050 अर्जुनकोपः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

द्रोण पर्व

अभिमन्युवध पर्व

अध्याय 50

सार

संशप्तकरॊडनॆ युद्धमाडि हिंदिरुगुव अर्जुननु अशुभ सूचनॆगळिंद उद्विग्ननागि कृष्णनॊडनॆ मातनाडुत्ता पांडव शिबिरवन्नु प्रवेशिसिदुदु (1-17). अभिमन्युवन्नु काणदे अर्जुननु गतचेतनराद सहोदररन्नु केळि विलपिसिदुदु (18-60). कृष्णन समाधानकर मातुगळु (61-69). अर्जुननु पुनः पांडव-पांचालरन्नु अभिमन्युविन कुरितु प्रश्निसिदुदु (70-83).

07050001 संजय उवाच।
07050001a तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये।
07050001c आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते।।

संजयनु हेळिदनु: “प्राणविरुववर क्षयकरवाद आ हगलु कळॆदु आदित्यनु अस्तंगतनागलु श्रीमान् संध्याकालवु सरिदु बंदितु.

07050002a व्यपयातेषु सैन्येषु वासाय भरतर्षभ।
07050002c हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः।।
07050003a प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथं।
07050003c गच्चन्नेव च गोविंदं सन्नकंठोऽभ्यभाषत।।

भरतर्षभ! सैन्यगळु विश्रांतिगॆंदु तॆरळिदवु. जिष्णु कपिध्वजनु संशप्तकर सेनॆगळन्नु दिव्यास्त्रगळिंद संहरिसि चैत्ररथवन्नेरि तन्न शिबिरद कडॆ हॊरटनु. होगुवाग अवनु गद्गद कंठदवनागि गोविंदनिगॆ हेळिदनु:

07050004a किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव।
07050004c स्पंदंति चाप्यनिष्टानि गात्रं सीदति चाच्युत।।

“केशव! अच्युत! इदेनु नन्न हृदयवु भयगॊंडिदॆ. मातुगळु तॊदलुत्तिवॆ. अनिष्टसूचकवागि स्पंदिसुत्तिवॆ. शरीरवु सुस्तागिदॆ!

07050005a अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति।
07050005c भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयंति मां।।

यावुदो अनिष्टद चिंतॆयु नन्न मनस्सन्नु काडुत्तिदॆ. हृदयवन्नु सुत्तुकॊंडिदॆ. भूमियल्लि मत्तु दिक्कुगळल्लि काणुव उग्र उत्पातगळु ननगॆ भयवन्नुंटु माडुत्तिवॆ.

07050006a बहुप्रकारा दृश्यंते सर्व एवावशंसिनः।
07050006c अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम।।

बहुप्रकारवागि काणिसिकॊळ्ळुव ई ऎल्लवू अमंगळवन्ने सूचिसुत्तिवॆ. अमात्यसहितनागि नन्न गुरु राजनु कुशलदिंदिरबहुदे?”

07050007 वासुदेव उवाच।
07050007a व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति।
07050007c मा शुचः किं चिदेवान्यत्तत्रानिष्टं भविष्यति।।

वासुदेवनु हेळिदनु: “अमात्यरॊंदिगॆ निन्न अण्णनु कुशलदिंदिरुवनु. शोकिसबेड! बेरॆ यावुदो अनिष्टवु संभविसिरबहुदु!””

07050008 संजय उवाच।
07050008a ततः संध्यामुपास्यैव वीरौ वीरावसादने।
07050008c कथयंतौ रणे वृत्तं प्रयातौ रथमास्थितौ।।

संजयनु हेळिदनु: “आग आ वीररिब्बरू वीररु अवसानराद रणभूमियल्लिये संध्यावंदनॆगळन्नु मुगिसि, रथदल्लि कुळितु, रणदल्लि नडॆदुदर कुरितु मातनाडिकॊळ्ळुत्ता प्रयाणिसिदरु.

07050009a ततः स्वशिबिरं प्राप्तौ हतानंदं हतत्विषं।
07050009c वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करं।।

सुदुष्कर कर्मगळन्नॆसगि वासुदेवार्जुनरु आनंदवन्नु कळॆदुकॊंडिद्द कांतिहीनवागिद्द तम्म शिबिरवन्नु तलुपिदरु.

07050010a ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा।
07050010c बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः।।

आग नाशगॊंडंतिद्द तन्न शिबिरवन्नु नोडि परवीरह बीभत्सुवु अस्वस्थहृदयनागि कृष्णनिगॆ हेळिदनु:

07050011a नाद्य नंदंति तूर्याणि मंगल्यानि जनार्दन।
07050011c मिश्रा दुंदुभिनिर्घोषैः शंखाश्चाडंबरैः सह।
07050011e वीणा वा नाद्य वाद्यंते शम्यातालस्वनैः सह।।

“इंदु जनार्दन! दुंदुभि निर्घोषगळिंद, शंख मत्तु डंबरुगळिंद कूडिद मंगळवाद्यगळु मॊळगुत्तिल्ल. ताळ मृदंगगळॊंदिगॆ वीणावादनवू नडॆयुत्तिल्ल!

07050012a मंगल्यानि च गीतानि न गायंति पठंति च।
07050012c स्तुतियुक्तानि रम्याणि ममानीकेषु बंदिनः।।

नन्न शिबिरद बंदिगळु मंगल गीतॆगळन्नु हाडुत्तिल्ल, मत्तु रम्य स्तुतियुक्तवादवुगळन्नु ओदुत्तिल्ल!

07050013a योधाश्चापि हि मां दृष्ट्वा निवर्तंते ह्यधोमुखाः।
07050013c कर्माणि च यथापूर्वं कृत्वा नाभिवदंति मां।।

योधरू कूड नन्नन्नु नोडि मुखकॆळगॆ माडि होगुत्तिद्दारॆ. हिंदॆ अवरु ननगॆ नमस्करिसि युद्धवार्तॆगळन्नु हेळुत्तिद्दरु!

07050014a अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव।
07050014c न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलं।।

माधव! निश्चयवागियू नन्न अण्णंदिरिब्बरू कुशलवागिरुवरे? नन्नवर व्याकुलतॆयन्नु नोडि ई भाववु नन्निंद दूरवागुत्तिल्ल.

07050015a अपि पांचालराजस्य विराटस्य च मानद।
07050015c सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत।।

अच्युत! मानद! पांचालराजन, विराटन ऎल्ल योधरू समग्रवागि कुशलदिंदिरुवरे?

07050016a न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह।
07050016c रणादायांतमुचितं प्रत्युद्याति हसन्निव।।

इंदु सहोदररॊंदिगॆ अति संतोषदिंद नगु नगुत्ता सौभद्रनु युद्धदिंद हिंदिरुगिद नन्नन्नु उचितवागि ऎदिरुगॊळ्ळुत्तलू इल्ल!”

07050017a एवं संकथयंतौ तौ प्रविष्टौ शिबिरं स्वकं।
07050017c ददृशाते भृशास्वस्थान्पांडवान्नष्टचेतसः।।

हीगॆ मातनाडिकॊळ्ळुत्ता अवरिब्बरू तम्म शिबिरवन्नु प्रवेशिसि अल्लि तुंबा अस्वस्थरागिद्द चेतनवन्नु कळॆदुकॊंडिद्द पांडवरन्नु कंडरु.

07050018a दृष्ट्वा भ्रातॄंच पुत्रांश्च विमना वानरध्वजः।
07050018c अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत्।।

विमनस्करागिद्द सहोदररन्नू मक्कळन्नू नोडि अल्लि सौभद्रनन्नु काणदे वानरध्वजनु ई मातन्नाडिदनु:

07050019a मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते।
07050019c न चाभिमन्युं पश्यामि न च मां प्रतिनंदथ।।

“नीवॆल्लरू मुखवर्णगळन्नु कळॆदुकॊंडु अप्रसन्नरागिरुववरंतॆ काणुत्तिद्दीरि. अभिमन्युवू ननगॆ काणुत्तिल्ल. नन्नॊडनॆ संतोषदिंद मातनाडुत्तिल्ल!

07050020a मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः।
07050020c न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे।।

द्रोणनु चक्रव्यूहवन्नु निर्मिसिदनॆंदु नानु केळिद्दॆ. सौभद्रनल्लदे निम्मल्लि यारिगू युद्धदल्लि अदन्नु भेदिसुवुदु तिळिदिरलिल्ल.

07050021a न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः।
07050021c कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः।।

नानादरो अवनिगॆ व्यूहवन्नु प्रवेशिसुवुदर हॊरतागि निर्गमिसुवुदर कुरितु उपदेशिसिरलिल्ल. निम्मल्लि यारू अवनु शत्रुव्यूहवन्नु प्रवेशिसुवंतॆ माडिल्ल ताने?

07050022a भित्त्वानीकं महेष्वासः परेषां बहुशो युधि।
07050022c कच्चिन्न निहतः शेते सौभद्रः परवीरहा।।

महेष्वास परवीरह सौभद्रनु युद्धदल्लि शत्रुगळ सेनॆयन्नु बहुवागि भेदिसि कॊनॆगॆ अल्लिये हतनागि मलगिल्ल ताने?

07050023a लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु।
07050023c उपेंद्रसदृशं ब्रूत कथमायोधने हतः।।

लोहिताक्ष, महाबाहु, पर्वतगळल्लि हुट्टिद सिंहदंतिद्द, उपेंद्रनंतिद्द अवनु युद्धमाडुत्ता हेगॆ हतनादनॆंदु हेळि!

07050024a सुकुमारं महेष्वासं वासवस्यात्मजात्मजं।
07050024c सदा मम प्रियं ब्रूत कथमायोधने हतः।।

ननगॆ सदा प्रियनाद सुकुमार, महेष्वास, वासवन मगन मगनु युद्धदल्लि हेगॆ हतनादनु हेळि!

07050025a वार्ष्णेयीदयितं शूरं मया सततलालितं।
07050025c अंबायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः।।

वार्ष्णेयिय मग, शूर, सततवू नन्निंद मुद्दिसल्पडुत्तिद्द, तायि कुंतिगू नित्यवू प्रियनाद अवनन्नु कालचोदितनाद यारु वधिसिदरु?

07050026a सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः।
07050026c विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः।।

विक्रम-कीर्ति-महात्मॆगळल्लि वृष्णिसिंह केशवनंतिरुव आ महात्मनु युद्धदल्लि हेगॆ हतनादनु हेळि!

07050027a सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च।
07050027c यदि पुत्रं न पश्यामि यास्यामि यमसादनं।।

नित्यवू सुभद्रॆय, द्रौपदिय मत्तु केशवन प्रियनाद नन्न मगनन्नु नानेनादरू काणदे इद्दरॆ नानू कूड यमसादनक्कॆ होगुत्तेनॆ!

07050028a मृदुकुंचितकेशांतं बालं बालमृगेक्षणं।
07050028c मत्तद्विरदविक्रांतं शालपोतमिवोद्गतं।।
07050029a स्मिताभिभाषिणं दांतं गुरुवाक्यकरं सदा।
07050029c बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरं।।
07050030a महोत्साहं महाबाहुं दीर्घराजीवलोचनं।
07050030c भक्तानुकंपिनं दांतं न च नीचानुसारिणं।।
07050031a कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनं।
07050031c युद्धाभिनंदिनं नित्यं द्विषतामघवर्धनं।।
07050032a स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनं।
07050032c न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमं।
07050032e यदि पुत्रं न पश्यामि यास्यामि यमसादनं।।

मृदुवाद गुंगुरु कूदलुळ्ळ, जिंकॆय मरिय कण्णुगळन्नुळ्ळ, मत्तगजद नडुगॆय, ऎळॆय सालवृक्षदंतॆ ऎत्तरनागिद्द, नगुनगुत्तले मातनाडुव, शांतस्वभावद, सदा हिरियर मातिनंतॆये नडॆदुकॊळ्ळुत्तिद्द, बालकनागिद्दरू अबालर कृत्यवन्नॆसगुत्तिद्द, प्रियवागि मातनाडुव, मात्स्यर्यविल्लद, बालक, महोत्साहि, महाबाहु, दीर्घराजीवलोचन, भक्तानुकंपी, शांत, नीचरन्नु अनुसरिसद, कृतज्ञ, ज्ञानसंपन्न, कृतास्त्र, युद्धदल्लि पलायन माडद, युद्धद प्रशंसक, नित्यवू शत्रुगळिगॆ भयवन्नुंटुमाडुत्तिद्द, तन्नवरिगॆ प्रियवू हितवू आद कार्यगळल्लि निरतनाद, पितृगळ जयवन्नु आशिसिद, तनगॆ मॊदलु हॊडॆयदे इद्दवनन्नु हॊडॆयद, संग्रामदल्लि संभ्रमवन्नु कळॆदुकॊळ्ळद आ नन्न मगनन्नु नानेनादरू काणदे इद्दरॆ नानू कूड यमसादनक्कॆ होगुत्तेनॆ!

07050033a सुललाटं सुकेशांतं सुभ्र्वक्षिदशनच्चदं।
07050033c अपश्यतस्तद्वदनं का शांतिर्हृदयस्य मे।।

सुंदर हणॆयुळ्ळ, सुंदर मुंगुरुळुगळन्नुळ्ळ, सुंदर हुब्बु, कण्णु, हल्लुगळन्नुळ्ळ आ मुखवन्नु काणद नन्न हृदयक्कॆ शांतियॆल्लि?

07050034a तंत्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिं।
07050034c अशृण्वतः स्वनं तस्य का शांतिर्हृदयस्य मे।।

वीणावादनदंतॆ सुखवन्नु नीडुव, गंडु कोगिलॆय ध्वनियुळ्ळ अवन रम्य स्वरवन्नु केळद नन्न हृदयक्कॆ शांतियॆल्लि?

07050035a रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभं।
07050035c अपश्यतोऽद्य वीरस्य का शांतिर्हृदयस्य मे।।

त्रिदशरिगू दुर्लभवाद आ अप्रतिम रूपि वीरन रूपवन्नु काणद नन्न हृदयक्कॆ इंदु शांतियॆल्लि?

07050036a अभिवादनदक्षं तं पितॄणां वचने रतं।
07050036c नाद्याहं यदि पश्यामि का शांतिर्हृदयस्य मे।।

अभिवादनदल्लि दक्षनाद पितृगळ वचनरतनाद अवनन्नु इंदु नानु काणदे इद्दरॆ नन्न हृदयक्कॆ शांतियॆल्लि?

07050037a सुकुमारः सदा वीरो महार्हशयनोचितः।
07050037c भूमावनाथवच्चेते नूनं नाथवतां वरः।।

सुकुमारनाद, सदा वीरनाद, महाबॆलॆबाळुव हासिगॆगळ मेलॆ मलगलु अर्हनाद अवनु तनगॆ श्रेष्ठ रक्षकरिद्दरू इंदु अनाथनंतॆ नॆलद मेलॆ मलगिद्दानल्ल!

07050038a शयानं समुपासंति यं पुरा परमस्त्रियः।
07050038c तमद्य विप्रविद्धांगमुपासंत्यशिवाः शिवाः।।

हिंदॆ शयनदल्लि परम स्त्रीयरु बंदु यारन्नु उपासिसुत्तिद्दरो अंथह अंगांगळल्लि बाणगळु चुच्चिकॊंडिरुव अवनन्नु अमंगळराद नरिगळु उपासिसुत्तिवॆयल्ल!

07050039a यः पुरा बोध्यते सुप्तः सूतमागधबंदिभिः।
07050039c बोधयंत्यद्य तं नूनं श्वापदा विकृतैः स्वरैः।।

हिंदॆ मलगिरुवाग यारन्नु सूतमागदबंधिगळु ऎच्चरिसुत्तिद्दरो अंतवनन्नु इंदु नरि-नायिगळु विकृत स्वरगळल्लि ऎच्चरिसलु प्रयत्निसुत्तिरुववल्ल!

07050040a चत्रच्चायासमुचितं तस्य तद्वदनं शुभं।
07050040c नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति।।

यार शुभ वदनवु चत्रगळ छायॆगळडियल्लि रक्षितवागित्तो अदु इंदु रणदल्लि धूळु मुक्कि मासिदॆयल्ल!

07050041a हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने।
07050041c भाग्यहीनस्य कालेन यथा मे नीयसे बलात्।।

हा पुत्र! सततवू पुत्रनन्नु नोडुत्तिद्दरू तृप्तनागद ई भाग्यहीननन्नु कालवु एकॆ बलवंतवागि कॊंडॊय्युत्तिल्ल?

07050042a साद्य सम्यमनी नूनं सदा सुकृतिनां गतिः।
07050042c स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते।।

सुकृतिगळु सदा होगलु बयसुव यमसदनवु इंदु निन्निंदागि इन्नू हॆच्चु रम्यवू प्रकाशवुळ्ळद्दू आगि विराजिसुत्तिरबहुदु.

07050043a नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः।
07050043c शतक्रतुर्धनेशश्च प्राप्तमर्चंत्यभीरुकं।।

निन्नन्नु प्रिय अतिथियन्नागि पडॆदु वैवस्वत, वरुण, शतक्रतु मत्तु धनेश्वररु निन्नन्नु गौरविसुत्तिरबहुदु.”

07050044a एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा।
07050044c दुःखेन महताविष्टो युधिष्ठिरमपृच्चत।।

हीगॆ हडगु मुरिद वर्तकनंतॆ बहुविधगळल्लि विपलिसि, महा दुःखदिंद आविष्टनागि युधिष्ठिरनन्नु केळिदनु:

07050045a कच्चित्स कदनं कृत्वा परेषां पांडुनंदन।
07050045c स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः।।

“पांडुनंदन! आ नरर्षभनु शत्रुगळॊंदिगॆ कदन माडुत्ता रणदल्लि शत्रुगळिगॆ ऎदुरागि युद्धमाडुत्तिरुवागले स्वर्गगतनादने?

07050046a स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः।
07050046c असहायः सहायार्थी मामनुध्यातवान्ध्रुवं।।

बहुसंख्यातराद प्रयत्नशीलराद नरर्षभरॊडनॆ युद्धमाडुत्तिरुवाग असहायकनागिद्दाग सहायक्कागि खंडितवागियू नन्नन्नु अवनु स्मरिसिकॊंडिरबेकु.

07050047a पीड्यमानः शरैर्बालस्तात साध्वभिधाव मां।
07050047c इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः।।

शरगळिंद पीडितनादाग आ बाल कंदनु ईग नानु रक्षणॆगॆ बरबहुदु ऎंदु विलपिसुत्तिरुवागले क्रूरिगळाद बहुजनरिंद हतनागिरबहुदु ऎंदु भाविसुत्तेनॆ.

07050048a अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च।
07050048c सुभद्रायां च संभूतो नैवं वक्तुमिहार्हति।।

अथवा नन्न मग, माधवन अळिय मत्तु सुभद्रॆगॆ हुट्टिदवन कुरितु हीगॆ मातनाडुवुदु सरियल्ल!

07050049a वज्रसारमयं नूनं हृदयं सुदृढं मम।
07050049c अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते।।

निजवागियू नन्न हृदयवु वज्रद सारदिंद माडिद्दिरबेकु. दीर्घबाहु आ रक्ताक्षनन्नु काणदे ऒडॆदु होगुत्तिल्लवल्ल!

07050050a कथं बाले महेष्वासे नृशंसा मर्मभेदिनः।
07050050c स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपं शरान्।।

हेगॆ ताने क्रूरिगळाद महेष्वासरु इन्नू बालकनागिद्द नन्न मग, वासुदेवन अळियन मेलॆ मर्मभेदी शरगळन्नु प्रयोगिसिदरु?

07050051a यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनंदति।
07050051c उपयांतं रिपून् हत्वा सोऽद्य मां किं न पश्यति।।

नित्यवू शत्रुगळन्नु संहरिसि बरुत्तिद्दाग आ अदीनात्मनु संतोषदिंद हारिबंदु नन्नन्नु अभिनंदिसुत्तिद्दनु. इंदु एकॆ अवनु नन्नन्नु नोडुत्तिल्ल?

07050052a नूनं स पतितः शेते धरण्यां रुधिरोक्षितः।
07050052c शोभयन्मेदिनीं गात्रैरादित्य इव पातितः।।

अवनु रक्तदिंद तोय्दु भूमिय मेलॆ बीळिसल्पट्ट आदित्यनंतॆ तन्न शरीरकांतियिंद रणांगणवन्ने शोभायमानवन्नागि माडुत्ता अल्लिये मलगिरबहुदे?

07050053a रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति।
07050053c सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती।
07050053e द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहं।।

अभिमन्युवु रणदल्लि हतनादुदन्नु केळि शोकार्तळागि प्राणवन्ने बिडुव सुभद्रॆगॆ नानु एनु हेळलि? अवनन्नु काणदे दुःखार्तळाद द्रौपदिगॆ नानु एनु हेळलि?

07050054a वज्रसारमयं नूनं हृदयं यन्न यास्यति।
07050054c सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शितां।।

शोककर्शितळागि रोदिसुत्तिरुव नन्न सॊसॆयन्नु नोडियू नन्न हृदयवु सहस्र चूरुगळागि ऒडॆयलिल्लवॆंदरॆ अदु खंडितवागियू वज्रसारमयवागिद्दिरबेकु!

07050055a हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः।
07050055c युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्।।

हृष्टराद धार्तराष्ट्रर सिंहनादवु ननगॆ केळिसितु. युयुत्सुवु वीररन्नु निंदिसिदुदू कृष्णनिगॆ केळिसितु.

07050056a अशक्नुवंतो बीभत्सुं बालं हत्वा महारथाः।
07050056c किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलं।।

“महारथरे! अधर्मज्ञरे! बीभत्सुवन्नु ऎदुरिसलु साध्यवागदे नीवॆल्ल बालकनन्नु वधिसि संतोषपडुविरेकॆ? पार्थन बलवन्नु नीवु नोडुविरि!

07050057a किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे।
07050057c सिंहवन्नदत प्रीताः शोककाल उपस्थिते।।

रणदल्लि केशवार्जुनरिगॆ विप्रियवादुदन्नु माडि संतोषदिंद सिंहनादवन्नु माडुत्तिरुव निमगॆ शोककालवु उपस्थितवागिदॆ.

07050058a आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः।
07050058c अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरं।।

पापकर्मद फलवु क्षिप्रवागि निमगॆ बरलिदॆ. तीव्रवाद अधर्मवन्नॆसगिरुववरिगॆ अदर फलवु हेगॆ तडवागि दॊरॆयुत्तदॆ?”

07050059a इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः।
07050059c अपायाच्चस्त्रमुत्सृज्य कोपदुःखसमन्वितः।।

हीगॆ हेळि आ महामति वैश्यापुत्रनु कोप-दुःखसमन्वितनागि शस्त्रगळन्नु बिसुटु रणवन्नु बिट्टु होदनु.

07050060a किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम।
07050060c अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान्।।

कृष्ण! ई विषयवन्नु नीनु रणांगणदल्लिये एकॆ ननगॆ हेळलिल्ल? आगले नानु आ ऎल्ल क्रूर महारथरन्नू सुट्टुबिडुत्तिरलिल्लवे?”

07050061a निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतं।
07050061c मैवमित्यब्रवीत् कृष्णस्तीव्रशोकसमन्वितं।।

आग पुत्रशोकवॆंब दुःखसागरदल्लि मुळुगिहोगिद्द, तीव्रशोकसमन्वितनाद अवनन्नु बिगिदप्पि वासुदेव कृष्णनु “हीगॆ दुःखिसबेड!” ऎंदु हेळिदनु:

07050062a सर्वेषामेष वै पंथाः शूराणामनिवर्तिनां।
07050062c क्षत्रियाणां विशेषेण येषां युद्धेन जीविका।।

“युद्धदिंद ओडिहोगदे इरुव ऎल्ल शूररिगू, विशेषवागि युद्धवे जीवनवागिरुव क्षत्रियरिगॆ, कॊनॆगॆ इदे दारि!

07050063a एषा वै युध्यमानानां शूराणामनिवर्तिनां।
07050063c विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर।।

बुद्धिवंतरल्लि श्रेष्ठ! युद्धदिंद हिंदिरुगदे युद्धासक्तराद शूररिगू इदे मार्गवु धर्मशास्त्रज्ञरिंद विहितवागिदॆ.

07050064a ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनां।
07050064c गतः पुण्यकृतां लोकानभिमन्युर्न संशयः।।

हिंदिरुगद शूररिगॆ युद्धदल्लि मरणवु निश्चितवादुदु. अभिमन्युवु पुण्यकृतर लोकक्कॆ होगिद्दानॆ ऎन्नुवुदरल्लि संशयविल्ल.

07050065a एतच्च सर्ववीराणां कांक्षितं भरतर्षभ।
07050065c संग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद।।

भरतर्षभ! मानद! संग्रामददल्लि ऎदुरुमुखरागिद्दाग सावन्नु पडॆयबेकु ऎन्नुवुदु ऎल्ल वीरर बयकॆयागिरुत्तदॆ.

07050066a स च वीरान्रणे हत्वा राजपुत्रान्महाबलान्।
07050066c वीरैराकांक्षितं मृत्युं संप्राप्तोऽभिमुखो रणे।।

अवनादरो रणदल्लि महाबलशालि वीर राजपुत्ररन्नु संहरिसि वीररु बयसुव, रणदल्लि ऎदुरुमुखनागिरुवाग, मृत्युवन्नु पडॆदिद्दानॆ.

07050067a मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः।
07050067c धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः।।

पुरुषव्याघ्र! शोकिसबेड! रणदल्लि नाशवु क्षत्रियर धर्मवॆंदु सनातन धर्मवन्नु माडिदवरु हिंदॆये माडिद्दारॆ.

07050068a इमे ते भ्रातरः सर्वे दीना भरतसत्तम।
07050068c त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव।।

भरतसत्तम! नीनु शोकसमाविष्टनादॆयॆंदरॆ ई निन्न सहोदररु, नृपरु, सुहृदयरु ऎल्लरू दीनरागुत्तारॆ.

07050069a एतांस्त्वं वचसा साम्ना समाश्वासय मानद।
07050069c विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि।।

मानद! इवरन्नु नीनु समाधानपूर्वक आश्वासनॆय मातुगळिंद संतैसु. तिळियबेकादुदन्नु तिळिदिरुव नीनु शोकिसुवुदु सरियल्ल!”

07050070a एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा।
07050070c ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान्।।

हीगॆ अद्भुत कर्मि कृष्णनिंद संतैसल्पडलु पार्थनु गद्गदनागि सहोदररॆल्लरिगू हेळिदनु:

07050071a स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः।
07050071c अभिमन्युर्यथा वृत्तः श्रोतुमिच्चाम्यहं तथा।।

“आ दीर्घबाहु, विशाल भुजद, दीर्घराजीव लोचन अभिमन्युवु हेगॆ नडॆदुकॊंडनॆन्नुवुदन्नु केळलु बयसुत्तेनॆ.

07050072a सनागस्यंदनहयान्द्रक्ष्यध्वं निहतान्मया।
07050072c संग्रामे सानुबंधांस्तान् मम पुत्रस्य वैरिणः।।

नन्न मगन वैरियन्नु संग्रामदल्लि नानु अवन अनुबंधरन्नू कूडि, अवन आनॆ-कुदुरॆ-रथगळॊंदिगॆ भस्ममाडुत्तेनॆ.

07050073a कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनां।
07050073c सौभद्रो निधनं गच्चेद्वज्रिणापि समागतः।।

आदरॆ कृतास्त्ररागिरुव शस्त्रपाणिगळागिरुव नीवॆल्लरू इरुवाग रणदल्लि वज्रपाणिये ऎदुरागिद्दरू सौभद्रनु हेगॆ निधननादनु?

07050074a यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम।
07050074c पुत्रस्य पांडुपांचालान्मया गुप्तो भवेत्ततः।।

पांडव-पांचालरु नन्न मगनन्नु रक्षिसलु असमर्थरॆंदु ननगॆ मॊदले तिळिदिद्दरॆ अवनन्नु रक्षिसलु नाने बरुत्तिद्दॆ.

07050075a कथं च वो रथस्थानां शरवर्षाणि मुंचतां।
07050075c नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः।।

रथदमेलॆ निंतु शरवर्षगळन्नु प्रयोगिसुत्तिरुव निम्मन्नु तृणीकरिसि नम्म शत्रुगळु हेगॆ अभिमन्युवन्नु कॊंदरु?

07050076a अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः।
07050076c यत्राभिमन्युः समरे पश्यतां वो निपातितः।।

अय्यो! निम्मल्लि पौरुषवू इल्ल. पराक्रमवू इल्ल! नीवु नोडुत्तिरुवागले समरदल्लि अभिमन्युवन्नु कॆळगुरुळिसिदरल्ल!

07050077a आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान्।
07050077c युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान्।।

नन्नन्नु नाने निंदिसिकॊळ्ळबेकु. तिळियदे निम्मंतह दुर्बल, दृढनिश्चयविल्लद हेडिगळिगॆ अवनन्नु ऒप्पिसि होदॆनल्ला!

07050078a आहो स्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः।
07050078c वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षतां।।

अय्यो! निम्म ई कवच-शस्त्र-आयुधगळु केवल भूषणक्कागिये? संसत्तुगळल्लि मातुगळन्नाडुव नीवु नन्न मगनन्नु रक्षिसलिल्ल!”

07050079a एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान्।
07050079c न स्माशक्यत बीभत्सुः केन चित्प्रसमीक्षितुं।।

हीगॆ हेळि अवनु श्रेष्ठ चापवन्नू खड्गवन्नू हिडिदु मेलॆद्दु निंतनु. आग बीभत्सुवन्नु तलॆयॆत्ति नोडलु यारिगू साध्यवागलिल्ल.

07050080a तमंतकमिव क्रुद्धं निःश्वसंतं मुहुर्मुहुः।
07050080c पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा।।

अंतकनंतॆ क्रुद्धनाद, मत्तॆ मत्तॆ निट्टुसिरु बिडुत्ता पुत्रशोकाभिसंतप्तनागि अवन मुखवु कण्णीरिनिंद तुंबिहोगित्तु.

07050081a नाभिभाष्टुं शक्नुवंति द्रष्टुं वा सुहृदोऽर्जुनं।
07050081c अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पांडुनंदनात्।।

अवनु अंतह परिस्थितियल्लिद्दाग अर्जुननन्नु नोडलु वासुदेव मत्तु ज्येष्ठ पांडुनंदनन हॊरतागि बेरॆ याव सुहृदरिगू साध्यवागलिल्ल.

07050082a सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ।
07050082c बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः।।

सर्वावस्थॆगळल्लि अर्जुनन हितवन्नू मनस्सन्नू अनुसरिसुवुदरिंद, आदर-गौरवगळिंद मत्तु प्रियत्वदिंद अवरिब्बरु मात्र अवनल्लि मातनाडबल्लवरागिद्दरु.

07050083a ततस्तं पुत्रशोकेन भृशं पीडितमानसं।
07050083c राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत्।।

आग पुत्रशोकदिंद तुंबा पीडित मनस्कनागिद्द क्रुद्धनागिद्द आ राजीवलोचननिगॆ राजनु मातनाडिदनु.

समाप्ति

इति श्री महाभारते द्रोण पर्वणि अभिमन्युवध पर्वणि अर्जुनकोपे पंचाशत्तमोऽध्यायः।।
इदु श्री महाभारतदल्लि द्रोण पर्वदल्लि अभिमन्युवध पर्वदल्लि अर्जुनकोप ऎन्नुव ऐवत्तने अध्यायवु.