013 abhimanyuparākramaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

droṇa parva

droṇābhiṣeka parva

adhyāya 13

sāra

droṇana parākrama; yuddhabhūmi varṇanè (1-18). dvaṃdva yuddhagal̤u (19-44). abhimanyu parākrama (45-80).

07013001 saṃjaya uvāca|
07013001a tataḥ sa pāṃḍavānīke janayaṃstumulaṃ mahat|
07013001c vyacaratpāṃḍavāndroṇo dahankakṣamivānalaḥ||

saṃjayanu hel̤idanu: “āga pāṃḍavara senèyalli mahā tumulavuṃṭāyitu. droṇanu saṃcarisuttā pāṃḍavarannu hullumèdèyaṃtè suḍuttiddanu.

07013002a nirdahaṃtamanīkāni sākṣādagnimivotthitaṃ|
07013002c dṛṣṭvā rukmarathaṃ yuddhe samakaṃpaṃta sṛṃjayāḥ||

bhugilèdda sākṣāt agniyaṃtè senèyannu dahisuttidda rukmarathanannu noḍi sṛṃjayaru naḍugidaru.

07013003a pratataṃ cāsyamānasya dhanuṣo'syāśukāriṇaḥ|
07013003c jyāghoṣaḥ śrūyate'tyarthaṃ visphūrjitamivāśaneḥ||

satatavāgi sèl̤èyalpaṭṭu bāṇagal̤annu biḍuttidda dhanussina ṭeṃkāra śabdhavu siḍilina śabdhadaṃtè kel̤ibaruttittu.

07013004a rathinaḥ sādinaścaiva nāgānaśvānpadātinaḥ|
07013004c raudrā hastavatā muktāḥ pramathnaṃti sma sāyakāḥ||

ā kaical̤akinavanu biṭṭa raudra sāyakagal̤u rathigal̤annū, aśvārohigal̤annū, ānègal̤annū, kudurègal̤annū, padātigal̤annū hòḍèdurul̤isuttiddavu.

07013005a nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye|
07013005c aśmavarṣamivāvarṣatpareṣāmāvahadbhayaṃ||

mal̤ègālada āraṃbhadalli moḍagal̤u bhirugāl̤iyòḍagūḍi guḍuguttā ānèkallina mal̤èkarèyuvaṃtè bāṇagal̤a mal̤ègarèdu avanu śatrugal̤alli yuddhada bhayavannu huṭṭisidanu.

07013006a vyacaratsa tadā rājansenāṃ vikṣobhayanprabhuḥ|
07013006c vardhayāmāsa saṃtrāsaṃ śātravāṇāmamānuṣaṃ||

rājan! ā prabhuvu saṃcarisuttā senègal̤annu allolakallolagòl̤isi śatrugal̤a manassinalli amānuṣa bhayavannu hèccisidanu.

07013007a tasya vidyudivābhreṣu cāpaṃ hemapariṣkṛtaṃ|
07013007c bhramadrathāṃbude tasmindṛśyate sma punaḥ punaḥ||

moḍadaṃtè calisuttiruva avana rathadiṃda hemapariṣkṛta dhanussu moḍadallina miṃcinaṃtè phal̤a phal̤anè punaḥ punaḥ hòl̤èyuttiruvudu kaṃḍubaṃditu.

07013008a sa vīraḥ satyavānprājño dharmanityaḥ sudāruṇaḥ|
07013008c yugāṃtakāle yaṃteva raudrāṃ prāskaṃdayannadīṃ||

ā vīra, satyavān, prājña, dharmanityanu pralayakāladaṃtèye raudravū dāruṇavū āda raktada nadiyanne sṛṣṭisidanu.

07013009a amarṣavegaprabhavāṃ kravyādagaṇasaṃkulāṃ|
07013009c balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīṃ||

kopada āvegadiṃda huṭṭida ā nadiyu māṃsāhāri prāṇisaṃkulagal̤iṃda kūḍiddu sainyasamūhada pravāhadiṃda pūrṇavāgi, vīraranne vṛkṣagal̤annāgi telisikòṃḍu hoguttittu.

07013010a śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasaṃ|
07013010c kavacoḍupasamyuktāṃ māṃsapaṃkasamākulāṃ||

raktave nīrāgittu, rathagal̤e surul̤igal̤āgiddavu, ānè-kudurègal̤e adara daḍagal̤āgiddavu, vīrara kavacagal̤e doṇigal̤aṃtiddavu mattu māṃsarūpada kèsariniṃda tuṃbikòṃḍittu.

07013011a medomajjāsthisikatāmuṣṇīṣavaraphenilāṃ|
07013011c saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulāṃ||

medhassu-majjè-mūl̤ègal̤e maral̤ina rāśiyāgiddavu, śirastrāṇagal̤u nòrèya rūpadalliddavu, saṃgrāmavèṃba moḍagal̤iṃda surida raktadiṃda tuṃbihogittu mattu prāsāyudhagal̤e mīnugal̤a samākuladaṃtiddavu.

07013012a naranāgāśvasaṃbhūtāṃ śaravegaughavāhinīṃ|
07013012c śarīradāruśṛṃgāṭāṃ bhujanāgasamākulāṃ||

nara-gaja-aśvagal̤iṃda tuṃbidda ā nadigè śaravegagal̤e pravāhagal̤āgiddavu. śarīragal̤u adara gaṭṭagal̤āgiddarè rathagal̤e āmègal̤āgiddavu.

07013013a uttamāṃgopalatalāṃ nistriṃśajhaṣasevitāṃ|
07013013c rathanāgahradopetāṃ nānābharaṇanīrajāṃ||

talègal̤u kamalada puṣpagal̤aṃtiddavu. khaḍgagal̤e mīnugal̤āgi tuṃbihogiddavu. rathagal̤u mattu ānègal̤a adara maḍuvinaṃtiddavu. nānābharaṇagal̤e nīraja puṣpagal̤āgiddavu.

07013014a mahārathaśatāvartāṃ bhūmireṇūrmimālinīṃ|
07013014c mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarāṃ||

nūrāru mahārathagal̤u sul̤igal̤iṃtiddavu. bhūmiyiṃda huṭṭida dhūl̤e adara alègal̤a mālègal̤āgiddavu. yuddhadalli mahāvīrarigè adu sulabhavū raṇaheḍigal̤igū dustaravū āgidditu.

07013015a śūravyālasamākīrṇāṃ prāṇivāṇijasevitāṃ|
07013015c cinnaccatramahāhaṃsāṃ mukuṭāṃḍajasaṃkulāṃ||

śūrara śarīragal̤iṃda tuṃbidda adakkè prāṇigal̤a guṃpugal̤u muttiddavu. hariduhoda catragal̤u haṃsagal̤aṃtè teluttiddavu. mukuṭagal̤u pakṣisaṃkulagal̤aṃtè toruttiddavu.

07013016a cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulāṃ|
07013016c baḍagṛdhrasṛgālānāṃ ghorasaṃghairniṣevitāṃ||

cakragal̤u āmègal̤aṃtiddavu, gadègal̤u mòsal̤ègal̤aṃtiddavu, śaragal̤èṃba saṇṇa saṇṇa mīnugal̤iṃda tuṃbihogittu. ghoravāda haddu, baka mattu gul̤l̤enarigal̤a guṃpugal̤iṃda kūḍittu.

07013017a nihatānprāṇinaḥ saṃkhye droṇena balinā śaraiḥ|
07013017c vahaṃtīṃ pitṛlokāya śataśo rājasattama||

droṇana balaśāli śaragal̤u yuddhadalli prāṇigal̤annu kòṃdu nūrāru rājasattamarannu pitṛlokakkè telisikòṃḍu hoguttiddavu.

07013018a śarīraśatasaṃbādhāṃ keśaśaivalaśādvalāṃ|
07013018c nadīṃ prāvartayadrājanbhīrūṇāṃ bhayavardhinīṃ||

rājan! nūrāru śarīragal̤iṃda samākulavāgidda kūdalugal̤èṃba hulliniṃdalū pāciyiṃdalū kūḍidda bhīrugal̤igè bhayavannu hècivisuttidda ā raktanadiyu hariyuttittu.

07013019a taṃ jayaṃtamanīkāni tāni tānyeva bhārata|
07013019c sarvato'bhyadravandroṇaṃ yudhiṣṭhirapurogamāḥ||

bhārata! allalli senègal̤annu jayisuttidda droṇanannu yudhiṣṭhirane mòdalādavaru èllakaḍègal̤iṃda ākramaṇisidaru.

07013020a tānabhidravataḥ śūrāṃstāvakā dṛḍhakārmukāḥ|
07013020c sarvataḥ pratyagṛhṇaṃta tadabhūllomaharṣaṇaṃ||

dhāvisi baruttidda ā śūrarannu ninnavarāda dṛḍhakārmukaru èlla kaḍèyiṃda taḍèdu nillisidaru. āga romāṃcakārī yuddhavu naḍèyitu.

07013021a śatamāyastu śakuniḥ sahadevaṃ samādravat|
07013021c saniyaṃtṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ||

nūrāru māyāvidyègal̤annu til̤ididda śakuniyu sahadevanannu ākramaṇisi, avanannū, sārathiyannū, dhvajavannū, rathavannu niśita śaragal̤iṃda hòḍèdanu.

07013022a tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayānapi|
07013022c nātikruddhaḥ śaraiścittvā ṣaṣṭyā vivyādha mātulaṃ||

āga mādrī sutanu ati kruddhanāgi avana dhvaja, dhanussu, sūta mattu kudurègal̤annū śaragal̤iṃda tuṃḍumāḍi aravattariṃda sodara māvanannu hòḍèdanu.

07013023a saubalastu gadāṃ gṛhya pracaskaṃda rathottamāt|
07013023c sa tasya gadayā rājanrathātsūtamapātayat||

rājan! saubalanādaro gadèyannu hiḍidu uttama rathadiṃda kèl̤agè hāri ā gadèyiṃda avana rathadiṃda sūtanannu kèl̤agè bīl̤isidanu.

07013024a tatastau virathau rājangadāhastau mahābalau|
07013024c cikrīḍatū raṇe śūrau saśṛṃgāviva parvatau||

rājan! āga avaribbaru mahāratha śūrarū rathagal̤annu kal̤èdukòṃḍu gadègal̤annu hiḍidu raṇadiṃda śikharagal̤iruva parvatagal̤aṃtè horāḍidaru.

07013025a droṇaḥ pāṃcālarājānaṃ viddhvā daśabhirāśugaiḥ|
07013025c bahubhistena cābhyastastaṃ vivyādha śatādhikaiḥ||

droṇanu pāṃcālarājanannu hattu āśugagal̤iṃda gāyagòl̤isidanu. āga avanū kūḍa droṇanannu aneka nūrakkū hèccu bāṇagal̤iṃda hòḍèdanu.

07013026a viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ|
07013026c viddhvā nākaṃpayadvīrastadadbhutamivābhavat||

bhīmasenanu viviṃśatiyannu ippattu niśita śaragal̤iṃda hòḍèyalu ā vīranu alugāḍalilla. adu namagè parama adbhutavènisitu.

07013027a viviṃśatistu sahasā vyaśvaketuśarāsanaṃ|
07013027c bhīmaṃ cakre mahārāja tataḥ sainyānyapūjayan||

òḍanèye viviṃśatiyu bhīmanannu kudurè-dhvaja-billugal̤u illadaṃtè māḍibiṭṭanu. mahārāja! āga sainyagal̤u avanannu gauravisidavu.

07013028a sa tanna mamṛṣe vīraḥ śatrorvijayamāhave|
07013028c tato'sya gadayā dāṃtān hayānsarvānapātayat||

āhavadalli śatruvina vijayavannu sahisikòl̤l̤alāgada ā vīranu gadèyiṃda avana ānè-kudurègal̤èllavannū appal̤isi urul̤isidanu.

07013029a śalyastu nakulaṃ vīraḥ svasrīyaṃ priyamātmanaḥ|
07013029c vivyādha prahasanbāṇairlāḍayankopayanniva||

vīra śalyanādaro tanna pritiya al̤iya nakulanannu naguttā āṭavāḍuttiddaṃtè mattu kopadalliruvaṃtè bāṇagal̤iṃda hòḍèdanu.

07013030a tasyāśvānātapatraṃ ca dhvajaṃ sūtamatho dhanuḥ|
07013030c nipātya nakulaḥ saṃkhye śaṃkhaṃ dadhmau pratāpavān||

āga pratāpavān nakulanu yuddhadalli avana kudurègal̤annū, dhvajavannū, sūtanannū, dhanussannū kèl̤agurul̤isi śaṃkhavannu ūdidanu.

07013031a dhṛṣṭaketuḥ kṛpenāstāṃ cittvā bahuvidhāṃ śarān|
07013031c kṛpaṃ vivyādha saptatyā lakṣma cāsyāharattribhiḥ||

dhṛṣṭaketuvu kṛpanu prayogisida bahuvidhada śaragal̤annu kattarisi, mūru bāṇagal̤iṃda avana dhvajavannu tuṃḍarisi kṛpanannu èppattu bāṇagal̤iṃda gāyagòl̤isidanu.

07013032a taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat|
07013032c nivārya ca raṇe vipro dhṛṣṭaketumayodhayat||

avanannu kṛpanu mahā śaravarṣadiṃda muccidanu. raṇadalli vipranu dhṛṣṭaketuvannu taḍèdu yuddha māḍidanu.

07013033a sātyakiḥ kṛtavarmāṇaṃ nārācena stanāṃtare|
07013033c viddhvā vivyādha saptatyā punaranyaiḥ smayanniva||

sātyakiyu kṛtavarmanannu nārācadiṃda èdègè hòḍèdu punaḥ naguttā itara èppattariṃda hòḍèdanu.

07013034a saptasaptatibhirbhojastaṃ viddhvā niśitaiḥ śaraiḥ|
07013034c nākaṃpayata śaineyaṃ śīghro vāyurivācalaṃ||

āga bhojanu avanannu èppattel̤u niśita śaragal̤iṃda hòḍèyalu śaineyanu bhirugāl̤igū alugāḍada parvatadaṃtè kaṃpisalilla.

07013035a senāpatiḥ suśarmāṇaṃ śīghraṃ marmasvatāḍayat|
07013035c sa cāpi taṃ tomareṇa jatrudeśe atāḍayat||

senāpati dhṛṣṭadyumnanu suśarmanannu śīghravāgi marmagal̤alli hòḍèdanu. avanū kūḍa avanannu jatrudeśadalli tomaradiṃda hòḍèdanu.

07013036a vaikartanaṃ tu samare virāṭaḥ pratyavārayat|
07013036c saha matsyairmahāvīryaistadadbhutamivābhavat||

samaradalli vaikartanannu virāṭanu matsya mahāvīraròṃdigè èdurisi taḍèdanu. āga ī adbhutavu naḍèyitu.

07013037a tatpauruṣamabhūttatra sūtaputrasya dāruṇaṃ|
07013037c yatsainyaṃ vārayāmāsa śaraiḥ sannataparvabhiḥ||

sannataparva śaragal̤iṃda sainyavannu taḍèhiḍida sūtaputrana dāruṇa pauruṣavannu alli noḍalikkè sikkitu.

07013038a drupadastu svayaṃ rājā bhagadattena saṃgataḥ|
07013038c tayoryuddhaṃ mahārāja citrarūpamivābhavat|
07013038e bhūtānāṃ trāsajananaṃ cakrāte'straviśāradau||

rājā drupadanu svayaṃ bhagadattanòḍanè yuddhamāḍidanu. mahārāja! avaribbara yuddhavu vicitravāgi kāṇuttittu. avaribbaru astraviśāradarū bhūtagal̤igè bhayavannuṃṭumāḍatòḍagidaru.

07013039a bhūriśravā raṇe rājanyājñaseniṃ mahārathaṃ|
07013039c mahatā sāyakaughena cādayāmāsa vīryavān||

rājan! raṇadalli vīryavān bhūriśravanu mahāratha yājñaseniyannu mahā sāyakagal̤a rāśiyiṃda hòḍèdanu.

07013040a śikhaṃḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate|
07013040c navatyā sāyakānāṃ tu kaṃpayāmāsa bhārata||

viśāṃpate! bhārata! āga śikhaṃḍiyādaro kruddhanāgi saumadattiyannu tòṃbhattu sāyakagaliṃda naḍugisidanu.

07013041a rākṣasau bhīmakarmāṇau haiḍiṃbālaṃbusāvubhau|
07013041c cakrāte'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau||

bhīmakarmi rākṣasaribbaru haiḍiṃbi-alaṃbusaru paraspararannu vadhisalu bayasi atyadbhutavāda yuddhadalli tòḍagidaru.

07013042a māyāśatasṛjau dṛptau māyābhiritaretaraṃ|
07013042c aṃtarhitau ceratustau bhṛśaṃ vismayakāriṇau||

dṛptarāda avaribbarū nūrāru māyègal̤annu sṛṣṭisi òbbarannòbbara māyègal̤iṃda aṃtardhānarāgi tuṃbā vismayagal̤annuṃṭumāḍuttā saṃcarisuttiddaru.

07013043a cekitāno'nuviṃdena yuyudhe tvatibhairavaṃ|
07013043c yathā devāsure yuddhe balaśakrau mahābalau||

devāsurara yuddhadalli mahābalaśāligal̤āda bala mattu śakraraṃtè cekitāna-anuviṃdaru ati bhairava yuddhadalli tòḍagidaru.

07013044a lakṣmaṇaḥ kṣatradevena vimardamakarodbhṛśaṃ|
07013044c yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge||

rājan! hiṃdu viṣṇuvu saṃyugadalli hiraṇyākṣanòṃdigè hego hāgè lakṣmaṇanu kṣatradevana senèyannu cènnāgi mardisidanu.

07013045a tataḥ prajavitāśvena vidhivatkalpitena ca|
07013045c rathenābhyapatadrājansaubhadraṃ pauravo nadan||

rājan! āga caṃcalasvabhāvada kudurègal̤iṃda vidhivattāgi kalpitavāgidda rathadalli pauravanu ninādisuttā saubhadranannu ākramaṇisidanu.

07013046a tato'bhiyāya tvarito yuddhākāṃkṣī mahābalaḥ|
07013046c tena cakre mahadyuddhamabhimanyurariṃdamaḥ||

āga yuddhākāṃkṣiyāgidda mahābala ariṃdama abhimanyuvu tvarèmāḍi avanòṃdigè mahāyuddhadalli tòḍagidanu.

07013047a pauravastvatha saubhadraṃ śaravrātairavākirat|
07013047c tasyārjunirdhvajaṃ catraṃ dhanuścorvyāmapātayat||

pauravanu saubhadranannu śaravarṣagal̤iṃda muccibiṭṭanu. ārjuniyu avana dhvaja, catra, dhanussugal̤annu kattarisi bīl̤isidanu.

07013048a saubhadraḥ pauravaṃ tvanyairviddhvā saptabhirāśugaiḥ|
07013048c paṃcabhistasya vivyādha hayānsūtaṃ ca sāyakaiḥ||

saubhadranu pauravanannu anya el̤u āśugagal̤iṃda hòḍèdu aidu sāyakagal̤iṃda avana kudurègal̤annū sūtanannū hòḍèdanu.

07013049a tataḥ saṃharṣayansenāṃ siṃhavadvinadanmuhuḥ|
07013049c samādattārjunistūrṇaṃ pauravāṃtakaraṃ śaraṃ||

āga ārjuniyu senègal̤annu harṣagòl̤isuttā punaḥ punaḥ siṃhadaṃtè garjisidanu mattu takṣaṇave pauravanannu aṃtyagòl̤isalu śaravannu tègèdukòṃḍanu.

07013050a dvābhyāṃ śarābhyāṃ hārdikyaścakarta saśaraṃ dhanuḥ|
07013050c tadutsṛjya dhanuścinnaṃ saubhadraḥ paravīrahā|
07013050e udbabarha sitaṃ khaḍgamādadānaḥ śarāvaraṃ||

āga hārdikyanu èraḍu bāṇagal̤iṃda avana billu-bāṇagal̤annu kattarisidanu. paravīraha saubhadranu ā tuṃḍāda dhanussannu èsèdu thal̤athal̤isuva khaḍgavannu varasèyiṃda tègèdu gurāṇiyannū hiḍidanu.

07013051a sa tenānekatāreṇa carmaṇā kṛtahastavat|
07013051c bhrāṃtāsiracaranmārgāndarśayanvīryamātmanaḥ||

avanu aneka nakṣatragal̤a cihnègal̤annu hòṃdida gurāṇiyannu hiḍidu, adaralli tanna kaical̤akavannu mattu vīryavannu torisuttā raṇāṃgaṇada suttalū tiruguttiddanu.

07013052a bhrāmitaṃ punarudbhrāṃtamādhūtaṃ punaruccritaṃ|
07013052c carmanistriṃśayo rājannirviśeṣamadṛśyata||

rājan! bhrāmita (katti-gurāṇigal̤annu kèl̤akkè tirugisuvudu), udbhrāṃta (kattiyannu melè tirugisuvudu), adhūta (suttalū tirugisuvudu), utthita (melakkè hāri tirugisuvudu) – ityādi varasègal̤iṃda avanu khaḍga gurāṇigal̤annu tirugisuttiddu viśeṣavāgi kaṃḍitu.

07013053a sa pauravarathasyeṣāmāplutya sahasā nadan|
07013053c pauravaṃ rathamāsthāya keśapakṣe parāmṛśat||

avanu òmmèle jorāgi garjisi pauravana rathada mūkina melè hāri rathadalli kul̤itidda pauravana talègūdalannu hiḍidanu.

07013054a jaghānāsya padā sūtamasināpātayaddhvajaṃ|
07013054c vikṣobhyāṃbhonidhiṃ tārkṣyastaṃ nāgamiva cākṣipat||

kāliniṃda avanannu òdèdu, khaḍgadiṃda sūta mattu dhvajagal̤annu urul̤isidanu. allolakallolagòṃḍidda samudradiṃda garuḍanu sarpagal̤annu èl̤èdukòl̤l̤uvaṃtè avanannu sèl̤èdukòṃḍanu.

07013055a tamākalitakeśāṃtaṃ dadṛśuḥ sarvapārthivāḥ|
07013055c ukṣāṇamiva siṃhena pātyamānamacetanaṃ||

siṃhadiṃda bīl̤isalpaṭṭa horiyaṃtè kèl̤agè acetananāgi bidda biccida kūdalina avanannu sarvapārthivarū noḍidaru.

07013056a tamārjunivaśaṃ prāptaṃ kṛṣyamāṇamanāthavat|
07013056c pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ||

ārjuniya vaśadalli baṃdu anāthanaṃtè èl̤èdāḍalpaṭṭu biddidda pauravanannu noḍi jayadrathanu sahisikòl̤l̤alilla.

07013057a sa barhiṇamahāvājaṃ kiṃkiṇīśatajālavat|
07013057c carma cādāya khaḍgaṃ ca nadanparyapatadrathāt||

navilugarigal̤iṃda mattu saṇṇasaṇṇa gaṃṭègal̤iṃda alaṃkṛtagòṃḍidda gurāṇiyannū khaḍgavannū hiḍidu garjisuttā rathadiṃda dhumukidanu.

07013058a tataḥ saiṃdhavamālokya kārṣṇirutsṛjya pauravaṃ|
07013058c utpapāta rathāttūrṇaṃ śyenavannipapāta ca||

āga saiṃdhavanannu noḍi kārṣṇiyu pauravanannu alliye biṭṭu takṣaṇave rathadiṃda dhumuki giḍugadaṃtè melè biddanu.

07013059a prāsapaṭṭiśanistriṃśāṃ śatrubhiḥ saṃpraveritān|
07013059c ciccedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca||

śatrugal̤u tanna melè praharisuttidda prāsa-paṭṭiśa-khaḍgagal̤annu kārṣṇiyu gurāṇiyiṃda taḍèyuttā khaḍgadiṃda avugal̤annu tuṃḍarisidanu.

07013060a sa darśayitvā sainyānāṃ svabāhubalamātmanaḥ|
07013060c tamudyamya mahākhaḍgaṃ carma cātha punarbalī||
07013061a vṛddhakṣatrasya dāyādaṃ pituratyaṃtavairiṇaṃ|
07013061c sasārābhimukhaḥ śūraḥ śārdūla iva kuṃjaraṃ||

tanna bāhubalavannu senègal̤igè torisuttā ā bali śūranu punaḥ mahākhaḍgavannū gurāṇiyannu melètti vṛddhakṣatrana maga, tanna taṃdèya atyaṃta vairiyāgidda jayadrathanannu ānèyannu siṃhavu hego hāgè salilavāgi èdurisidanu.

07013062a tau parasparamāsādya khaḍgadaṃtanakhāyudhau|
07013062c hṛṣṭavatsaṃprajahrāte vyāghrakesariṇāviva||

khaḍga, hallu mattu ugurugal̤e āyudhagal̤āgidda avaribbarū paraspararannu èdurisi saṃtoṣagòṃḍu siṃha mattu huligal̤aṃtè hòḍèdāḍidaru.

07013063a saṃpāteṣvabhipāteṣu nipāteṣvasicarmaṇoḥ|
07013063c na tayoraṃtaraṃ kaściddadarśa narasiṃhayoḥ||

ā ibbaru narasiṃhara naḍuvè khaḍga-gurāṇigal̤a saṃpāta-abhipāta-nipātagal̤alli yāva aṃtaravū kāṇalilla.

07013064a avakṣepo'sinirhrādaḥ śastrāṃtaranidarśanaṃ|
07013064c bāhyāṃtaranipātaśca nirviśeṣamadṛśyata||

khaḍgaprahāra, khaḍgasaṃcālanada śabdha, aneka vidhavāda varasègal̤a pradarśana, śarīrada muṃbāga-hiṃbāgagal̤alli samayavaritu praharisuvikè ivugal̤alli avaribbara naḍuvè aṃtarave kāṇalilla.

07013065a bāhyamābhyaṃtaraṃ caiva caraṃtau mārgamuttamaṃ|
07013065c dadṛśāte mahātmānau sapakṣāviva parvatau||

śarīrada muṃdè mattu hiṃdè tirugisuttā, uttama mārgadalli tiruguttiruva ā ibbaru mahātmaru rèkkègal̤iruva parvatagal̤aṃtè kaṃḍaru.

07013066a tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ|
07013066c śarāvaraṇapakṣāṃte prajahāra jayadrathaḥ||

āga khaḍgavannu tirugisuttidda saubhadrana gurāṇiya òṃdu bhāgavannu yaśasvi jayadrathanu hòḍèdanu.

07013067a rukmapakṣāṃtare saktastasmiṃścarmaṇi bhāsvare|
07013067c siṃdhurājabaloddhūtaḥ so'bhajyata mahānasiḥ||

baṃgārada taguḍiniṃda māḍidda gurāṇiyalli cuccikòṃḍidda tanna mahā khaḍgavannu siṃdhurājanu balavannupayogisi allāḍisi kīl̤alu hodāga adu alliye tuṃḍāyitu.

07013068a bhagnamājñāya nistriṃśamavaplutya padāni ṣaṭ|
07013068c so'dṛśyata nimeṣeṇa svarathaṃ punarāsthitaḥ||

tanna khaḍgavu tuṃḍādudannu gamanisida jayadrathanu òḍanèye āru aḍigal̤aṣṭu hāri nimiṣadalli tanna rathadalli kul̤itiddudu prekṣaṇīyavāgittu.

07013069a taṃ kārṣṇiṃ samarānmuktamāsthitaṃ rathamuttamaṃ|
07013069c sahitāḥ sarvarājānaḥ parivavruḥ samaṃtataḥ||

kārṣṇi abhimanyuvū kūḍa yuddhavannu nillisi tanna uttama rathadalli kul̤itukòṃḍanu. āga sarva rājarū òṭṭige èlla kaḍègal̤iṃda avanannu suttuvarèdaru.

07013070a tataścarma ca khaḍgaṃ ca samutkṣipya mahābalaḥ|
07013070c nanādārjunadāyādaḥ prekṣamāṇo jayadrathaṃ||

āga khaḍgavannū gurāṇiyannū melètti mahābala arjunana maganu jayadrathanannu noḍuttā garjisidanu.

07013071a siṃdhurājaṃ parityajya saubhadraḥ paravīrahā|
07013071c tāpayāmāsa tatsainyaṃ bhuvanaṃ bhāskaro yathā||

siṃdhurājanannu biṭṭu paravīraha saubhadranu ā sainyavannu bhuvanavannu bhāskaranu hego hāgè suḍatòḍagidanu.

07013072a tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇāṃ|
07013072c cikṣepa samare ghorāṃ dīptāmagniśikhāmiva||

āga śalyanu agniya jvālèyaṃtè pradīptavāgidda kanabhūṣaṇa lohamaya ghora śaktiyannu avana melè èsèdanu.

07013073a tāmavaplutya jagrāha sakośaṃ cākarodasiṃ|
07013073c vainateyo yathā kārṣṇiḥ pataṃtamuragottamaṃ||

bīl̤uttiruva uttama nāgavannu vainateyanu hego hāgè kārṣṇiyu adannu hāri hiḍidu, tanna òrasèyiṃda khaḍgavannu èl̤èdu tègèdanu.

07013074a tasya lāghavamājñāya sattvaṃ cāmitatejasaḥ|
07013074c sahitāḥ sarvarājānaḥ siṃhanādamathānadan||

ā amitatejasviya sattvavannū hastalāghavavannū til̤ida sarva rājarū òṭṭige siṃhanādagaidaru.

07013075a tatastāmeva śalyasya saubhadraḥ paravīrahā|
07013075c mumoca bhujavīryeṇa vaiḍūryavikṛtājirāṃ||

āga śalyana ade vaiḍūrya samalaṃkṛta śaktiyannu paravīraha saubhadranu tanna bhujavīryadiṃda èsèdanu.

07013076a sā tasya rathamāsādya nirmuktabhujagopamā|
07013076c jaghāna sūtaṃ śalyasya rathāccainamapātayat||

pòrèyannu biṭṭa sarpadaṃtidda adu avana rathavannu talupi śalyana sūtanannu kòṃdu avanannu rathadiṃda kèl̤agè urul̤isitu.

07013077a tato virāṭadrupadau dhṛṣṭaketuryudhiṣṭhiraḥ|
07013077c sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṃḍinau|
07013077e yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ||

āga virāṭa-drupadaru, dhṛṣṭaketu-yudhiṣṭhiraru, sātyaki, kekayaru, bhīma, dhṛṣṭadyumna-śikhaṃḍiyaru, yamal̤aru mattu draupadeyaru “sādhu! sādhu!” èṃdu kūgidaru.

07013078a bāṇaśabdāśca vividhāḥ siṃhanādāśca puṣkalāḥ|
07013078c prādurāsan harṣayaṃtaḥ saubhadramapalāyinaṃ|
07013078e tannāmṛṣyaṃta putrāste śatrorvijayalakṣaṇaṃ||

yuddhadalli palāyanavannariyada saubhadranannu harṣagòl̤isuttā vividha bāṇa prahārada śabdhagal̤ū puṣkala siṃhanādagal̤ū kel̤i baṃdavu. śatrugal̤a vijayasūcakavāda adannu ninna putraru sahisikòl̤l̤alilla.

07013079a athainaṃ sahasā sarve samaṃtānniśitaiḥ śaraiḥ|
07013079c abhyākiranmahārāja jaladā iva parvataṃ||

mahārāja! āga avarèllarū avanannu niśita śaragal̤iṃda èllakaḍègal̤iṃda parvatavannu moḍagal̤u hego hāgè musukidaru.

07013080a teṣāṃ ca priyamanviccansūtasya ca parābhavāt|
07013080c ārtāyaniramitraghnaḥ kruddhaḥ saubhadramabhyayāt||

tanna sūtana parābhavadiṃda mattu ninnavarigè priyavādudannu māḍalu amitraghna śalyanu kruddhanāgi saubhadranannu punaḥ ākramaṇisidanu.”

samāpti

iti śrī mahābhārate droṇa parvaṇi droṇābhiṣeka parvaṇi abhimanyuparākrame trayodaśo'dhyāyaḥ||
idu śrī mahābhāratadalli droṇa parvadalli droṇābhiṣeka parvadalli abhimanyuparākrama ènnuva hadimūrane adhyāyavu.