèṃṭane adhyāyavu.
iti śrī mahābhārate droṇa parvaṇi ghaṭotkacavadha parvaḥ|
idu śrī mahābhāratadalli droṇa parvadalli ghaṭotkacavadha parvavu.
idūvarègina òṭṭu mahāparvagal̤u-6/18, upaparvagal̤u-70/100, adhyāyagal̤u-1135/1995, ślokagal̤u-40257/73784.