073 द्रोणसात्यकियुद्धः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

द्रोण पर्व

जयद्रथवध पर्व

अध्याय 73

सार

द्रोण-सात्यकियर युद्ध (1-53)

07073001 धृतराष्ट्र उवाच।
07073001a बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते।
07073001c तेन वृष्णिप्रवीरेण युयुधानेन संजय।।
07073002a अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः।
07073002c नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि।।

धृतराष्ट्रनु हेळिदनु: “संजय! आ बाणवन्नु कत्तरिसि वृष्णिप्रवीर युयुधाननु धृष्टद्युम्ननन्नु बिडुगडॆगॊळिसलु कोपगॊंड सर्वशस्त्रधारिगळल्लि श्रेष्ठनाद महेष्वास नरव्याघ्र द्रोणनु शिनिय मॊम्मगनॊंदिगॆ युद्धदल्लि एनु माडिदनु?”

07073003 संजय उवाच।
07073003a संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः।
07073003c तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान्।।
07073004a संरंभामर्षताम्राक्षो महाहिरिव निःश्वसन्।
07073004c नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः।।
07073005a उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः।
07073005c रुक्मपुंखां शरानस्यन्युयुधानमुपाद्रवत्।।

संजयनु हेळिदनु: “आग क्रोधवे विषवागुळ्ळ, धनुस्से तॆरॆद बायियंतिरुव, तीक्ष्ण बाणगळे हल्लुगळागुळ्ळ, निशित नाराचगळे दवडॆगळागुळ्ळ, कोप-असहनॆगळिंद कण्णु कॆंपागिरुव आ नरवीरनु महा हॆब्बाविनंतॆ निट्टुसिरु बिडुत्ता पर्वतगळन्नू दाटि आकाशदल्लि हारिहोगबल्ल महावेगवुळ्ळ कॆंपु कुदुरॆगळॊंदिगॆ मुदितनागि ऎल्ल कडॆ रुक्मपुंख शरगळन्नु प्रयोगिसुत्ता युयुधाननन्नु आक्रमणिसिदनु.

07073006a शरपातमहावर्षं रथघोषबलाहकं।
07073006c कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतं।।
07073007a शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितं।
07073007c द्रोणमेघमनावार्यं हयमारुतचोदितं।।

शरगळ पतनवे महामळॆयंतिद्द, रथघोषवे गुडुगिनंतिरुव, बिल्लिन टेंकारवे सिडुलिनंतिरुव, अनेक नाराचगळे मिंचिनंतिरुव, शक्ति-खड्गगळे मिंचिन मालॆगळंतिरुव, क्रोधवॆंब वेगदिंद हुट्टिद, कुदुरॆगळॆंब गाळियिंद प्रचोदिसल्पट्ट द्रोणनॆंब महामेघवन्नु तडॆयलागुत्तिरलिल्ल.

07073008a दृष्ट्वैवाभिपतंतं तं शूरः परपुरंजयः।
07073008c उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः।।

अवनु हीगॆ मेलेरि बरुत्तिरुवुदन्नु नोडि शूर परपुरंजय युद्धदुर्मद शैनेयनु जोरागि नक्कु सूतनिगॆ हेळिदनु:

07073009a एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितं।
07073009c आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहं।।
07073010a शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्।
07073010c आचार्यं राजपुत्राणां सततं शूरमानिनं।।

“ईतनु तन्न कर्मगळन्नु बिट्टिरुव क्रूर ब्राह्मणनल्लवे? दुःख-भयगळिंद राज धार्तराष्ट्रन आश्रयदल्लिरुव, राजपुत्रर आचार्य, सततवू ताने शूरनॆंदु तिळिदुकॊंडिरुव अवन बळि शीघ्रवाद कुदुरॆगळन्नु संतोषदिंद कॊंडॊय्यि!”

07073011a ततो रजतसंकाशा माधवस्य हयोत्तमाः।
07073011c द्रोणस्याभिमुखाः शीघ्रमगच्चन्वातरंहसः।।

आग बॆळ्ळिय बण्णद, गाळिय वेगवुळ्ळ, माधवन उत्तम कुदुरॆगळन्नु द्रोणन ऎदुरिगॆ शीघ्रवागि कॊंडॊय्दनु.

07073012a इषुजालावृतं घोरमंधकारमनंतरं।
07073012c अनाधृष्यमिवान्येषां शूराणामभवत्तदा।।

बाणगळ जालगळिंद आवृतवागि घोर अंधकारवु कवियलु इन्नॊब्बरिगॆ काणदंतॆ आ शूरर युद्धवु नडॆयितु.

07073013a ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा।
07073013c नांतरं शरवृष्टीनां दृश्यते नरसिंहयोः।।

आग अस्त्रविदराद नरसिंहराद द्रोण-सात्वतरु सुरिसुत्तिद्द शरवृष्टिगळल्लि व्यत्यासवे काणुत्तिरलिल्ल.

07073014a इषूणां सन्निपातेन शब्दो धाराभिघातजः।
07073014c शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः।।

मळॆय नीरु बीळुवंतॆ बाणगळु बीळुव शब्धवु शक्रनु बिडुगडॆ माडिद मिंचिन शब्धदंतॆ केळुत्तित्तु.

07073015a नाराचैरतिविद्धानां शराणां रूपमाबभौ।
07073015c आशीविषविदष्टानां सर्पाणामिव भारत।।

भारत! नाराचगळे बहुवागिद्द शरगळ रूपवु सर्पगळ विषद हल्लुगळंतिद्दवु.

07073016a तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः।
07073016c अजस्रं शैलशृंगाणां वज्रेणाहन्यतामिव।।

अवर धनुस्सिन सुदारुण टेंकार शब्धवु वज्रदिंद हॊडॆयल्पट्ट शैलशृंगगळल्लि उंटागुव शब्धक्कॆ समनागित्तु.

07073017a उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी।
07073017c रुक्मपुंखैः शरैश्चन्नाश्चित्ररूपा बभुस्तदा।।

राजन्! इब्बर रथगळू, कुदुरॆगळू मत्तु सारथियरू अवरु बिडुत्तिद्द रुक्मपुंखद शरगळिंद हॊडॆयल्पट्टु विचित्ररूपवन्नु ताळिद्दवु.

07073018a निर्मलानामजिह्मानां नाराचानां विशां पते।
07073018c निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः।।

पॊरॆकळचिद सर्पगळंतॆ निर्मलवागिद्द मत्तु नेरवागि होगुव नाराचगळ परस्पर संघर्षवु महा भयंकरवागित्तु.

07073019a उभयोः पतिते चत्रे तथैव पतितौ ध्वजौ।
07073019c उभौ रुधिरसिक्तांगावुभौ च विजयैषिणौ।।

इब्बरू विजयाकांक्षिगळ चत्रगळु बिद्दवु, ध्वजगळू बिद्दवु. इब्बर अंगांगगळू रक्तदिंद तोय्दुहोगिद्दवु.

07073020a स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ।
07073020c अन्योन्यमभिविध्येतां जीवितांतकरैः शरैः।।

जीववन्नु अंत्यगॊळिसबल्ल शरगळिंद अन्योन्यरन्नु हॊडॆयुत्तिद्द अवर देहगळिंद आनॆगळिंद सुरियुव मदोदकदंतॆ रक्तवु सुरियुत्तित्तु.

07073021a गर्जितोत्क्रुष्टसन्नादाः शंखदुंदुभिनिस्वनाः।
07073021c उपारमन्महाराज व्याजहार न कश्चन।।

महाराज! गर्जन, कूगुगळू शंखदुंदुभिगळ निस्वनवू निंतितु. यारू शब्धवन्नु माडलिल्ल.

07073022a तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन्।
07073022c ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः।।

सेनॆगळु मत्तु योधरु युद्धवन्नु निल्लिसि सुम्मनादरु. कुतूहलदिंद जनरु अवरिब्बर द्वैरथयुद्धवन्नु नोडतॊडगिदरु.

07073023a रथिनो हस्तियंतारो हयारोहाः पदातयः।
07073023c अवैक्षंताचलैर्नेत्रैः परिवार्य रथर्षभौ।।

रथिगळु, गजारोहिगळु, अश्वारोहिगळु मत्तु पदातिगळु आ इब्बरु रथर्षभरन्नू सुत्तुवरॆदु ऎवॆयिक्कदे नोडुत्तिद्दरु.

07073024a हस्त्यनीकान्यतिष्ठंत तथानीकानि वाजिनां।
07073024c तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः।।

गजसेनॆगळू हागॆये अश्वसेसॆगळू तटस्थवादवु. हागॆये रथवाहिनिगळू इन्नॊंदु व्यूहवागि व्यवस्थितगॊंडवु.

07073025a मुक्ताविद्रुमचित्रैश्च मणिकांचनभूषितैः।
07073025c ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः।।
07073026a वैजयंतीपताकाभिः परिस्तोमांगकंबलैः।
07073026c विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः।।
07073027a जातरूपमयीभिश्च राजतीभिश्च मूर्धसु।
07073027c गजानां कुंभमालाभिर्दंतवेष्टैश्च भारत।।
07073028a सबलाकाः सखद्योताः सैरावतशतःरदाः।
07073028c अदृश्यंतोष्णपर्याये मेघानामिव वागुराः।।

भारत! मुक्ताविद्रुमचित्रगळिंद, मणिकांचनभूषणगळिंद, बण्णबण्णद ध्वज-आभरणगळिंद, बंगारद कवचगळिंद, वैजयंती पताकॆगळिंद, परिस्तोमगळिगॆ हासिद कंबळिगळिंद, हॊळॆयुत्तिद्द निशित शस्त्रगळिंद, कुदुरॆगळ नॆत्तिय मेलॆ कट्टिद्द बंगारद मत्तु बॆळ्ळिय प्रकीर्णगळिंद, आनॆगळ कुंभमालॆगळिंद, दंताभरणगळिंद कूडिद सेनॆगळु बेसगॆय कॊनॆयल्लि बलाक पक्षिगळ मत्तु मिंचिन हुळुगळिंद कूडिद मेघगळ सालुगळंतॆ काणुत्तिद्दवु.

07073029a अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः।
07073029c तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः।।
07073030a विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः।
07073030c सिद्धचारणसंघाश्च विद्याधरमहोरगाः।।

महात्म द्रोणन मत्तु युयुधानन युद्धवन्नु नोडलु नम्मवरु मत्तु युधिष्ठिरन कडॆयवरु मत्तु विमानगळल्लि ब्रह्म-शक्रर नायकत्वदल्लि देवतॆगळु, सिद्ध-चारण समूहगळु मत्तु विद्याधररु, महा नागगळु निंतरु.

07073031a गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः।
07073031c विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः।।

आ पुरुषसिंहर मुंदॆ होगुव हिंदॆबरुव विविध रीतिगळन्नू, विचित्रवागि बाणगळन्नु प्रयोगिसुवुदन्नू, शस्त्रगळिंद गायगॊळिसुत्तिरुवुदन्नू नोडि विस्मयवुंटायितु.

07073032a हस्तलाघवमस्त्रेषु दर्शयंतौ महाबलौ।
07073032c अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी।।

आ महाबलशालिगळाद द्रोण-सात्यकियरु तम्म कैचळकवन्नु प्रदर्शिसुत्ता अन्योन्यरन्नु शरगळिंद हॊडॆदरु.

07073033a ततो द्रोणस्य दाशार्हः शरांश्चिच्चेद संयुगे।
07073033c पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते।।

आग महाद्युति दाशार्हनु संयुगदल्लि सुदृढ पत्रिगळिंद द्रोणन शरगळन्नू धनुस्सन्नू कत्तरिसिदनु.

07073034a निमेषांतरमात्रेण भारद्वाजोऽपरं धनुः।
07073034c सज्यं चकार तच्चाशु चिच्चेदास्य स सात्यकिः।।

निमिषमात्रदल्लि भारद्वाजनु इन्नॊंदु धनुस्सन्नु सिद्धगॊळिसलु सात्यकियु अदन्नू तुंडरिसिदनु.

07073035a ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत।
07073035c सज्यं सज्यं पुनश्चास्य चिच्चेद निशितैः शरैः।।

आग पुनः त्वरॆमाडि द्रोणनु धनुस्सन्नु कैगॆत्तिकॊंडु सज्जुगॊळिसलु, पुनः अदन्नु निशित शरगळिंद तुंडुमाडुत्तिद्दनु.

07073036a ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषं।
07073036c युयुधानस्य राजेंद्र मनसेदमचिंतयत्।।

राजेंद्र! संयुगदल्लि युयुधानन अतिमानुष कर्मवन्नु नोडि द्रोणनु मनस्सिनल्लिये चिंतिसिदनु:

07073037a एतदस्त्रबलं रामे कार्तवीर्ये धनंजये।
07073037c भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे।।

“पुरुषव्याघ्रराद राम, कार्तवीर्य, धनंजय मत्तु भीष्मरल्लिरुव अस्त्रबलवु ई सात्वतश्रेष्ठनल्लियू इदॆ.”

07073038a तं चास्य मनसा द्रोणः पूजयामास विक्रमं।
07073038c लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः।।

वासवनदंतिद अवन हस्त चळक मत्तु विक्रमवन्नु नोडि द्विजसत्तम द्रोणनु मनस्सिनल्लिये गौरविसिदनु.

07073039a तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः।
07073039c न तामालक्षयामासुर्लघुतां शीघ्रकारिणः।।
07073040a देवाश्च युयुधानस्य गंधर्वाश्च विशां पते।
07073040c सिद्धचारणसंघाश्च विदुर्द्रोणस्य कर्म तत्।।

वासवनॊंदिगॆ देवतॆगळू आ अस्त्रविदन श्रेष्ठतॆयिंद तृप्तरादरु. विशांपते! आ शीघ्रकारि युयुधानन हस्त लघुत्ववन्नु ई मॊदलु देव-गंधर्व-सिद्ध-चारण संघगळु नोडिरलिल्ल. अवरिगॆ द्रोणन पराक्रमवु तिळिदित्तु.

07073041a ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः।
07073041c अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत।।

भारत! आग अस्त्रविदरल्लि श्रेष्ठनाद क्षत्रियमर्दन द्रोणनु अस्त्रगळिंद युद्धमाडतॊडगिदनु.

07073042a तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः।
07073042c जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्।।

अवन अस्त्रगळन्नु अस्त्रगळिंद उत्तरिसि आ सात्यकियु निशित बाणगळिंद हॊडॆदनु. अदॊंदु अद्भुतवागित्तु.

07073043a तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे।
07073043c युक्तं योगेन योगज्ञास्तावकाः समपूजयन्।।

रणदल्लि अवन आ अतिमानुषकर्मवन्नु नोडि निन्नवरल्लिद्द योगदिंद युक्तराद योगज्ञरु गौरविसिदरु.

07073044a यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः।
07073044c तमाचार्योऽप्यसंभ्रांतोऽयोधयच्चत्रुतापनः।।

द्रोणनु याव अस्त्रवन्नु प्रयोगिसुत्तिद्दनो अदे अस्त्रवन्नु सात्यकियू बळसुत्तिद्दनु. अदरिंद शत्रुतापन आचार्यनु संभ्रांतनागि युद्धमाडिदनु.

07073045a ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः।
07073045c वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्।।

महाराज! आग आ धनुर्वेदद पारंगतनु क्रुद्धनागि युयुधानन वधॆगागि दिव्य अस्त्रवन्नु प्रकटिसिदनु.

07073046a तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः।
07073046c अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत्।।

आग आ महाघोरवाद, शत्रुवन्नु कॊल्लबल्ल आग्नेयास्त्रवन्नु नोडि महेष्वास सात्यकियु दिव्यवाद वरुणास्त्रवन्नु प्रकटिसिदनु.

07073047a हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ।
07073047c न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि।।

आ दिव्यास्त्रगळन्नु धरिसिदुदन्नु नोडि महा हाहाकारवुंटायितु. आकाशदल्लि यावुवू, आकाशगळल्लि संचरिसुववरू, संचरिसुत्तिरलिल्ल.

07073048a अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते।
07073048c न तावदभिषज्येते व्यावर्तदथ भास्करः।।

आ वारुण मत्तु आग्नेयास्त्रगळ बाणगळु ऒंदुगूडिदाग अवु निष्फलगॊंडवु. आग भास्करनू इळिमुखनादनु.

07073049a ततो युधिष्ठिरो राजा भीमसेनश्च पांडवः।
07073049c नकुलः सहदेवश्च पर्यरक्षंत सात्यकिं।।

आग राजा युधिष्ठिर, पांडव भीमसेन, नकुल सहदेवरु सात्यकियन्नु सुत्तुवरॆदु रक्षिसिदरु.

07073050a धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः।
07073050c मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरंजसा।।

धृष्टद्युम्न मुख्यरॊंदिगॆ विराटनू, जॊतॆयल्लि केकयनू, मत्स्यरू, शाल्वेय सेनॆगळू द्रोणन कडॆ वेगवागि मुंदुवरिदरु.

07073051a दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः।
07073051c द्रोणमभ्युपपद्यंत सपत्नैः परिवारितं।।

दुःशासननन्नु मुंदिरिसिकॊंडु सहस्र राजपुत्ररु द्रोणन बळि धाविसि बंदु तम्मवरिंद सुत्तुवरॆदरु.

07073052a ततो युद्धमभूद्राजंस्तव तेषां च धन्विनां।
07073052c रजसा संवृते लोके शरजालसमावृते।।

राजन्! आग निन्न मत्तु अवर धन्विगळ नडुवॆ युद्धवु नडॆयितु. शरजालगळिंद मेलॆद्द धूळु लोकगळन्नु आवरिसितु.

07073053a सर्वमाविग्नमभवन्न प्राज्ञायत किं चन।
07073053c सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत।।

धूळिनिंद ऎल्लवू मुच्चिहोगि एनू तिळियदंतायितु. सेनॆगळु मर्यादॆयन्नु कळॆदुकॊंडु युद्धवु नडॆयितु.”

समाप्ति

इति श्री महाभारते द्रोण पर्वणि जयद्रथवध पर्वणि द्रोणसात्यकियुद्धे त्रिसप्ततितमोऽध्यायः।।
इदु श्री महाभारतदल्लि द्रोण पर्वदल्लि जयद्रथवध पर्वदल्लि द्रोणसात्यकियुद्ध ऎन्नुव ऎप्पत्मूरने अध्यायवु.