praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
droṇa parva
droṇābhiṣeka parva
adhyāya 12
sāra
arjunaniṃda yudhiṣṭhiranigè āśvāsanè (1-13). hannòṃdanèya dinada yuddhāraṃbha (14-28).
07012001 saṃjaya uvāca|
07012001a tataste sainikāḥ śrutvā taṃ yudhiṣṭhiranigrahaṃ|
07012001c siṃhanādaravāṃścakrurbāṇaśaṃkharavaiḥ saha||
saṃjayanu hel̤idanu: “yudhiṣṭhirana sèrèhiḍiyuvudara kuritu adannu kel̤ida sainikaru siṃhanādagaidaru. bāṇa śaṃkhagal̤iṃda tumula śabdhamāḍidaru.
07012002a tattu sarvaṃ yathāvṛttaṃ dharmarājena bhārata|
07012002c āptairāśu parijñātaṃ bhāradvājacikīrṣitaṃ||
bhārata! bhāradvājanu māḍida pratijñèyannu saṃpūrṇavāgi naḍèdaṃtè āptariṃda dharmarājanu til̤idukòṃḍanu.
07012003a tataḥ sarvānsamānāyya bhrātṝnsainyāṃśca sarvaśaḥ|
07012003c abravīddharmarājastu dhanaṃjayamidaṃ vacaḥ||
āga èllakaḍègal̤iṃda tammaṃdirannū senègal̤annū karèyisikòṃḍu dharmarājanu dhanaṃjayanigè ī mātugal̤annāḍidanu.
07012004a śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitaṃ|
07012004c yathā tanna bhavetsatyaṃ tathā nītirvidhīyatāṃ||
“puruṣavyāghra! iṃdu droṇanu māḍida pratijñèyannu nīnū kel̤idèyallave? adu satyavāgada hāgè nītiyannu rūpisabekāgidè.
07012005a sāṃtaraṃ hi pratijñātaṃ droṇenāmitrakarśana|
07012005c taccāṃtaramamogheṣau tvayi tena samāhitaṃ||
amitrakarśana! droṇana pratijñèyalli òṃdu chidravanniṭṭiddārèṃdu til̤ididè. ā chidravu yaśasviyāgade iruvudu ninna melè avalaṃbisidè.
07012006a sa tvamadya mahābāho yudhyasva madanaṃtaraṃ|
07012006c yathā duryodhanaḥ kāmaṃ nemaṃ droṇādavāpnuyāt||
mahābāho! droṇana pratijñèya mūlakavāgi duryodhananu tanna icchèyannu pūraisikòl̤l̤ada hāgè iṃdu nīnu nanna hattiravidde yuddhamāḍabeku!”
07012007 arjuna uvāca|
07012007a yathā me na vadhaḥ kārya ācāryasya kathaṃ cana|
07012007c tathā tava parityāgo na me rājaṃścikīrṣitaḥ||
arjunanu hel̤idanu: “rājan! ācāryara vadhèyu èṃdū hegè nanna kèlasavallavo hāgè ninnannu parityajisuvudū nānu icchisuva kèlasavalla.
07012008a apyevaṃ pāṃḍava prāṇānutsṛjeyamahaṃ yudhi|
07012008c pratīyāṃ nāhamācāryaṃ tvāṃ na jahyāṃ kathaṃ cana||
pāṃḍava! yuddhadalli nānu prāṇagal̤annu tyajisiyenu. ādarè ācāryara kuritu virodhabhāvanèyannu mātra khaṃḍitavāgiyū iṭṭukòl̤l̤uvulla.
07012009a tvāṃ nigṛhyāhave rājandhārtarāṣṭro yamiccati|
07012009c na sa taṃ jīvaloke'sminkāmaṃ prāptaḥ kathaṃ cana||
rājan! ninnannu samaradalli baṃdhisalu dhārtarāṣṭranu enu icchisiruvano ā bayakèyannu avanu ī jīvalokadalli èṃdū pūraisikòl̤l̤alāra.
07012010a prapateddauḥ sanakṣatrā pṛthivī śakalībhavet|
07012010c na tvāṃ droṇo nigṛhṇīyājjīvamāne mayi dhruvaṃ||
nakṣatrasahitavāgi ākāśave kèl̤agè bīl̤abahudu. bhūmiyu cūrucūrāgabahudu. ādarè nānu jīvisiruvāga droṇaru ninnannu sèrèhiḍiyalāraru. idu khaṃḍita.
07012011a yadi tasya raṇe sāhyaṃ kurute vajrabhṛtsvayaṃ|
07012011c devairvā sahito daityairna tvāṃ prāpsyatyasau mṛdhe||
òṃduvel̤è avanigè raṇadalli sahāyavāgi svayaṃ vajrabhṛtuvu deva athavā daityaròṃdigè baṃdarū kūḍa avanu ninnannu yuddhadalli baṃdhisalāranu.
07012012a mayi jīvati rājeṃdra na bhayaṃ kartumarhasi|
07012012c droṇādastrabhṛtāṃ śreṣṭhātsarvaśastrabhṛtāmapi||
rājeṃdra! nānu jīvisiruvāga nīnu astrabhṛtaralli śreṣṭha droṇarigāgalī sarva śastrabhṛtarigāgalī bhayapaḍabāradu.
07012013a na smarāmyanṛtāṃ vācaṃ na smarāmi parājayaṃ|
07012013c na smarāmi pratiśrutya kiṃ cidapyanapākṛtaṃ||
sul̤l̤uhel̤iruvudu nènapilla. parājayagòṃḍidudu nènapilla. èṃdādarū pratijñèyannu sul̤l̤āgisi naḍèdukòṃḍidudara nènapilla.””
07012014 saṃjaya uvāca|
07012014a tataḥ śaṃkhāśca bheryaśca mṛdaṃgāścānakaiḥ saha|
07012014c prāvādyaṃta mahārāja pāṃḍavānāṃ niveśane||
saṃjayanu hel̤idanu: “mahārāja! āga pāṃḍavara śibiradalli śaṃkha, bheri, mṛdaṃga, anakagal̤annu òṭṭige bārisalāyitu.
07012015a siṃhanādaśca saṃjajñe pāṃḍavānāṃ mahātmanāṃ|
07012015c dhanurjyātalaśabdaśca gaganaspṛksubhairavaḥ||
mahātma pāṃḍavara siṃhanādavū serikòṃḍu kel̤ibaṃditu. dhanussina bhayaṃkara ṭeṃkāra śabdhavu gaganadalli mòl̤agitu.
07012016a taṃ śrutvā śaṃkhanirghoṣaṃ pāṃḍavasya mahātmanaḥ|
07012016c tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire||
mahātma pāṃḍavara śaṃkhanirghoṣavannu kel̤i ninnavara senègal̤alliyū kūḍa vāditrādi vādyagal̤annu bārisalāyitu.
07012017a tato vyūḍhānyanīkāni tava teṣāṃ ca bhārata|
07012017c śanairupeyuranyonyaṃ yotsyamānāni saṃyuge||
bhārata! āga ninna mattu avara senègal̤annu vyūhagal̤alli racisalāyitu. mèlla mèllanè raṇaraṃgadalli anyonyaròḍanè yuddhamāḍatòḍagidaru.
07012018a tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇaṃ|
07012018c pāṃḍavānāṃ kurūṇāṃ ca droṇapāṃcālyayorapi||
āga pāṃḍava-kauravara mattu droṇa-pāṃcālyara romāṃcakāri tumula yuddhavu naḍèyitu.
07012019a yatamānāḥ prayatnena droṇānīkaviśātane|
07012019c na śekuḥ sṛṃjayā rājaṃstaddhi droṇena pālitaṃ||
rājan! droṇana senèyannu nāśagòl̤isalu prayatnisidarū droṇaniṃda pālitavāda senèyannu vināśagòl̤isalu sṛṃjayaru śakyarāgalilla.
07012020a tathaiva tava putrasya rathodārāḥ prahāriṇaḥ|
07012020c na śekuḥ pāṃḍavīṃ senāṃ pālyamānāṃ kirīṭinā||
hāgèye ninna magana rathodāra prahārigal̤ū kūḍa kirīṭiyiṃda pālitagòṃḍa pāṃḍavara senèyannu nāśagòl̤isalu śakyarāgalilla.
07012021a āstāṃ te stimite sene rakṣyamāṇe parasparaṃ|
07012021c saṃprasupte yathā naktaṃ vanarājyau supuṣpite||
rātrivel̤è supuṣpita vanarājigal̤u haṃdāḍade nidrisuttiruvaṃtè parasparariṃda rakṣisalpaṭṭa ā senègal̤u stimitavāgibiṭṭiddavu.
07012022a tato rukmaratho rājannarkeṇeva virājatā|
07012022c varūthinā viniṣpatya vyacaratpṛtanāṃtare||
āga rājan! rukmaratha droṇanu sūryanaṃtè virājisuttā sainyada guṃpiniṃda hòrabaṃdu senāvibhāgagal̤a muṃbhāgadalli saṃcarisatòḍagidanu.
07012023a tamudyataṃ rathenaikamāśukāriṇamāhave|
07012023c anekamiva saṃtrāsānmenire pāṃḍusṛṃjayāḥ||
āhavadalli òṃderathadalli kul̤itu bāṇagal̤a mal̤èyannu avyāhatavāgi surisalu aneka droṇaru tammòḍanè horāḍuttiruvaro eno èṃdu pāṃḍu-sṛṃjayaru aṃdukòṃḍaru.
07012024a tena muktāḥ śarā ghorā viceruḥ sarvatodiśaṃ|
07012024c trāsayaṃto mahārāja pāṃḍaveyasya vāhinīṃ||
mahārāja! avanu biṭṭa ghora śaragal̤u èlla dikkugal̤alli haraḍi pāṃḍaveyana senèyannu bahuvāgi bhayapaḍisidavu.
07012025a madhyaṃ dinamanuprāpto gabhastiśatasaṃvṛtaḥ|
07012025c yathādṛśyata gharmāṃśustathā droṇo'pyadṛśyata||
nūrāru kiraṇagal̤a sūryanu madhyāhnada hòttu tanna uṣṇatèyiṃda suḍuvaṃtè droṇanu kaṃḍanu.
07012026a na cainaṃ pāṃḍaveyānāṃ kaściccaknoti māriṣa|
07012026c vīkṣituṃ samare kruddhaṃ maheṃdramiva dānavāḥ||
māriṣa! samaradalli kruddhanāda maheṃdranannu dānavaru hego hāgè avanannu noḍalu pāṃḍavaru yārū śakyarāgiralilla.
07012027a mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān|
07012027c dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhamanniśitaiḥ śaraiḥ||
pratāpavān bhāradvājanu begane senègal̤annu mūrchègòl̤isi dhṛṣṭadyumnana senèyannu niśita śaragal̤iṃda vadhisidanu.
07012028a sa diśaḥ sarvato ruddhvā saṃvṛtya khamajihmagaiḥ|
07012028c pārṣato yatra tatraiva mamṛde pāṃḍuvāhinīṃ||
jihmagagal̤iṃda avanu èlla dikkugal̤annū ākāśavannū tuṃbisibiṭṭanu. pārṣatanu èlliddano allalliye pāṃḍava vāhiniyannu mardisidanu.”
samāpti
iti śrī mahābhārate droṇa parvaṇi droṇābhiṣeka parvaṇi arjunakṛtayudhiṣṭhirāśvāsane dvādaśo'dhyāyaḥ||
idu śrī mahābhāratadalli droṇa parvadalli droṇābhiṣeka parvadalli arjunakṛtayudhiṣṭhirāśvāsana ènnuva hannèraḍane adhyāyavu.