praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
droṇa parva
jayadrathavadha parva
adhyāya 69
sāra
arjunanu vyūhavannu bhedisi òl̤anuggidudannu kaṃḍa duryodhananu “nīvu nanagè pāṃḍavanannu nigrahisuttenè ènnuva varavannu kòṭṭirade iddarè nānu manègè hoguttidda siṃdhupatiyannu taḍèyuttiralilla” èṃdu droṇanannu niṃdisi mātanāḍidudu (1-18). arjunaniṃda dūrāgiruva yudhiṣṭhiranannu sèrèhiḍiyalu prayatnisuttiruva tānu arjunana hiṃdè hoguvudilla; nīne avanannu dhairyadiṃda èdurisu èṃdu droṇanu duryodhananigè hel̤idudu (19-26). “nimmanne atikramisi hoda ā sarvaśastrabhṛtaralli śreṣṭha dhanaṃjayanannu hegè tāne nānu hiṃdirugi hogi bādhisaballè?” èṃba duryodhanana praśnègè uttaravāgi droṇanu duryodhananigè kavacavannu tòḍisidudu (27-75).
07069001 saṃjaya uvāca|
07069001a tataḥ praviṣṭe kauṃteye siṃdhurājajighāṃsayā|
07069001c droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaraṃ||
07069002a kāṃbojasya ca dāyāde hate rājansudakṣiṇe|
07069002c śrutāyudhe ca vikrāṃte nihate savyasācinā||
07069003a vipradruteṣvanīkeṣu vidhvasteṣu samaṃtataḥ|
07069003c prabhagnaṃ svabalaṃ dṛṣṭvā putraste droṇamabhyayāt||
saṃjayanu hel̤idanu: “kauṃteyanu siṃdhurājanannu kòllalu bayasi droṇana senèyannu mattu dustaravāda bhojana senèyannū bhedisi praveśisalu, kāṃboja mattu avana maga sudakṣiṇaru hatarāgalu, savyasāciyiṃda vikrāṃta śrutāyudhanū hatanāgalu, sadèbaḍiyalpaṭṭa ninna senègal̤u èlla kaḍè oḍi hoguttiralu, tanna senèyu bhagnavādudannu noḍi ninna maganu droṇana bal̤i baṃdanu.
07069004a tvarannekarathenaiva sametya droṇamabravīt|
07069004c gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūṃ||
tvarèmāḍi rathadalli òbbane droṇana bal̤ibaṃdu hel̤idanu: “puruṣavyāghra! ī mahāsenèyu nuccunūrāguttidè.
07069005a atra buddhyā samīkṣasva kiṃ nu kāryamanaṃtaraṃ|
07069005c arjunasya vighātāya dāruṇe'sminjanakṣaye||
dāruṇavāda ī janakṣayavu naḍèyuttiruvāga arjunannu kòllalu nāvu enu māḍabekèṃbudannu buddhiyiṃda kūlaṃkuśavāgi vimarśisi.
07069006a yathā sa puruṣavyāghro na hanyeta jayadrathaḥ|
07069006c tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ||
ā puruṣavyāghranu jayadrathanannu kòllalārada hāgè upāyavannu māḍi. nimagè maṃgal̤avāgali! nīve namagè parama gati.
07069007a asau dhanaṃjayāgnirhi kopamārutacoditaḥ|
07069007c senākakṣaṃ dahati me vahniḥ kakṣamivotthitaḥ||
kopavèṃba bhirugāl̤iyiṃda pracoditanāgi dhanaṃjayanèṃba agniyu, òṇapòdèyannu suḍuvaṃtè nanna senèyèṃba pòdèyannu suḍuttidè.
07069008a atikrāṃte hi kauṃteye bhittvā sainyaṃ paraṃtapa|
07069008c jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ||
paraṃtapa! senèyannu bhedisi dāṭi hoguttiruva kauṃteyaniṃda jayadrathanannu rakṣisuvudu parama saṃśayavāgi kāṇuttidè.
07069009a sthirā buddhirnareṃdrāṇāmāsīdbrahmavidāṃ vara|
07069009c nātikramiṣyati droṇaṃ jātu jīvandhanaṃjayaḥ||
brahmavidaralli śreṣṭha! droṇarannu atikramisi dhanaṃjayanu jīvavanniṭṭukòṃḍu hoguvudillavèṃdu nareṃdrara niścala yocanèyāgittu.
07069010a so'sau pārtho vyatikrāṃto miṣataste mahādyute|
07069010c sarvaṃ hyadyāturaṃ manye naitadasti balaṃ mama||
mahādyute! ādarè nimma kaṇṇèdurige pārthanu nimmannū atikramisi hogiddānè. nanna senèyu ul̤iyalāradèṃdu abhiprāyapaṭṭu èllarū pīḍitarāgiddārè.
07069011a jānāmi tvāṃ mahābhāga pāṃḍavānāṃ hite rataṃ|
07069011c tathā muhyāmi ca brahmankāryavattāṃ viciṃtayan||
mahābhāga! brahman! nīnu pāṃḍavara hitadalliye āsaktiyanniṭṭiruvèyèṃdu nanagè til̤ididè. ādudariṃdale nīvu èṣṭu kāryamagnarāgiruvarèṃdu ciṃtisi bhrāṃtanāgiddenè.
07069012a yathāśakti ca te brahmanvartaye vṛttimuttamāṃ|
07069012c prīṇāmi ca yathāśakti tacca tvaṃ nāvabudhyase||
brahman! nimma uttama vṛttigè yathāśaktiyāgi erpaḍisiddenè. nimma saṃtoṣakkū yathāśakti māḍuttiddenè. ādarū nīvu adara kuritu yocisuttilla.
07069013a asmānna tvaṃ sadā bhaktāniccasyamitavikrama|
07069013c pāṃḍavānsatataṃ prīṇāsyasmākaṃ vipriye ratān||
amitavikrama! nāvu sadā nimma bhaktarāgiddarū nīvu namma òl̤l̤èyadannu bayasuttilla. pāṃḍavarannu satatavū prītisuttiruviri mattu namagè vipriyavādudannu māḍuvudaralli niratarāgiruviri.
07069014a asmānevopajīvaṃstvamasmākaṃ vipriye rataḥ|
07069014c na hyahaṃ tvāṃ vijānāmi madhudigdhamiva kṣuraṃ||
nammiṃda nimma upajīvavannu paḍèyuttiddarū namagè vipriyavādudannu māḍuvudaralli niratarāgiruviri. nīvu jenutuppadalli addisida kattiyèṃdu nanagè til̤idiralilla.
07069015a nādāsyaccedvaraṃ mahyaṃ bhavānpāṃḍavanigrahe|
07069015c nāvārayiṣyaṃ gaccaṃtamahaṃ siṃdhupatiṃ gṛhān||
nīvu nanagè pāṃḍavanannu nigrahisuttenè ènnuva varavannu kòṭṭirade iddarè nānu manègè hoguttidda siṃdhupatiyannu taḍèyuttiralilla.
07069016a mayā tvāśaṃsamānena tvattastrāṇamabuddhinā|
07069016c āśvāsitaḥ siṃdhupatirmohāddattaśca mṛtyave||
nanna daḍḍatanadiṃdāgi nimmiṃda rakṣaṇèyannu nirīkṣisi, til̤iyade siṃdhupatigè āśvāsanèyannittu avanannu mṛtyuvina davaḍègè dūḍidaṃtāyitalla!
07069017a yamadaṃṣṭrāṃtaraṃ prāpto mucyetāpi hi mānavaḥ|
07069017c nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ||
yamana davaḍèyalli silukida manuṣyanādarū biḍugaḍè hòṃdaballanu. ādarè ārjunana vaśakkè baṃda jayadrathanu biḍugaḍè hòṃdalāra.
07069018a sa tathā kuru śoṇāśva yathā rakṣyeta saiṃdhavaḥ|
07069018c mama cārtapralāpānāṃ mā krudhaḥ pāhi saiṃdhavaṃ||
śoṇāśva! saiṃdhavanannu rakṣisuvaṃtè enādarū māḍi. nanna ī ārta pralāpagal̤iṃda krodhitarāgabeḍi. saiṃdhavanannu rakṣisiri!”
07069019 droṇa uvāca|
07069019a nābhyasūyāmi te vācamaśvatthāmnāsi me samaḥ|
07069019c satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate||
droṇanu hel̤idanu: “viśāṃpate! ninna mātinalli nānu tappannu kāṇuttilla. nīnu nanagè aśvatthāmana samanāgiddīyè. ādarè ninagè nānu satyavannu hel̤uttiddenè. adaraṃtèye naḍèduko.
07069020a sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāścāsya hayottamāḥ|
07069020c alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ||
kṛṣṇanu èlla sārathigal̤alli śreṣṭhanādavanu. avana uttama kudurègal̤u śīghravāgi oḍaballavu. svalpave jāgavannū māḍikòṃḍarū dhanaṃjayanu vegavāgi hogaballanu.
07069021a kiṃ nu paśyasi bāṇaughānkrośamātre kirīṭinaḥ|
07069021c paścādrathasya patitān kṣiptāṃ śīghraṃ hi gaccataḥ||
muṃduvarèyuttiruva avana melè nāvu prayogisuva bāṇagal̤a samūhagal̤u avanigiṃta èraḍu krośa hiṃdèye bīl̤uttiruvudannu nīnu noḍuttillave?
07069022a na cāhaṃ śīghrayāne'dya samartho vayasānvitaḥ|
07069022c senāmukhe ca pārthānāṃ etadbalamupasthitaṃ||
vayassāda nānu iṃdu aṣṭòṃdu śīghravāgi hogalu asamarthanāgiddenè. pārthara senègal̤a muṃbāgavū īga namma senèya hattira baṃdubiṭṭidè!
07069023a yudhiṣṭhiraśca me grāhyo miṣatāṃ sarvadhanvināṃ|
07069023c evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja||
mahābhuja! èlla dhanvigal̤ū noḍuttiruvaṃtè yudhiṣṭhiranannu nānu sèrèhiḍiyuttenè ènnuvudu kṣatriyara madhyadalli nānu māḍida pratijñèyāgidè.
07069024a dhanaṃjayena cotsṛṣṭo vartate pramukhe mama|
07069024c tasmādvyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunaṃ||
avanu dhanaṃjayaniṃda dūranāgi īga nanna èdire baruttiddānè. ādudariṃda nānu vyūhada muṃbhāgavannu biṭṭu phalgunana hiṃdè hoguvudilla.
07069025a tulyābhijanakarmāṇaṃ śatrumekaṃ sahāyavān|
07069025c gatvā yodhaya mā bhaistvaṃ tvaṃ hyasya jagataḥ patiḥ||
huṭṭu mattu karmagal̤alli ninagè samanāgiruva, òbbaṃṭiyāgiruva ā śatruvannu nīne sāhāyavannu paḍèdu horāḍabeku. hogi horāḍu! hèdara beḍa! nīnu īga jagattige òḍèyanāgiddīyè!
07069026a rājā śūraḥ kṛtī dakṣo vairamutpādya pāṃḍavaiḥ|
07069026c vīra svayaṃ prayāhyāśu yatra yāto dhanaṃjayaḥ||
nīnu rāja. śūra. kṛtyagal̤alli yaśasviyādavanu. dakṣa. pāṃḍavaròṃdigè vairavannu bèl̤èsikòṃḍu baṃdavanu. vīra! dhanaṃjayanu èlli hoguttiddāno alligè svayaṃ nīne hogi yuddhamāḍu!”
07069027 duryodhana uvāca|
07069027a kathaṃ tvāmapyatikrāṃtaḥ sarvaśastrabhṛtāṃ varaḥ|
07069027c dhanaṃjayo mayā śakya ācārya pratibādhituṃ||
duryodhananu hel̤idanu: “ācārya! nimmanne atikramisi hoda ā sarvaśastrabhṛtaralli śreṣṭha dhanaṃjayanannu hegè tāne nānu hiṃdirugi hogi bādhisaballè?
07069028a api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ|
07069028c nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ||
raṇadalli vajrahasta puraṃdaranannādarū gèllalu śakyanāgirabahudu. ādarè samaradalli parapuraṃjaya arjunanannu gèlluvudu śakyavilla.
07069029a yena bhojaśca hārdikyo bhavāṃśca tridaśopamaḥ|
07069029c astrapratāpena jitau śrutāyuśca nibarhitaḥ||
07069030a sudakṣiṇaśca nihataḥ sa ca rājā śrutāyudhaḥ|
07069030c śrutāyuścācyutāyuśca mleccāśca śataśo hatāḥ||
07069031a taṃ kathaṃ pāṃḍavaṃ yuddhe dahaṃtamahitānbahūn|
07069031c pratiyotsyāmi durdharṣaṃ tanme śaṃsāstrakovida||
astrakovida! yāra astrapratāpadiṃda bhoja hārdikya mattu tridaśarigè samarāda nimmannū solisi, śrutāyuvannu saṃharisi, sudakṣiṇanannū rājā śrutāyudhanannū saṃharisi, śrutāyu-acyutāyu ivarannū, nūrāru mleccharannū saṃharisida, anekarannu ahitavāgi suḍuttiruva durdharṣa pāṃḍavanannu yuddhadalli nānu hegè èdurisaballè?
07069032a kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi māṃ|
07069032c paravānasmi bhavati preṣyakṛdrakṣa me yaśaḥ||
iṃdu nānu avanòṃdigè yuddhamāḍalu samarthanèṃdu nīvu hegè hel̤uttiruviri? nānu nimma gulāmanāgiddenè. nanna yaśassannu rakṣisiri!”
07069033 droṇa uvāca|
07069033a satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ|
07069033c ahaṃ tu tatkariṣyāmi yathainaṃ prasahiṣyasi||
droṇanu hel̤idanu: “kauravya! satyavanne hel̤uttiruvè. dhanaṃjayanu durādharṣa. ādarè avanannu nīnu sahisikòl̤l̤uvaṃtè nānu māḍuttenè.
07069034a adbhutaṃ cādya paśyaṃtu loke sarvadhanurdharāḥ|
07069034c viṣaktaṃ tvayi kauṃteyaṃ vāsudevasya paśyataḥ||
lokadalli sarvadhanurdhararū iṃdu òṃdu adbhutavannu noḍali! kauṃteyanannu nīnu taḍèyuvudannu vāsudevanū noḍali!
07069035a eṣa te kavacaṃ rājaṃstathā badhnāmi kāṃcanaṃ|
07069035c yathā na bāṇā nāstrāṇi viṣahiṣyaṃti te raṇe||
rājan! raṇadalli ninnannu astragal̤u mattu bāṇagal̤u tāgada hāgè ido ī kāṃcana kavacavannu kaṭṭuttenè.
07069036a yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ|
07069036c yodhayaṃti trayo lokāḥ sanarā nāsti te bhayaṃ||
òṃduvel̤è nīnu surāsura, yakṣoragarākṣasaru mattu nararòṃdigè ī mūrū lokagal̤a viruddha yuddhamāḍidarū ninagè bhayaviruvudilla.
07069037a na kṛṣṇo na ca kauṃteyo na cānyaḥ śastrabhṛdraṇe|
07069037c śarānarpayituṃ kaścitkavace tava śakṣyati||
kṛṣṇanāgalī, kauṃteyanāgalī, anya śastradhāriyāgalī raṇadalli yārū ninna ī kavacavannu śaragal̤iṃda bedhisalāraru.
07069038a sa tvaṃ kavacamāsthāya kruddhamadya raṇe'rjunaṃ|
07069038c tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate||
nīnu kavacavannu tòṭṭu tvarèmāḍi svayaṃ nīne iṃdu raṇadalli kruddhanāda arjunanannu èdurisu. avanu ninnannu sahisikòl̤l̤alāra!””
07069039 saṃjaya uvāca| 07069039a evamuktvā tvarandroṇaḥ spṛṣṭvāṃbho varma bhāsvaraṃ|
07069039c ābabaṃdhādbhutatamaṃ japanmaṃtraṃ yathāvidhi||
saṃjayanu hel̤idanu: “hīgè hel̤i tvarèyalli ācamana māḍi yathāvidhiyāgi maṃtravannu japisi atyadbhutavāgi hòl̤èyuttiruva kavacavannu avanigè tòḍisidanu.
07069040a raṇe tasminsumahati vijayāya sutasya te|
07069040c visismāpayiṣurlokaṃ vidyayā brahmavittamaḥ||
ā mahāraṇadalli ninna magana vijayakkāgi brahmavittamanu tanna vidyèyiṃda lokavannu vismayagòl̤isidanu.
07069041 droṇa uvāca|
07069041a karotu svasti te brahmā svasti cāpi dvijātayaḥ|
07069041c sarīsṛpāśca ye śreṣṭhāstebhyaste svasti bhārata||
droṇanu hel̤idanu: “bhārata! brahmanu ninagè maṃgal̤avannuṃṭumāḍali. dvijaru ninagè maṃgal̤avannuṃṭu māḍali. śreṣṭharāda nāgagal̤ū kūḍa ninagè maṃgal̤avannuṃṭumāḍali.
07069042a yayātirnahuṣaścaiva dhuṃdhumāro bhagīrathaḥ|
07069042c tubhyaṃ rājarṣayaḥ sarve svasti kurvaṃtu sarvaśaḥ||
yayāti, nahuṣa, duṃdhumāra, bhagīratha, mattu èlla rājarṣigal̤ū ninnannu èlladaralliyū maṃgal̤avannuṃṭumāḍali.
07069043a svasti te'stvekapādebhyo bahupādebhya eva ca|
07069043c svastyastvapādakebhyaśca nityaṃ tava mahāraṇe||
mahāraṇyadalli nityavū ninagè òṃdukālina, aneka kālina mattu kāle illadiruvavu maṃgal̤avannuṃṭumāḍali.
07069044a svāhā svadhā śacī caiva svasti kurvaṃtu te sadā|
07069044c lakṣmīraruṃdhatī caiva kurutāṃ svasti te'nagha||
anagha! svāhā, svadhā, mattu śacī ivarū sadā ninagè maṃgal̤avannuṃṭumāḍali. lakṣmī mattu aruṃdhatiyarū kūḍa ninagè maṃgal̤avannuṃṭumāḍali.
07069045a asito devalaścaiva viśvāmitrastathāṃgirāḥ|
07069045c vasiṣṭhaḥ kaśyapaścaiva svasti kurvaṃtu te nṛpa||
nṛpa! asita-devalarū, viśvāmitra-aṃgirasarū, vasiṣṭha-kaśyaparū ninagè maṃgal̤avannuṃṭumāḍali.
07069046a dhātā vidhātā lokeśo diśaśca sadigīśvarāḥ|
07069046c svasti te'dya prayaccaṃtu kārttikeyaśca ṣaṇmukhaḥ||
lokeśvararāda dhātā-vidhātarū, dikku-upadikkugal̤a īśvararū, kārtikeya ṣaṇmukhanū iṃdu ninagè maṃgal̤avannu nīḍali.
07069047a vivasvānbhagavānsvasti karotu tava sarvaśaḥ|
07069047c diggajāścaiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ||
bhagavān vivasvaṃta, nālku diggajagal̤ū, bhūmi, ākāśa, gagana mattu grahagal̤ū sarvaśaḥ ninagè maṃgal̤avannuṃṭumāḍali.
07069048a adhastāddharaṇīṃ yo'sau sadā dhārayate nṛpa|
07069048c sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayaccatu||
nṛpa! dharaṇiyannu kèl̤aginiṃda sadā yāru hòruttāno ā pannagaśreṣṭha śeṣanu ninagè maṃgal̤avannu nīḍali.
07069049a gāṃdhāre yudhi vikramya nirjitāḥ surasattamāḥ|
07069049c purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ||
gāṃdhāre! hiṃdè surasattamaru yuddhadalli daitya vṛtrana vikramadiṃda gèllalpaṭṭu sahasrāru bhinnadeharādaru.
07069050a hṛtatejobalāḥ sarve tadā seṃdrā divaukasaḥ|
07069050c brahmāṇaṃ śaraṇaṃ jagmurvṛtrādbhītā mahāsurāt||
āga tejobalagal̤annu kal̤èdukòṃḍu mahāsura vṛtraniṃda bhītarāgi èlla divaukasarū iṃdranòṃdigè brahmana śaraṇu hòkkaru.
07069051 devā ūcuḥ|
07069051a pramarditānāṃ vṛtreṇa devānāṃ devasattama|
07069051c gatirbhava suraśreṣṭha trāhi no mahato bhayāt||
devatègal̤u hel̤idaru: “devasattama! vṛtraniṃda sadèbaḍiyalpaṭṭa devatègal̤igè nīne gati! suraśreṣṭha! nammannu ī mahābhayadiṃda pārumāḍu!””
07069052 droṇa uvāca|
07069052a atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān|
07069052c prāha tathyamidaṃ vākyaṃ viṣaṇṇānsurasattamān||
droṇanu hel̤idanu: “āga avanu pakkadalliye niṃtidda viṣṇuvigū, viṣaṇṇarāgidda śukrare mòdalāda surottama surasattamarigè idannu hel̤idanu:
07069053a rakṣyā me satataṃ devāḥ saheṃdrāḥ sadvijātayaḥ|
07069053c tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ||
“iṃdranòṃdigè devatègal̤annū, uttama dvijātiyavarannū nānu satatavāgi rakṣisabeku. ādarè yāvudariṃda vṛtranu nirmitanāgiruvano ā tvaṣṭana tejassu sahisalu tuṃbā asādhyavādudu.
07069054a tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā|
07069054c vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt||
hiṃdè tvaṣṭanu hattu lakṣa varṣagal̤a tapassannu tapisi maheśvarana anujñèyannu paḍèdu vṛtranannu nirmisidanu.
07069055a sa tasyaiva prasādādvai hanyādeva ripurbalī|
07069055c nāgatvā śaṃkarasthānaṃ bhagavāndṛśyate haraḥ||
avanade prasādadiṃda ī balaśālī ripuvu saṃharisuttiddānè. śaṃkarana sthānakkè hogade bhagavān haranannu kāṇalāriri.
07069056a dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gaccata maṃdaraṃ|
07069056c yatrāste tapasāṃ yonirdakṣayajñavināśanaḥ|
07069056e pinākī sarvabhūteśo bhaganetranipātanaḥ||
avanannu noḍi nīvu ā śatruvannu saṃharisaballiri. ādudariṃda kṣipravāgi maṃdarakkè hogi. alli ā tapassina yoni, dakṣayajña vināśaka, pinākī, sarva bhūteśa, bhaganetranipātiyu iddānè.”
07069057a te gatvā sahitā devā brahmaṇā saha maṃdaraṃ|
07069057c apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabhaṃ||
ā devatègal̤u brahmanòṃdigè maṃdarakkè hogi sūryakoṭisamaprabhanāda tejassina rāśiyannu kaṃḍaru.
07069058a so'bravītsvāgataṃ devā brūta kiṃ karavāṇyahaṃ|
07069058c amoghaṃ darśanaṃ mahyaṃ kāmaprāptirato'stu vaḥ||
avanu hel̤idanu: “devatègal̤e! svāgata! hel̤i! nānenu māḍabeku? nanna ī amogha darśanavu nīvu bayasidudannu paḍèyuvaṃtavarāgi!”
07069059a evamuktāstu te sarve pratyūcustaṃ divaukasaḥ|
07069059c tejo hṛtaṃ no vṛtreṇa gatirbhava divaukasāṃ||
hīgè hel̤alu divaukasarèllarū avanigè uttarisidaru: “vṛtrana tejassannu apaharisi divaukasara gatiyāgu!
07069060a mūrtīrīkṣaṣva no deva prahārairjarjarīkṛtāḥ|
07069060c śaraṇaṃ tvāṃ prapannāḥ sma gatirbhava maheśvara||
maheśvara! deva! avana prahāragal̤iṃda jarjaritavāgi māḍalpaṭṭa ī śarīragal̤annu noḍu! nāvu ninage śaraṇu baṃdiddevè. namma gatiyāgu!”
07069061 maheśvara uvāca|
07069061a viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā|
07069061c tvaṣṭustejobhavā ghorā durnivāryākṛtātmabhiḥ||
maheśvaranu hel̤idanu: “devatègal̤e! tvaṣṭana tejassiniṃda ī sumahābala ghora kṛtātmariṃdalū taḍèyalu asādhyanādavanu māḍalpaṭṭanu ènnuvudu til̤ididè.
07069062a avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasāṃ|
07069062c mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaraṃ|
07069062e badhānānena maṃtreṇa mānasena sureśvara||
ādarè sarva divaukasarigè sahāyavannu māḍuvudu nanna avaśya kāryavāgidè. śakra! nanna dehadiṃda huṭṭida hòl̤èyuttiruva kavacavannu tègèduko! sureśvara! manassinalliye ī maṃtragal̤annu hel̤i dharisu!””
07069063 droṇa uvāca|
07069063a ityuktvā varadaḥ prādādvarma tanmaṃtrameva ca|
07069063c sa tena varmaṇā guptaḥ prāyādvṛtracamūṃ prati||
droṇanu hel̤idanu: “hīgè hel̤i varadanu ā kavacavannū maṃtravannū nīḍidanu. avanu ā kavacadiṃda rakṣitanāgi vṛtrana senèya kaḍè hodanu.
07069064a nānāvidhaiśca śastraughaiḥ pātyamānairmahāraṇe|
07069064c na saṃdhiḥ śakyate bhettuṃ varmabaṃdhasya tasya tu||
mahāraṇadalli bīl̤uva nānāvidhada śastraughagal̤u tāgidarū ī kavacavannu dharisidavanannu bhedisalu sādhyavilla.
07069065a tato jaghāna samare vṛtraṃ devapatiḥ svayaṃ|
07069065c taṃ ca matramayaṃ baṃdhaṃ varma cāṃgirase dadau||
āga svayaṃ devapatiyu vṛtranannu samaradalli saṃharisidanu. anaṃtara ā maṃtramayavāgi kaṭṭuva kavacavannu āṃgirasanigè nīḍidanu.
07069066a aṃgirāḥ prāha putrasya maṃtrajñasya bṛhaspateḥ|
07069066c bṛhaspatirathovāca agniveśyāya dhīmate||
āṃgirasanu adannu maṃtrajña bṛhaspatigè hel̤idanu. bṛhaspatiyu dhīmata agniveśanigè hel̤idanu.
07069067a agniveśyo mama prādāttena badhnāmi varma te|
07069067c tavādya deharakṣārthaṃ maṃtreṇa nṛpasattama||
nṛpasattama! agniveśyanu nanagè nīḍida kavacavannu nānu ninagè iṃdu ninna deharakṣaṇārthavāgi maṃtragal̤iṃda kaṭṭiddenè.””
07069068 saṃjaya uvāca|
07069068a evamuktvā tato droṇastava putraṃ mahādyutiḥ|
07069068c punareva vacaḥ prāha śanairācāryapuṃgavaḥ||
saṃjayanu hel̤idanu: “hīgè ninna maga mahādyutigè hel̤i ācāryapuṃgava droṇanu punaḥ mèllane ī mātannāḍidanu:
07069069a brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva|
07069069c hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe||
“pārthiva! hiṃdè raṇadalli hiraṇyagarbhanu viṣṇuvigè hegè idannu kaṭṭiddano hāgè ninagè nānu ī kavacavannu brahmasūtradiṃda kaṭṭuttiddenè.
07069070a yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye|
07069070c śakrasya kavacaṃ divyaṃ tathā badhnāmyahaṃ tava||
hegè tārakasurana saṃgrāmadalli brahmanu śakranigè kaṭṭiddano hāgè kavacavannu ninagè nānu kaṭṭuttiddenè.”
07069071a baddhvā tu kavacaṃ tasya maṃtreṇa vidhipūrvakaṃ|
07069071c preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ||
maṃtradiṃda vidhipūrvakavāgi avanigè kavacavannu kaṭṭi dvijanu rājanannu mahā yuddhakkè kal̤uhisidanu.
07069072a sa sannaddho mahābāhurācāryeṇa mahātmanā|
07069072c rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇāṃ||
07069073a tathā daṃtisahasreṇa mattānāṃ vīryaśālināṃ|
07069073c aśvānāmayutenaiva tathānyaiśca mahārathaiḥ||
07069074a vṛtaḥ prāyānmahābāhurarjunasya rathaṃ prati|
07069074c nānāvāditraghoṣeṇa yathā vairocanistathā||
ācārya mahātmaniṃda sannaddhagòṃḍu ā mahābāhuvu prahārigal̤āda sahasra trigartara ratharòṃdigè, hāgèye vīryaśāligal̤āda madisida sahasra ānègal̤iṃda, hattu sāvira aśvagal̤iṃda mattu aṣṭe mahārathigal̤iṃda suttuvarèyalpaṭṭu, nānā vādyagal̤a ghoṣagal̤òṃdigè, vairocaniyu hego hāgè, mahābāhu arjunana rathada kaḍè hòraṭanu.
07069075a tataḥ śabdo mahānāsītsainyānāṃ tava bhārata|
07069075c agādhaṃ prasthitaṃ dṛṣṭvā samudramiva kauravaṃ||
bhārata! agādha samudradaṃtè hòraṭa kauravanannu noḍi ninna senèyalli mahā śabdhavuṃṭāyitu.”
samāpti
iti śrī mahābhārate droṇa parvaṇi jayadrathavadha parvaṇi duryodhanakavacabaṃdhane ekonasaptatitamo'dhyāyaḥ||
idu śrī mahābhāratadalli droṇa parvadalli jayadrathavadha parvadalli duryodhanakavacabaṃdhana ènnuva aravattòṃbhattane adhyāyavu.