012 arjunakṛtayudhiṣṭhirāśvāsanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

droṇa parva

droṇābhiṣeka parva

adhyāya 12

sāra

arjunaniṃda yudhiṣṭhiranigè āśvāsanè (1-13). hannòṃdanèya dinada yuddhāraṃbha (14-28).

07012001 saṃjaya uvāca|
07012001a tataste sainikāḥ śrutvā taṃ yudhiṣṭhiranigrahaṃ|
07012001c siṃhanādaravāṃścakrurbāṇaśaṃkharavaiḥ saha||

saṃjayanu hel̤idanu: “yudhiṣṭhirana sèrèhiḍiyuvudara kuritu adannu kel̤ida sainikaru siṃhanādagaidaru. bāṇa śaṃkhagal̤iṃda tumula śabdhamāḍidaru.

07012002a tattu sarvaṃ yathāvṛttaṃ dharmarājena bhārata|
07012002c āptairāśu parijñātaṃ bhāradvājacikīrṣitaṃ||

bhārata! bhāradvājanu māḍida pratijñèyannu saṃpūrṇavāgi naḍèdaṃtè āptariṃda dharmarājanu til̤idukòṃḍanu.

07012003a tataḥ sarvānsamānāyya bhrātṝnsainyāṃśca sarvaśaḥ|
07012003c abravīddharmarājastu dhanaṃjayamidaṃ vacaḥ||

āga èllakaḍègal̤iṃda tammaṃdirannū senègal̤annū karèyisikòṃḍu dharmarājanu dhanaṃjayanigè ī mātugal̤annāḍidanu.

07012004a śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitaṃ|
07012004c yathā tanna bhavetsatyaṃ tathā nītirvidhīyatāṃ||

“puruṣavyāghra! iṃdu droṇanu māḍida pratijñèyannu nīnū kel̤idèyallave? adu satyavāgada hāgè nītiyannu rūpisabekāgidè.

07012005a sāṃtaraṃ hi pratijñātaṃ droṇenāmitrakarśana|
07012005c taccāṃtaramamogheṣau tvayi tena samāhitaṃ||

amitrakarśana! droṇana pratijñèyalli òṃdu chidravanniṭṭiddārèṃdu til̤ididè. ā chidravu yaśasviyāgade iruvudu ninna melè avalaṃbisidè.

07012006a sa tvamadya mahābāho yudhyasva madanaṃtaraṃ|
07012006c yathā duryodhanaḥ kāmaṃ nemaṃ droṇādavāpnuyāt||

mahābāho! droṇana pratijñèya mūlakavāgi duryodhananu tanna icchèyannu pūraisikòl̤l̤ada hāgè iṃdu nīnu nanna hattiravidde yuddhamāḍabeku!”

07012007 arjuna uvāca|
07012007a yathā me na vadhaḥ kārya ācāryasya kathaṃ cana|
07012007c tathā tava parityāgo na me rājaṃścikīrṣitaḥ||

arjunanu hel̤idanu: “rājan! ācāryara vadhèyu èṃdū hegè nanna kèlasavallavo hāgè ninnannu parityajisuvudū nānu icchisuva kèlasavalla.

07012008a apyevaṃ pāṃḍava prāṇānutsṛjeyamahaṃ yudhi|
07012008c pratīyāṃ nāhamācāryaṃ tvāṃ na jahyāṃ kathaṃ cana||

pāṃḍava! yuddhadalli nānu prāṇagal̤annu tyajisiyenu. ādarè ācāryara kuritu virodhabhāvanèyannu mātra khaṃḍitavāgiyū iṭṭukòl̤l̤uvulla.

07012009a tvāṃ nigṛhyāhave rājandhārtarāṣṭro yamiccati|
07012009c na sa taṃ jīvaloke'sminkāmaṃ prāptaḥ kathaṃ cana||

rājan! ninnannu samaradalli baṃdhisalu dhārtarāṣṭranu enu icchisiruvano ā bayakèyannu avanu ī jīvalokadalli èṃdū pūraisikòl̤l̤alāra.

07012010a prapateddauḥ sanakṣatrā pṛthivī śakalībhavet|
07012010c na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvaṃ||

nakṣatrasahitavāgi ākāśave kèl̤agè bīl̤abahudu. bhūmiyu cūrucūrāgabahudu. ādarè nānu jīvisiruvāga droṇaru ninnannu sèrèhiḍiyalāraru. idu khaṃḍita.

07012011a yadi tasya raṇe sāhyaṃ kurute vajrabhṛtsvayaṃ|
07012011c devairvā sahito daityairna tvāṃ prāpsyatyasau mṛdhe||

òṃduvel̤è avanigè raṇadalli sahāyavāgi svayaṃ vajrabhṛtuvu deva athavā daityaròṃdigè baṃdarū kūḍa avanu ninnannu yuddhadalli baṃdhisalāranu.

07012012a mayi jīvati rājeṃdra na bhayaṃ kartumarhasi|
07012012c droṇādastrabhṛtāṃ śreṣṭhātsarvaśastrabhṛtāmapi||

rājeṃdra! nānu jīvisiruvāga nīnu astrabhṛtaralli śreṣṭha droṇarigāgalī sarva śastrabhṛtarigāgalī bhayapaḍabāradu.

07012013a na smarāmyanṛtāṃ vācaṃ na smarāmi parājayaṃ|
07012013c na smarāmi pratiśrutya kiṃ cidapyanapākṛtaṃ||

sul̤l̤uhel̤iruvudu nènapilla. parājayagòṃḍidudu nènapilla. èṃdādarū pratijñèyannu sul̤l̤āgisi naḍèdukòṃḍidudara nènapilla.””

07012014 saṃjaya uvāca|
07012014a tataḥ śaṃkhāśca bheryaśca mṛdaṃgāścānakaiḥ saha|
07012014c prāvādyaṃta mahārāja pāṃḍavānāṃ niveśane||

saṃjayanu hel̤idanu: “mahārāja! āga pāṃḍavara śibiradalli śaṃkha, bheri, mṛdaṃga, anakagal̤annu òṭṭige bārisalāyitu.

07012015a siṃhanādaśca saṃjajñe pāṃḍavānāṃ mahātmanāṃ|
07012015c dhanurjyātalaśabdaśca gaganaspṛksubhairavaḥ||

mahātma pāṃḍavara siṃhanādavū serikòṃḍu kel̤ibaṃditu. dhanussina bhayaṃkara ṭeṃkāra śabdhavu gaganadalli mòl̤agitu.

07012016a taṃ śrutvā śaṃkhanirghoṣaṃ pāṃḍavasya mahātmanaḥ|
07012016c tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire||

mahātma pāṃḍavara śaṃkhanirghoṣavannu kel̤i ninnavara senègal̤alliyū kūḍa vāditrādi vādyagal̤annu bārisalāyitu.

07012017a tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata|
07012017c śanairupeyuranyonyaṃ yotsyamānāni saṃyuge||

bhārata! āga ninna mattu avara senègal̤annu vyūhagal̤alli racisalāyitu. mèlla mèllanè raṇaraṃgadalli anyonyaròḍanè yuddhamāḍatòḍagidaru.

07012018a tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇaṃ|
07012018c pāṃḍavānāṃ kurūṇāṃ ca droṇapāṃcālyayorapi||

āga pāṃḍava-kauravara mattu droṇa-pāṃcālyara romāṃcakāri tumula yuddhavu naḍèyitu.

07012019a yatamānāḥ prayatnena droṇānīkaviśātane|
07012019c na śekuḥ sṛṃjayā rājaṃstaddhi droṇena pālitaṃ||

rājan! droṇana senèyannu nāśagòl̤isalu prayatnisidarū droṇaniṃda pālitavāda senèyannu vināśagòl̤isalu sṛṃjayaru śakyarāgalilla.

07012020a tathaiva tava putrasya rathodārāḥ prahāriṇaḥ|
07012020c na śekuḥ pāṃḍavīṃ senāṃ pālyamānāṃ kirīṭinā||

hāgèye ninna magana rathodāra prahārigal̤ū kūḍa kirīṭiyiṃda pālitagòṃḍa pāṃḍavara senèyannu nāśagòl̤isalu śakyarāgalilla.

07012021a āstāṃ te stimite sene rakṣyamāṇe parasparaṃ|
07012021c saṃprasupte yathā naktaṃ vanarājyau supuṣpite||

rātrivel̤è supuṣpita vanarājigal̤u haṃdāḍade nidrisuttiruvaṃtè parasparariṃda rakṣisalpaṭṭa ā senègal̤u stimitavāgibiṭṭiddavu.

07012022a tato rukmaratho rājannarkeṇeva virājatā|
07012022c varūthinā viniṣpatya vyacaratpṛtanāṃtare||

āga rājan! rukmaratha droṇanu sūryanaṃtè virājisuttā sainyada guṃpiniṃda hòrabaṃdu senāvibhāgagal̤a muṃbhāgadalli saṃcarisatòḍagidanu.

07012023a tamudyataṃ rathenaikamāśukāriṇamāhave|
07012023c anekamiva saṃtrāsānmenire pāṃḍusṛṃjayāḥ||

āhavadalli òṃderathadalli kul̤itu bāṇagal̤a mal̤èyannu avyāhatavāgi surisalu aneka droṇaru tammòḍanè horāḍuttiruvaro eno èṃdu pāṃḍu-sṛṃjayaru aṃdukòṃḍaru.

07012024a tena muktāḥ śarā ghorā viceruḥ sarvatodiśaṃ|
07012024c trāsayaṃto mahārāja pāṃḍaveyasya vāhinīṃ||

mahārāja! avanu biṭṭa ghora śaragal̤u èlla dikkugal̤alli haraḍi pāṃḍaveyana senèyannu bahuvāgi bhayapaḍisidavu.

07012025a madhyaṃ dinamanuprāpto gabhastiśatasaṃvṛtaḥ|
07012025c yathādṛśyata gharmāṃśustathā droṇo'pyadṛśyata||

nūrāru kiraṇagal̤a sūryanu madhyāhnada hòttu tanna uṣṇatèyiṃda suḍuvaṃtè droṇanu kaṃḍanu.

07012026a na cainaṃ pāṃḍaveyānāṃ kaściccaknoti māriṣa|
07012026c vīkṣituṃ samare kruddhaṃ maheṃdramiva dānavāḥ||

māriṣa! samaradalli kruddhanāda maheṃdranannu dānavaru hego hāgè avanannu noḍalu pāṃḍavaru yārū śakyarāgiralilla.

07012027a mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān|
07012027c dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ||

pratāpavān bhāradvājanu begane senègal̤annu mūrchègòl̤isi dhṛṣṭadyumnana senèyannu niśita śaragal̤iṃda vadhisidanu.

07012028a sa diśaḥ sarvato ruddhvā saṃvṛtya khamajihmagaiḥ|
07012028c pārṣato yatra tatraiva mamṛde pāṃḍuvāhinīṃ||

jihmagagal̤iṃda avanu èlla dikkugal̤annū ākāśavannū tuṃbisibiṭṭanu. pārṣatanu èlliddano allalliye pāṃḍava vāhiniyannu mardisidanu.”

samāpti

iti śrī mahābhārate droṇa parvaṇi droṇābhiṣeka parvaṇi arjunakṛtayudhiṣṭhirāśvāsane dvādaśo'dhyāyaḥ||
idu śrī mahābhāratadalli droṇa parvadalli droṇābhiṣeka parvadalli arjunakṛtayudhiṣṭhirāśvāsana ènnuva hannèraḍane adhyāyavu.